ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                       Esukārīsuttaṃ
     [661]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  esukārī  brāhmaṇo
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [662]   Ekamantaṃ   nisinno  kho  esukārī  brāhmaṇo  bhagavantaṃ
etadavoca  brāhmaṇā  bho  gotama  catasso  pāricariyā  paññapenti  1-
brāhmaṇassa      pāricariyaṃ      paññapenti     khattiyassa     pāricariyaṃ
paññapenti    vessassa    pāricariyaṃ    paññapenti   suddassa   pāricariyaṃ
paññapenti     tatridaṃ     bho     gotama    brāhmaṇā    brāhmaṇassa
pāricariyaṃ    paññapenti    brāhmaṇo    vā    brāhmaṇaṃ    paricareyya
khattiyo   vā  brāhmaṇaṃ  paricareyya  vesso  vā  brāhmaṇaṃ  paricareyya
suddo    vā    brāhmaṇaṃ    paricareyyāti   idaṃ   kho   bho   gotama
brāhmaṇā     brāhmaṇassa    pāricariyaṃ    paññapenti    tatridaṃ    bho
gotama    brāhmaṇā    khattiyassa    pāricariyaṃ    paññapenti    khattiyo
vā   khattiyaṃ   paricareyya  vesso  vā  khattiyaṃ  paricareyya  suddo  vā
khattiyaṃ   paricareyyāti   idaṃ   kho   bho   gotama  brāhmaṇā  khattiyassa
pāricariyaṃ    paññapenti   tatridaṃ   bho   gotama   brāhmaṇā   vessassa
pāricariyaṃ   paññapenti   vesso   vā   vessaṃ  paricareyya  suddo  vā
@Footnote: 1 Yu. sabbattha paññāpentīti dissati.
Vessaṃ   paricareyyāti   idaṃ   kho   bho   gotama  brāhmaṇā  vessassa
pāricariyaṃ    paññapenti    tatridaṃ   bho   gotama   brāhmaṇā   suddassa
pāricariyaṃ    paññapenti    suddova   suddaṃ   paricareyya   ko   panañño
suddaṃ    paricarissatīti   idaṃ   kho   bho   gotama   brāhmaṇā   suddassa
pāricariyaṃ    paññapenti    brāhmaṇā    bho   gotama   imā   catasso
pāricariyā paññapenti idaṃ 1- bhavaṃ gotamo kimāhāti.
     [663]    Kiṃ    pana   brāhmaṇa   sabbo   loko   brāhmaṇānaṃ
etadabbhanujānāti    imā    catasso    pāricariyā    paññapentūti  .
No   hidaṃ   bho   gotama   .   seyyathāpi   brāhmaṇa  puriso  daḷiddo
assako   anāḷhiyo   tassa   akāmassa  visaṃ  2-  olaggeyyuṃ  idante
ambho    purisa   maṃsaṃ   khāditabbaṃ   mūlañca   anuppadātabbanti   evameva
kho   brāhmaṇa   brāhmaṇā   appaṭiññāya   3-  tesaṃ  samaṇabrāhmaṇānaṃ
atha   ca   panimā   catasso  pāricariyā  paññapenti  .  nāhaṃ  brāhmaṇa
sabbaṃ    paricaritabbanti    vadāmi    na   panāhaṃ   brāhmaṇa   sabbaṃ   na
paricaritabbanti vadāmi.
     {663.1}    Yaṃ    hissa   brāhmaṇa   paricarato   pāricariyāhetu
pāpiyo    assa    na    seyyo    nāhantaṃ    paricaritabbanti   vadāmi
yañca   khvassa   brāhmaṇa   paricarato  pāricariyāhetu  seyyo  assa  na
pāpiyo    tamahaṃ   paricaritabbanti   vadāmi   .   khattiyañcepi   brāhmaṇa
evaṃ   puccheyyuṃ   yaṃ   vā   te   paricarato   pāricariyāhetu  pāpiyo
assa   na   seyyo   yaṃ   vā  te  paricarato  pāricariyāhetu  seyyo
@Footnote: 1 Yu. idha. 2 Yu. bilaṃ. 3 Yu. appaṭiññāye.
