ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                        Caṅkīsuttaṃ
     [646]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena   opāsādaṃ   1-  nāma  kosalānaṃ
brāhmaṇagāmo    tadavasari    .    tatra    sudaṃ   bhagavā   opāsāde
viharati   uttarena   opāsādaṃ  devavane  sālavane  .  tena  kho  pana
samayena    caṅkī    brāhmaṇo    opāsādaṃ    ajjhāvasati    sattussadaṃ
satiṇakaṭṭhodakaṃ    sadhaññaṃ    rājabhoggaṃ    raññā   pasenadinā   kosalena
dinnaṃ rājadāyaṃ brahmadeyyaṃ.
     [647]   Assosuṃ   kho   opāsādakā   2-   brāhmaṇagahapatikā
samaṇo   khalu   bho   gotamo  sakyaputto  sakyakulā  pabbajito  kosalesu
cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ   opāsādaṃ   anuppatto
opāsāde   viharati   uttarena   opāsādaṃ   devavane   sālavane  taṃ
kho    pana   bhavantaṃ   gotamaṃ   evaṃkalyāṇo   kittisaddo    abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti       ādikalyāṇaṃ       majjhekalyāṇaṃ       pariyosānakalyāṇaṃ
@Footnote: 1 Yu. opasādanti dissati .    2 Yu. opasādakāti dissati.
Sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāseti
sādhu  kho  pana  tathārūpānaṃ  arahataṃ  dassanaṃ hotīti. Atha kho opāsādakā
brāhmaṇagahapatikā    opāsādā    nikkhamitvā    saṅghā    saṅghīgaṇībhūtā
uttarena  mukhā  1-  gacchanti  yena  devavanaṃ  sālavanaṃ  .  tena kho pana
samayena caṅkī brāhmaṇo upari pāsāde divā seyyaṃ upagato hoti.
     [648]    Addasā    kho    caṅkī    brāhmaṇo   opāsādake
brāhmaṇagahapatike    opāsādā    nikkhamitvā    saṅghe    saṅghīgaṇībhūte
uttarena  mukhe  gacchante  yena  devavanaṃ sālavanaṃ disvāna khattaṃ āmantesi
kinnu   kho   bho   khatte  opāsādakā  brāhmaṇagahapatikā  opāsādā
nikkhamitvā   saṅghā   saṅghīgaṇībhūtā   uttarena  mukhā  2-  gacchanti  yena
devavanaṃ   sālavananti   .  atthi  bho  caṅki  samaṇo  gotamo  sakyaputto
sakyakulā      pabbajito      kosalesu     cārikañcaramāno     mahatā
bhikkhusaṅghena    saddhiṃ    opāsādaṃ    anuppatto   opāsāde   viharati
uttarena   opāsādaṃ   devavane   sālavane   taṃ   kho   pana   bhavantaṃ
gotamaṃ    evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so   bhagavā
arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū  anuttaro
purisadammasārathi    satthā    devamanussānaṃ    buddho   bhagavāti   tamete
bhavantaṃ   gotamaṃ   dassanāya  upasaṅkamantīti  .  tenahi  bho  khatte  yena
opāsādakā    brāhmaṇagahapatikā    tenupasaṅkami    3-   upasaṅkamitvā
@Footnote: 1-2 Yu. mukhe .   3 Yu. tenupasaṅkama.
Opāsāde  1-  brāhmaṇagahapatike  evaṃ  vadehi  caṅkī  bho  brāhmaṇo
evamāha   āgamentu   kira   bhavanto  caṅkīpi  brāhmaṇo  samaṇaṃ  gotamaṃ
dassanāya  upasaṅkamatīti  .  evaṃ  bhoti kho so khattā caṅkissa brāhmaṇassa
paṭissutvā    yena    opāsādakā    brāhmaṇagahapatikā    tenupasaṅkami
upasaṅkamitvā    opāsādake    brāhmaṇagahapatike    etadavoca   caṅkī
bho   brāhmaṇo  evamāha  āgamentu  kira  bhavanto  caṅkīpi  brāhmaṇo
samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti.