Assa   na   pāpiyo   tamettha   1-   paricareyyāsīti  .  khattiyopi  hi
brāhmaṇa  sammā  byākaramāno  evaṃ  byākareyya  yaṃ  hi  me paricarato
pāricariyāhetu    pāpiyo   assa   na   seyyo   nāhantaṃ   paricareyyaṃ
yañca   kho   me  paricarato  pāricariyāhetu  seyyo  assa  na  pāpiyo
tamahaṃ   paricareyyanti  .  brāhmaṇaṃ  cepi  brāhmaṇa  ...  vessaṃ  cepi
brāhmaṇa   ...   suddaṃ  cepi  brāhmaṇa  evaṃ  puccheyyuṃ  yaṃ  vā  te
paricarato   pāricariyāhetu   pāpiyo   assa   na  seyyo  yaṃ  vā  te
paricarato    pāricariyāhetu    seyyo   assa   na   pāpiyo   tamettha
paricareyyāsīti   .   suddopi   brāhmaṇa   sammā   byākaramāno  evaṃ
byākareyya   yaṃ   hi   me   paricarato   pāricariyāhetu  pāpiyo  assa
na  seyyo  nāhantaṃ  paricareyyaṃ  yañca  kho  me paricarato pāricariyāhetu
seyyo assa na pāpiyo tamahaṃ paricareyyanti.
     [664]   Nāhaṃ   brāhmaṇa   uccākulīnatā  seyyasoti  vadāmi  na
panāhaṃ   brāhmaṇa   uccākulīnatā   pāpiyasoti   3-   vadāmi  .  nāhaṃ
brāhmaṇa   uḷāravaṇṇatā   seyyasoti   vadāmi   na   panāhaṃ   brāhmaṇa
uḷāravaṇṇatā  pāpiyasoti  3-  vadāmi  .  nāhaṃ  brāhmaṇa  uḷārabhogatā
seyyasoti  4-  vadāmi  na  panāhaṃ  brāhmaṇa uḷārabhogatā pāpiyasoti 5-
vadāmi.
     {664.1}   Uccākulīnopi   hi  brāhmaṇa  idhekacco  pāṇātipātī
hoti   adinnādāyī   hoti   kāmesumicchācārī   hoti   musāvādī  hoti
pisuṇavāco   hoti   pharusavāco  6-  hoti  samphappalāpī  hoti  abhijjhālu
@Footnote: 1 Yu. kamettha. 2-3-5 Yu. pāpiyaṃsoti. 4 Yu. seyyaṃsoti. 6 Yu. pharusāvāco.
Hoti  byāpannacitto  hoti  micchādiṭṭhī  1-  hoti tasmā na uccākulīnatā
seyyasoti  vadāmi  .  uccākulīnopi  hi brāhmaṇa idhekacco pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato   hoti   kāmesumicchācārā
paṭivirato  hoti  musāvādā  paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato
hoti   pharusāya  vācāya  paṭivirato  hoti  samphappalāpā  paṭivirato  hoti
anabhijjhālu   hoti  abyāpannacitto  hoti  sammādiṭṭhī  2-  hoti  tasmā
na uccākulīnatā pāpiyasoti vadāmi.
     {664.2}   Uḷāravaṇṇopi   hi  brāhmaṇa  idhekacco  pāṇātipātī
hoti   adinnādāyī   hoti   kāmesumicchācārī   hoti   musāvādī  hoti
pisuṇavāco   hoti  pharusavāco  hoti  samphappalāpī  hoti  abhijjhālu  hoti
byāpannacitto   hoti   micchādiṭṭhī   hoti   tasmā   na   uḷāravaṇṇatā
seyyasoti vadāmi.
     {664.3}   Uḷāravaṇṇopi  hi  brāhmaṇa  idhekacco  pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato   hoti   kāmesumicchācārā
paṭivirato  hoti  musāvādā  paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato
hoti   pharusāya  vācāya  paṭivirato  hoti  samphappalāpā  paṭivirato  hoti
anabhijjhālu   hoti   abyāpannacitto   hoti   sammādiṭṭhī   hoti  tasmā
na uḷāravaṇṇatā pāpiyasoti vadāmi.
     {664.4}   Uḷārabhogopi   hi  brāhmaṇa  idhekacco  pāṇātipātī
hoti    adinnādāyī    hoti    kāmesumicchācārī    hoti    musāvādī
hoti    pisuṇavāco    hoti    pharusavāco   hoti   samphappalāpī   hoti
abhijjhālu     hoti     byāpannacitto     hoti    micchādiṭṭhī    hoti
@Footnote: 1 Yu. sabbattha micchādiṭṭhīti dissati. 2 Yu. sabbattha sammādiṭṭhīti dissati.
Tasmā   na   uḷārabhogatā   seyyasoti   vadāmi   .  uḷārabhogopi  hi
brāhmaṇa   idhekacco   pāṇātipātā   paṭivirato   hoti   adinnādānā
paṭivirato    hoti    kāmesumicchācārā   paṭivirato   hoti   musāvādā
paṭivirato   hoti   pisuṇāya   vācāya  paṭivirato  hoti  pharusāya  vācāya
paṭivirato   hoti   samphappalāpā   paṭivirato   hoti   anabhijjhālu   hoti
abyāpannacitto   hoti   sammādiṭṭhī   hoti   tasmā   na  uḷārabhogatā
pāpiyasoti   vadāmi   .   nāhaṃ   brāhmaṇa  sabbaṃ  paricaritabbanti  vadāmi
na   panāhaṃ   brāhmaṇa   sabbaṃ   na  paricaritabbanti  vadāmi  .  yaṃ  hissa
brāhmaṇa    paricarato   pāricariyāhetu   saddhā   vaḍḍhati   sīlaṃ   vaḍḍhati
sutaṃ   vaḍḍhati   cāgo   vaḍḍhati   paññā   vaḍḍhati   tamahaṃ   paricaritabbanti
vadāmīti.
     [665]   Evaṃ  vutte  esukārī  brāhmaṇo  bhagavantaṃ  etadavoca
brāhmaṇā   bho   gotama   cattāri   dhanāni   paññapenti   brāhmaṇassa
saddhanaṃ   1-  paññapenti  khattiyassa  saddhanaṃ  paññapenti  vessassa  saddhanaṃ
paññapenti   suddassa   saddhanaṃ   paññapenti   .   tatridaṃ   bho   gotama
brāhmaṇā      brāhmaṇassa      saddhanaṃ     paññapenti     bhikkhācariyaṃ
bhikkhācariyañca    pana    brāhmaṇo   saddhanaṃ   atimaññamāno   akiccakārī
hoti    gopova    adinnaṃ    ādiyamānoti   idaṃ   kho   bho   gotama
brāhmaṇā    brāhmaṇassa    saddhanaṃ    paññapenti    .   tatridaṃ   bho
gotama     brāhmaṇā    khattiyassa    saddhanaṃ    paññapenti    dhanukalāpaṃ
@Footnote: 1 Yu. sabbattha sandhananti dissati.
Dhanukalāpañca   pana   khattiyo   saddhanaṃ   atimaññamāno   akiccakārī  hoti
gopova   adinnaṃ   ādiyamānoti   idaṃ   kho   bho   gotama  brāhmaṇā
khattiyassa   saddhanaṃ   paññapenti   .   tatridaṃ   bho   gotama  brāhmaṇā
vessassa    saddhanaṃ    paññapenti    kasigorakkhaṃ    kasigorakkhañca    pana
vesso   saddhanaṃ   atimaññamāno   akiccakārī   hoti   gopova   adinnaṃ
ādiyamānoti   idaṃ   kho   bho   gotama   brāhmaṇā  vessassa  saddhanaṃ
paññapenti   .   tatridaṃ   bho   gotama   brāhmaṇā   suddassa   saddhanaṃ
paññapenti   asita   byābhaṅgiṃ   asita   byābhaṅgiñca  pana  suddo  saddhanaṃ
atimaññamāno    akiccakārī    hoti    gopova   adinnaṃ   ādiyamānoti
idaṃ   kho   bho   gotama   brāhmaṇā   suddassa  saddhanaṃ  paññapenti .