     [649]   Tena  kho  pana  samayena  nānāverajjakānaṃ  brāhmaṇānaṃ
pañcamattāni    brāhmaṇasatāni    opāsāde    paṭivasanti    kenacideva
karaṇīyena   .   assosuṃ   kho   te  brāhmaṇā  caṅkī  kira  brāhmaṇo
samaṇaṃ   gotamaṃ   dassanāya  upasaṅkamissatīti  .  atha  2-  te  brāhmaṇā
yena   caṅkī   brāhmaṇo   tenupasaṅkamiṃsu  upasaṅkamitvā  caṅkiṃ  brāhmaṇaṃ
etadavocuṃ  saccaṃ  kira  bhavaṃ  caṅkī  samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti.
Evaṃ kho 3- bho hoti ahaṃpi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmīti.
     {649.1}  Mā  bhavaṃ  caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati
bhavaṃ  caṅkī  samaṇaṃ  gotamaṃ  dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati
bhavantaṃ  caṅkiṃ  dassanāya  upasaṅkamituṃ  bhavañhi  caṅkī  ubhatosujāto  mātito
ca   pitito   ca   saṃsuddhagahaṇiko   yāva  sattamā  pitāmahayugā  akkhitto
@Footnote: 1 Yu. opasādake .   2 Yu. atha kho te .   3 Yu. evaṃ kho me.
Anupakkuṭṭho   jātivādena   yampi   bhavaṃ   caṅkī   ubhatosujāto  mātito
ca   pitito   ca   saṃsuddhagahaṇiko   yāva  sattamā  pitāmahayugā  akkhitto
anupakkuṭṭho    jātivādena    imināpaṅgena   na   arahati   bhavaṃ   caṅkī
samaṇaṃ    gotamaṃ    dassanāya    upasaṅkamituṃ    samaṇo   tveva   gotamo
arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ
     {649.2}  bhavañhi  caṅkī  addho  mahaddhano  mahābhogo bhavañhi caṅkī
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍukeṭubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo    bhavañhi    caṅkī   abhirūpo   dassanīyo   pāsādiko   paramāya
vaṇṇapokkharatāya       samannāgato       brahmavaṇṇī       brahmavacchasī
akhuddāvakāso  dassanāya  bhavañhi  caṅkī  sīlavā  buḍḍhasīlī  buḍḍhasīlena  1-
samannāgato   bhavañhi   caṅkī   kalyāṇavāco   kalyāṇavākkaraṇo  poriyā
vācāya   samannāgato   visaṭṭhāya   anelagaḷāya   atthassa   viññāpaniyā
bhavañhi   caṅkī   bahunnaṃ   ācariyapācariyo   tīṇi   māṇavakasatāni   mante
vāceti   bhavañhi   caṅkī  rañño  pasenadissa  kosalassa  sakkato  garukato
mānito   pūjito   apacito   bhavañhi   caṅkī  brāhmaṇassa  pokkharasātissa
sakkato   garukato   mānito   pūjito  apacito  bhavañhi  caṅkī  opāsādaṃ
ajjhāvasati   sattussadaṃ   satiṇakaṭṭhodakaṃ   sadhaññaṃ   rājabhoggaṃ  raññā  2-
pasenadinā    kosalena    dinnaṃ   rājadāyaṃ   brahmadeyyaṃ   yampi   bhavaṃ
caṅkī      opāsādaṃ      ajjhāvasati      sattussadaṃ     satiṇakaṭṭhodakaṃ
@Footnote: 1 Yu. buddhasīlī buddhasīlena .    2 Yu. rañaño
Sadhaññaṃ   rājabhoggaṃ   raññā   pasenadinā   kosalena   dinnaṃ   rājadāyaṃ
brahmadeyyaṃ   imināpaṅgena   na   arahati   bhavaṃ   caṅkī   samaṇaṃ   gotamaṃ
dassanāya   upasaṅkamituṃ   samaṇo   tveva   gotamo  arahati  bhavantaṃ  caṅkiṃ
dassanāya upasaṅkamitunti.