[1]- Imāni cattāri dhanāni paññapenti idha bhavaṃ gotamo kimāhāti.
     [666]    Kiṃ    pana   brāhmaṇa   sabbo   loko   brāhmaṇānaṃ
etadabbhanujānāti    imāni   cattāri   dhanāni   paññapentūti   .   no
hidaṃ   bho   gotama   .  seyyathāpi  brāhmaṇa  puriso  daḷiddo  assako
anāḷhiyo    tassa    akāmassa   visaṃ   olaggeyyuṃ   idante   ambho
purisa    maṃsaṃ    khāditabbaṃ    mūlañca   anuppadātabbanti   evameva   kho
brāhmaṇa     brāhmaṇā     appaṭiññāya     tesaṃ     samaṇabrāhmaṇānaṃ
atha ca panimāni cattāri dhanāni paññapenti.
     {666.1}  Ariyaṃ kho pana ahaṃ brāhmaṇa lokuttaraṃ dhammaṃ purisassa saddhanaṃ
paññapemi   porāṇaṃ  kho  panassa  mātāpettikaṃ  kulavaṃsaṃ  anussarato  yattha
@Footnote: 1 Yu. etthantare brāhmaṇā bho gotamāti dissati.
Yattheva  attabhāvassa  abhinibbatti  hoti  tena  teneva  saṅkhyaṃ 1- gacchati
khattiyakule    ce    attabhāvassa    abhinibbatti    hoti   khattiyotveva
saṅkhyaṃ   gacchati   brāhmaṇakule   ce   attabhāvassa   abhinibbatti   hoti
brāhmaṇotveva  saṅkhyaṃ  gacchati  vessakule  ce  attabhāvassa  abhinibbatti
hoti    vessotveva   saṅkhyaṃ   gacchati   suddakule   ce   attabhāvassa
abhinibbatti    hoti    suddotveva    saṅkhyaṃ   gacchati   .   seyyathāpi
brāhmaṇa   yaṃ   yadeva   paccayaṃ   paṭicca   aggi   jalati  tena  teneva
saṅkhyaṃ gacchati.
     {666.2}    Kaṭṭhañce    paṭicca    aggi   jalati   kaṭṭhaggitveva
saṅkhyaṃ    gacchati    sakalikañce   paṭicca   aggi   jalati   sakalikaggitveva
saṅkhyaṃ   gacchati   tiṇañce   paṭicca   aggi   jalati   tiṇaggitveva  saṅkhyaṃ
gacchati    gomayañce    paṭicca   aggi   jalati   gomayaggitveva   saṅkhyaṃ
gacchati    evameva    kho   ahaṃ   brāhmaṇa   ariyaṃ   lokuttaraṃ   dhammaṃ
purisassa    saddhanaṃ    paññapemi   porāṇaṃ   kho   panassa   mātāpettikaṃ
kulavaṃsaṃ   anussarato   yattha   yattheva   attabhāvassa   abhinibbatti   hoti
tena   teneva  saṅkhyaṃ  gacchati  khattiyakule  ce  attabhāvassa  abhinibbatti
hoti   khattiyotveva   saṅkhyaṃ   gacchati   brāhmaṇakule  ce  attabhāvassa
abhinibbatti   hoti   brāhmaṇotveva   saṅkhyaṃ   gacchati   vessakule  ce
attabhāvassa   abhinibbatti   hoti  vessotveva  saṅkhyaṃ  gacchati  suddakule
ce attabhāvassa abhinibbatti hoti suddotveva saṅkhyaṃ gacchati.
@Footnote: 1 Yu. sabbattha saṅkhanti dissati.
     [667]    Khattiyakulā   cepi   brāhmaṇa   agārasmā   anagāriyaṃ
pabbajito    hoti    so    ca   tathāgatappaveditaṃ   dhammavinayaṃ   āgamma
pāṇātipātā    paṭivirato    hoti    adinnādānā    paṭivirato   hoti
abrahmacariyā  paṭivirato  hoti  musāvādā  paṭivirato  hoti  pisuṇāya  1-
vācāya  paṭivirato  hoti  pharusāya  vācāya  paṭivirato  hoti samphappalāpā
paṭivirato   hoti   anabhijjhālu   hoti  abyāpannacitto  hoti  sammādiṭṭhī
hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
     {667.1}   Brāhmaṇakulā   cepi  brāhmaṇa  agārasmā  anagāriyaṃ
pabbajito  hoti  so  ca  tathāgatappaveditaṃ  dhammavinayaṃ āgamma pāṇātipātā
paṭivirato   hoti  adinnādānā  paṭivirato  hoti  abrahmacariyā  paṭivirato
hoti   musāvādā  paṭivirato  hoti  .pe.  sammādiṭṭhī  hoti  ārādhako
hoti ñāyaṃ dhammaṃ kusalaṃ.
     {667.2}   Vessakulā   cepi   brāhmaṇa   agārasmā  anagāriyaṃ
pabbajito    hoti    so    ca   tathāgatappaveditaṃ   dhammavinayaṃ   āgamma
pāṇātipātā    paṭivirato    hoti    adinnādānā    paṭivirato   hoti
abrahmacariyā   paṭivirato   hoti   musāvādā   paṭivirato   hoti  .pe.
Sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
     {667.3}  Suddakulā  cepi  brāhmaṇa agārasmā anagāriyaṃ pabbajito
hoti   so   ca   tathāgatappaveditaṃ   dhammavinayaṃ   āgamma   pāṇātipātā
paṭivirato   hoti  adinnādānā  paṭivirato  hoti  abrahmacariyā  paṭivirato
hoti    musāvādā    paṭivirato   hoti   pisuṇāya   vācāya   paṭivirato
@Footnote: 1 Yu. pisuṇāvācāya.
Hoti   pharusāya   vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato
hoti     anabhijjhālu    hoti    abyāpannacitto    hoti    sammādiṭṭhī
hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
     {667.4}  Taṃ  kiṃ  maññasi  brāhmaṇa  brāhmaṇova  nu  kho  pahoti
asmiṃ  padese  averaṃ  abyāpajjhaṃ  mettacittaṃ  bhāvetuṃ  no  khattiyo no
vesso  no  suddoti  .  no  hidaṃ  bho  gotama  khattiyopi hi bho gotama
pahoti    asmiṃ    padese   averaṃ   abyāpajjhaṃ   mettacittaṃ   bhāvetuṃ
brāhmaṇopi  hi  bho  gotama  ...  vessopi  hi bho gotama ... Suddopi
hi  bho  gotama  ...  sabbepi  hi  bho  gotama  cattāro vaṇṇā pahonti
asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetunti.