     [650]  Evaṃ  vutte  caṅkī  brāhmaṇo  te brāhmaṇe etadavoca
tenahi  bho  mamāpi  suṇātha  yathā  yathā  mayameva  arahāma  taṃ  samaṇaṃ 1-
gotamaṃ   dassanāya   upasaṅkamituṃ   na   tveva  arahati  so  bhavaṃ  gotamo
amhākaṃ    dassanāya    upasaṅkamituṃ    samaṇo    khalu    bho    gotamo
ubhatosujāto   mātito   ca   pitito   ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena   yampi  2-  samaṇo
gotamo    ubhatosujāto    .pe.    jātivādena    imināpaṅgena   na
arahati   so   bhavaṃ   gotamo   amhākaṃ  dassanāya  upasaṅkamituṃ  atha  kho
mayameva   arahāma   taṃ   bhavantaṃ   gotamaṃ   dassanāya  upasaṅkamituṃ  samaṇo
khalu    bho    gotamo    pahūtaṃ    hiraññasuvaṇṇaṃ    ohāya    pabbajito
bhūmigataṃ    ca    vehāsaṭṭhañca   samaṇo   khalu   bho   gotamo   daharova
samāno    susukāḷakeso   bhadrena   yobbanena   samannāgato   paṭhamena
vayasā   agārasmā   anagāriyaṃ   pabbajito   samaṇo   khalu  bho  gotamo
akāmakānaṃ   mātāpitūnaṃ   assumukhānaṃ   rudantānaṃ  kesamassuṃ  ohāretvā
kāsāyāni   vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajito
samaṇo   khalu   bho   gotamo   abhirūpo   dassanīyo  pāsādiko  paramāya
@Footnote: 1 Yu. bhavantaṃ .     2 Yu. yampi bho.
Vaṇṇapokkharatāya       samannāgato       brahmavaṇṇī       brahmavacchasī
akhuddāvakāso   dassanāya   samaṇo   khalu  bho  gotamo  sīlavā  ariyasīlī
kusalasīlī   kusalena   sīlena   samannāgato   samaṇo   khalu   bho  gotamo
kalyāṇavāco    kalyāṇavākkaraṇo    poriyā    vācāya    samannāgato
visaṭṭhāya    anelagaḷāya    atthassa   viññāpaniyā   samaṇo   khalu   bho
gotamo bahunnaṃ ācariyapācariyo
     {650.1}  samaṇo  khalu  bho  gotamo  khīṇakāmarāgo  vigatacāpallo
samaṇo   khalu   bho   gotamo   kammavādī   kiriyavādī   apāpapurekkhāro
brahmaññāya   pajāya   samaṇo   khalu  bho  gotamo  uccākulā  pabbajito
asaṃbhinnā  1-  khattiyakulā  samaṇo  khalu  bho  gotamo  addhakulā pabbajito
mahaddhanā   mahābhogā   samaṇaṃ  khalu  bho  gotamaṃ  tiroraṭṭhā  tirojanapadā
saṃpucchituṃ   āgacchanti  samaṇaṃ  khalu  bho  gotamaṃ  anekāni  devatāsahassāni
pāṇena   2-   saraṇaṃ   gatāni   samaṇaṃ   khalu  bho  gotamaṃ  evaṃkalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti
     {650.2}   samaṇo   khalu   bho  gotamo  dvattiṃsamahāpurisalakkhaṇehi
samannāgato  samaṇaṃ  khalu  bho  gotamaṃ  rājā  māgadho  seniyo bimbisāro
saputtadāro  pāṇehi  saraṇaṃ  gato  samaṇaṃ  khalu  bho  gotamaṃ rājā pasenadi
kosalo [3]- pāṇehi saraṇaṃ gato samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti
@Footnote: 1 Yu. ādīnakhattiyakulā .   2 Yu. pāṇehi .    3 Yu. etthantare saputtadāroti
@dissati.
Saputtadāro pāṇehi saraṇaṃ gato
     {650.3}   samaṇo   khalu   bho   gotamo  opāsādaṃ  anuppatto
opāsāde  viharati  uttarena  opāsādaṃ  devavane sālavane ye pana kho
keci   samaṇā   vā   brāhmaṇā  vā  amhākaṃ  gāmakkhettaṃ  āgacchanti
atithino  1-  te  honti  atithī  kho  panamhehi  sakkātabbā garukātabbā
mānetabbā   pūjetabbā   yampi    bho   samaṇo   gotamo   opāsādaṃ
anuppatto  opāsāde  viharati  uttarena  opāsādaṃ  devavane sālavane
atithimhākaṃ    samaṇo    gotamo   atithi   kho   panamhehi   sakkātabbo
garukātabbo   mānetabbo   pūjetabbo   imināpaṅgena   na  arahati  so
bhavaṃ  gotamo  amhākaṃ   dassanāya  upasaṅkamituṃ  atha  kho  mayameva arahāma
taṃ  bhavantaṃ  gotamaṃ   dassanāya  upasaṅkamituṃ  ettakaṃ  kho  ahaṃ  bho  tassa
bhoto  gotamassa   vaṇṇaṃ  pariyāpuṇāmi  na ca so bhavaṃ gotamo ettakavaṇṇo
apparimāṇavaṇṇo   hi   so   bhavaṃ   gotamo  ekamekenapi  bho  aṅgena
samannāgato    na   arahati   so   bhavaṃ   gotamo   amhākaṃ   dassanāya
upasaṅkamituṃ   atha   kho   mayameva  arahāma  taṃ  bhavantaṃ  gotamaṃ  dassanāya
upasaṅkamitunti  2-  .  tenahi  bho  sabbeva  mayaṃ  samaṇaṃ  gotamaṃ dassanāya
upasaṅkamissāmāti.