     [668]   Evameva   kho  brāhmaṇa  khattiyakulā  cepi  agārasmā
anagāriyaṃ    pabbajito    hoti   so   ca   tathāgatappaveditaṃ   dhammavinayaṃ
āgamma   pāṇātipātā   paṭivirato  hoti  adinnādānā  paṭivirato  hoti
abrahmacariyā   paṭivirato   hoti   musāvādā   paṭivirato  hoti  pisuṇāya
vācāya  paṭivirato  hoti  pharusāya  vācāya  paṭivirato  hoti samphappalāpā
paṭivirato     hoti     anabhijjhālu    hoti    abyāpannacitto    hoti
sammādiṭṭhī  hoti  ārādhako  hoti  ñāyaṃ  dhammaṃ  kusalaṃ  .  brāhmaṇakulā
cepi   brāhmaṇa   ...   vessakulā   cepi  brāhmaṇa  ...  suddakulā
cepi   brāhmaṇa   agārasmā   anagāriyaṃ   pabbajito   hoti   so   ca
tathāgatappaveditaṃ   dhammavinayaṃ   āgamma   pāṇātipātā   paṭivirato   hoti
Adinnādānā    paṭivirato    hoti    abrahmacariyā    paṭivirato   hoti
musāvādā    paṭivirato    hoti   pisuṇāya   vācāya   paṭivirato   hoti
pharusāya   vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato   hoti
anabhijjhālu     hoti    abyāpannacitto    hoti    sammādiṭṭhī    hoti
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
     {668.1}   Taṃ   kiṃ   maññasi   brāhmaṇa   brāhmaṇova   nu  kho
pahoti   sottiṃ   sinānaṃ   ādāya   nadiṃ   gantvā  rajojallaṃ  pavāhetuṃ
no  khattiyo  no  vesso  no  suddoti . No hidaṃ bho gotama khattiyopi
hi  bho  gotama  pahoti  sottiṃ  sinānaṃ  ādāya  nadiṃ  gantvā  rajojallaṃ
pavāhetuṃ  brāhmaṇopi  hi  bho  gotama  ... Vessopi hi bho gotama ...
Suddopi  hi  bho  gotama  ...  sabbepi  hi  bho  gotama cattāro vaṇṇā
pahonti sottiṃ sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti.
     [669]   Evameva   kho  brāhmaṇa  khattiyakulā  cepi  agārasmā
anagāriyaṃ    pabbajito    hoti   so   ca   tathāgatappaveditaṃ   dhammavinayaṃ
āgamma   pāṇātipātā   paṭivirato  hoti  adinnādānā  paṭivirato  hoti
abrahmacariyā   paṭivirato   hoti   musāvādā   paṭivirato  hoti  pisuṇāya
vācāya  paṭivirato  hoti  pharusāya  vācāya  paṭivirato  hoti samphappalāpā
paṭivirato     hoti     anabhijjhālu    hoti    abyāpannacitto    hoti
sammādiṭṭhī  hoti  ārādhako  hoti  ñāyaṃ  dhammaṃ  kusalaṃ  .  brāhmaṇakulā
cepi   brāhmaṇa   ...   vessakulā   cepi  brāhmaṇa  ...  suddakulā
Cepi   brāhmaṇa   agārasmā   anagāriyaṃ   pabbajito   hoti   so   ca
tathāgatappaveditaṃ     dhammavinayaṃ     āgamma    pāṇātipātā    paṭivirato
hoti   adinnādānā   paṭivirato   hoti   abrahmacariyā  paṭivirato  hoti
musāvādā   paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato  hoti  pharusāya
vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato  hoti  anabhijjhālu
hoti   abyāpannacitto   hoti   sammādiṭṭhī   hoti   ārādhako   hoti
ñāyaṃ dhammaṃ kusalaṃ.
     {669.1}  Taṃ  kiṃ  maññasi brāhmaṇa idha rājā khattiyo muddhāvasitto
nānājaccānaṃ   purisānaṃ   purisasataṃ  sannipāteyya  āyantu  bhonto  ye
tattha      khattiyakulā     brāhmaṇakulā     rājaññakulā     uppannā
sākassa   vā   sālassa   vā  salaḷassa  vā  candanassa  vā  padumakassa
vā   uttarāraṇiṃ   ādāya   aggiṃ  abhinibbattentu  tejo  pātukarontu
āyantu   pana   bhonto   ye   ca   tattha   caṇḍālakulā  nesādakulā
veṇukulā   1-   rathakārakulā   pukkusakulā   uppannā   sāpānadoṇiyā
vā  sūkaradoṇiyā  vā  rajakadoṇiyā  vā  elaṇḍakaṭṭhassa  vā uttarāraṇiṃ
ādāya aggiṃ abhinibbattentu tejo pātukarontūti.