     {650.4}   Atha   kho   caṅkī  brāhmaṇo  mahatā  brāhmaṇagaṇena
saddhiṃ   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavatā  saddhiṃ  sammodi
sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi. Tena kho pana
@Footnote: 1 Yu. atithī no te honti .   2 Yu. itisaddo natthi.
Samayena    bhagavā    vuḍḍhehi    vuḍḍhehi    brāhmaṇehi   saddhiṃ   kiñci
kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti.
     [651]  Tena  kho  pana  samayena kāpadiko 1- nāma māṇavo daharo
vuttasiro    soḷasavassuddesiko    jātiyā    tiṇṇaṃ    vedānaṃ   pāragū
sanighaṇḍu     keṭubhānaṃ    sākkharappabhedānaṃ    itihāsapañcamānaṃ    padako
veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu    anavayo    tassaṃ   parisāyaṃ
nisinno   hoti   .  so  vuḍḍhānaṃ  vuḍḍhānaṃ  brāhmaṇānaṃ  bhagavatā  saddhiṃ
mantayamānānaṃ  antarantarā  kathaṃ  opāteti  .  atha  kho  bhagavā kāpadikaṃ
māṇavaṃ   apasādesi   mā   āyasmā   bhāradvājo   vuḍḍhānaṃ   vuḍḍhānaṃ
brāhmaṇānaṃ    mantayamānānaṃ    antarantarā    kathaṃ    opātesi   2-
kathāpariyosānaṃ āyasmā bhāradvājo āgametūti.
     [652]   Evaṃ   vutte   caṅkī   brāhmaṇo  bhagavantaṃ  etadavoca
mā    bhavaṃ    gotamo   kāpadikaṃ   māṇavaṃ   apasādesi   kulaputto   ca
kāpadiko   māṇavo   bahussuto   ca   kāpadiko   māṇavo  paṇḍito  3-
ca    kāpadiko    māṇavo    kalyāṇavākkaraṇo    4-   ca   kāpadiko
māṇavo   pahoti   ca   kāpadiko   māṇavo   bhotā   gotamena   saddhiṃ
asmiṃ   vacane   patimantetunti  .  atha  kho  bhagavato  etadahosi  addhā
kho   kāpadikassa   māṇavassa   tevijjake  pāvacane  kataṃ  bhavissati  tathā
hi   naṃ  brāhmaṇā  saṃpurekkharontīti  .  atha  kho  kāpadikassa  māṇavassa
@Footnote: 1 Sī. kāpaṭhako. Yu. kāpaṭhiko .   2 Yu. opātetu .    3 Yu. kalyāṇavākkaraṇo.
@4 Yu. paṇḍito.
Etadahosi   yadā   me   samaṇo   gotamo  cakkhunā  cakkhuṃ  upasaṃharissati
athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti.
     {652.1}  Atha  kho  bhagavā  kāpadikassa  māṇavassa  cetasā ceto
parivitakkamaññāya   yena   kāpadiko  māṇavo  tena  cakkhūni  upasaṃhāsi .
Atha  kho  kāpadikassa  māṇavassa  etadahosi  samannāharati  kho  maṃ  samaṇo
gotamo   yannūnāhaṃ   samaṇaṃ   gotamaṃ   pañhaṃ   puccheyyanti  .  atha  kho
kāpadiko   māṇavo  bhagavantaṃ  etadavoca  yadidaṃ  bho  gotama  brāhmaṇānaṃ
porāṇaṃ     mantapadaṃ    itihītihaparaṃparāya    piṭakasampadāya    tattha    ca
brāhmaṇā   ekaṃsena   niṭṭhaṃ   gacchanti   idameva   saccaṃ   moghamaññanti
idha bhavaṃ gotamo kimāhāti.
     [653]    Kiṃ    pana    bhāradvāja   atthi   koci   brāhmaṇānaṃ
ekabrāhmaṇopi   yo   evamāha   ahametaṃ   jānāmi  ahametaṃ  passāmi
idameva   saccaṃ   moghamaññanti   .   no  hidaṃ  bho  gotama  .  kiṃ  pana
bhāradvāja   atthi  koci  brāhmaṇānaṃ  ekācariyopi  ekācariyapācariyopi
yāva   sattamā   ācariyamahayugā   1-  yo  evamāha  ahametaṃ  jānāmi
ahametaṃ   passāmi   idameva   saccaṃ   moghamaññanti   .   no  hidaṃ  bho
gotama   .   kiṃ   pana   bhāradvāja   yepi   te  brāhmaṇānaṃ  pubbakā
isayo   mantānaṃ   kattāro   mantānaṃ   pavattāro   yesamidaṃ   etarahi
brāhmaṇā    porāṇaṃ    mantapadaṃ   gītaṃ   pavuttaṃ   samihitaṃ   tadanugāyanti
tadanubhāsanti      bhāsitamanubhāsanti      vācitamanuvācenti      seyyathīdaṃ
@Footnote: 1 Yu. ācariyamahayugāpi.
Aṭṭhako    vāmako    vāmadevo    vessāmitto   yamataggi   aṅgīraso
bhāradvājo   vāseṭṭho   kassapo   bhagu   tepi   evamāhaṃsu   mayametaṃ
jānāma   mayametaṃ   passāma   idameva  saccaṃ  moghamaññanti  .  no  hidaṃ
bho gotama.
     [654]  Iti  kira bhāradvāja natthi koci brāhmaṇānaṃ ekabrāhmaṇopi
yo   evamāha   ahametaṃ   jānāmi   ahametaṃ   passāmi  idameva  saccaṃ
moghaññanti    natthi    koci   brāhmaṇānaṃ   ekācariyopi   ekācariya-
pācariyopi   yāva   sattamā   ācariyamahayugā   yo  evamāha  ahametaṃ
jānāmi   ahametaṃ   passāmi   idameva   saccaṃ   moghamaññanti  yepi  te
brāhmaṇānaṃ   pubbakā   isayo   mantānaṃ  kattāro  mantānaṃ  pavattāro
yesamidaṃ   etarahi   brāhmaṇā   porāṇaṃ   mantapadaṃ  gītaṃ  pavuttaṃ  samihitaṃ
tadanugāyanti      tadanubhāsanti     bhāsitamanubhāsanti     vācitamanuvācenti
seyyathīdaṃ  aṭṭhako  vāmako  vāmadevo  vessāmitto  yamataggi  aṅgīraso
bhāradvājo  vāseṭṭho  kassapo  bhagu  tepi na evamāhaṃsu mayametaṃ jānāma
mayametaṃ passāma idameva saccaṃ moghamaññanti.
     {654.1}   Seyyathāpi   bhāradvāja   andhaveṇi   paramparāsaṃsattā
purimopi  na  passati  majjhimopi  na  passati  pacchimopi  na  passati evameva
kho   bhāradvāja   andhaveṇūpamaṃ   maññe   brāhmaṇānaṃ  bhāsitaṃ  sampajjati
purimopi  na  passati  majjhimopi  na  passati  pacchimopi na passati taṃ kiṃ maññasi
Bhāradvāja    nanu    evaṃ    sante    brāhmaṇānaṃ   amūlikā   saddhā
sampajjatīti   .   na   khvettha   bho   gotama   brāhmaṇā  saddhāyayeva
payirupāsanti anussavāpettha brāhmaṇā payirupāsantīti.