     {669.2}  Taṃ  kiṃ  maññasi  brāhmaṇa yo eva nu kho so khattiyakulā
brāhmaṇakulā   rājaññakulā   uppannehi   sākassa   vā   sālassa  vā
salaḷassa   vā   candanassa   vā   padumakassa   vā   uttarāraṇiṃ  ādāya
aggi   abhinibbatto  tejo  pātukato  sveva  nu  khvassa  aggi  accimā
ceva  vaṇṇimā  ca  pabhassaro  ca  tena  2-  sakkā  agginā  aggikaraṇīyaṃ
@Footnote: 1 Yu. veṇakulā. 2 Yu. tena ca.
Karaṇīyaṃ   kātuṃ   yo   pana   so   caṇḍālakulā   nesādakulā  veṇukulā
rathakārakulā   pukkusakulā   uppannehi   sāpānadoṇiyā  vā  sūkaradoṇiyā
vā    rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā   uttarāraṇiṃ   ādāya
aggi    abhinibbatto   tejo   pātukato   svāssa   aggi   na   ceva
accimā   na   ca   vaṇṇimā   na   ca   pabhassaro  na  ca  tena  sakkā
agginā   aggikaraṇīyaṃ   kātunti   .   no  hidaṃ  bho  gotama  yopi  so
bho    gotama    khattiyakulā    brāhmaṇakulā   rājaññakulā   uppannehi
sākassa  vā  sālassa  vā  salaḷassa  vā  candanassa  vā  padumakassa  vā
uttarāraṇiṃ   ādāya   aggi   abhinibbatto   tejo   pātukato  svāssa
aggi  accimā  ceva  vaṇṇimā  ca  pabhassaro  ca  tena  ca sakkā agginā
aggikaraṇīyaṃ   kātuṃ   yopi   so   caṇḍālakulā   nesādakulā   veṇukulā
rathakārakulā      pukkusakulā     uppannehi     sāpānadoṇiyā     vā
sūkaradoṇiyā   vā   rajakadoṇiyā   vā   elaṇḍakaṭṭhassa  vā  uttarāraṇiṃ
ādāya   aggi   abhinibbatto   tejo   pātukato   sopissa  1-  aggi
accimā   ceva   vaṇṇimā  ca  pabhassaro  ca  tenapi  ca  sakkā  agginā
aggikaraṇīyaṃ  kātuṃ  sabbopi  hi  bho  gotama  aggi  accimā  ceva vaṇṇimā
ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātunti.
     [670]   Evameva   kho  brāhmaṇa  khattiyakulā  cepi  agārasmā
anagāriyaṃ    pabbajito    hoti   so   ca   tathāgatappaveditaṃ   dhammavinayaṃ
@Footnote: 1 Yu. sopassa.
Āgamma    pāṇātipātā    paṭivirato   hoti   adinnādānā   paṭivirato
hoti   abrahmacariyā   paṭivirato   hoti   musāvādā   paṭivirato   hoti
pisuṇāya   vācāya   paṭivirato   hoti  pharusāya  vācāya  paṭivirato  hoti
samphappalāpā    paṭivirato   hoti   anabhijjhālu   hoti   abyāpannacitto
hoti   sammādiṭṭhī   hoti   ārādhako   hoti   ñāyaṃ   dhammaṃ  kusalaṃ .
Brāhmaṇakulā   cepi  brāhmaṇa  ...  vessakulā  cepi  brāhmaṇa  ...
Suddakulā   cepi   brāhmaṇa   agārasmā   anagāriyaṃ   pabbajito   hoti
so   ca   tathāgatappaveditaṃ   dhammavinayaṃ  āgamma  pāṇātipātā  paṭivirato
hoti    adinnādānā    paṭivirato    hoti    abrahmacariyā   paṭivirato
hoti   musāvādā   paṭivirato   hoti  pisuṇāya  vācāya  paṭivirato  hoti
pharusāya   vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato   hoti
anabhijjhālu     hoti    abyāpannacitto    hoti    sammādiṭṭhī    hoti
ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
     [671]   Evaṃ  vutte  esukārī  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                 Esukārīsuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 13 page 610-622. https://84000.org/tipitaka/read/roman_read.php?B=13&A=12480              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=12480              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=661&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=661              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7726              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]