     [655]   Pubbeva   kho  tvaṃ  bhāradvāja  saddhaṃ  agamāsi  anussavaṃ
idāni   vadesi   pañca   kho  ime  bhāradvāja  dhammā  diṭṭheva  dhamme
dvidhāvipākā   katame   pañca   saddhā  ruci  anussavo  ākāraparivitakko
diṭṭhinijjhānakkhanti     ime     kho     bhāradvāja     pañca    dhammā
diṭṭheva    dhamme   dvidhāvipākā   apica   bhāradvāja   susaddahitaṃ   1-
yeva   hoti   tañca   hoti   rittaṃ   tucchaṃ  musā  no  cepi  susaddahitaṃ
hoti    tañca    hoti    bhūtaṃ    tacchaṃ   anaññathā   apica   bhāradvāja
surucitaṃyeva   hoti   .pe.  svānussutaṃyeva  hoti  .pe.  suparivitakkaṃyeva
hoti    .pe.    sunijjhāyitaṃyeva   hoti   tañca   hoti   rittaṃ   tucchaṃ
musā   no   cepi  sunijjhāyitaṃ  hoti  tañca  hoti  bhūtaṃ  tacchaṃ  anaññathā
saccaṃ   anurakkhatā   bhāradvāja   viññunā  purisena  nālamettha  ekaṃsena
niṭṭhaṃ   gantuṃ   idameva   saccaṃ   moghamaññanti   .  kittāvatā  pana  bho
gotama      saccānurakkhaṇā      hoti     kittāvatā     saccamanurakkhati
saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
     [656]   Saddhā   cepi   bhāradvāja   purisassa  hoti  evaṃ  me
saddhāti   iti   vadaṃ   saccamanurakkhati   na  tveva  tāva  ekaṃsena  niṭṭhaṃ
@Footnote: 1 Sī. susaddhitaṃ.
Gacchati   idameva   saccaṃ   moghamaññanti   ettāvatā   kho   bhāradvāja
saccamanurakkhaṇā    hoti   ettāvatā   saccamanurakkhati   ettāvatā   ca
mayaṃ    saccānurakkhaṇaṃ    paññāpema   na   tveva   tāva   saccānubodho
hoti
     {656.1}  ruci  cepi  bhāradvāja purisassa hoti ... Anussavo cepi
bhāradvāja   purisassa   hoti   ...  ākāraparivitakko  cepi  bhāradvāja
purisassa   hoti   ...   diṭṭhinijjhānakkhanti   cepi   bhāradvāja  purisassa
hoti   evaṃ   me   diṭṭhinijjhānakkhantīti   iti   vadaṃ   saccamanurakkhati  na
tveva   tāva   ekaṃsena   niṭṭhaṃ   gacchati   idameva  saccaṃ  moghamaññanti
ettāvatā   kho   bhāradvāja   saccamanurakkhaṇā  1-  hoti  ettāvatā
saccamanurakkhati   ettāvatā   ca   mayaṃ   saccānurakkhaṇaṃ   paññāpema   na
tveva tāva saccānubodho hotīti.
     {656.2}  Ettāvatā  bho gotama saccamanurakkhaṇā hoti ettāvatā
saccamanurakkhati   ettāvatā  ca  mayaṃ  saccānurakkhaṇaṃ  pekkhāma  kittāvatā
pana    bho   gotama   saccānubodho   hoti   kittāvatā   saccamanubujjhati
saccānubodhaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
     [657]   Idha   kira  bhāradvāja  bhikkhu  aññataraṃ  gāmaṃ  vā  nigamaṃ
vā   upanissāya   viharati   .   tameva   gahapati  vā  gahapatiputto  vā
upasaṅkamitvā   tīsu  dhammesu  samannesati  lobhanīyesu  dhammesu  dosanīyesu
dhammesu  mohanīyesu  dhammesu  atthi  nu  kho  imassa  āyasmato tathārūpā
lobhanīyā   dhammā   yathārūpehi   lobhanīyehi   dhammehi   pariyādinnacitto
@Footnote: 1 Yu. saccānurakkhaṇā.
Ajānaṃ     vā     vadeyya     jānāmīti    apassaṃ    vā    vadeyya
passāmīti    paraṃ    vā   tathattāya   samādapeyya   yaṃ   paresaṃ   assa
dīgharattaṃ    ahitāya    dukkhāyāti   .   tamenaṃ   samannesamāno   evaṃ
jānāti    natthi   kho   imassāyasmato   tathārūpā   lobhanīyā   dhammā
yathārūpehi    lobhanīyehi    dhammehi    pariyādinnacitto    ajānaṃ   vā
vadeyya   jānāmīti  apassaṃ  vā  vadeyya  passāmīti  paraṃ  vā  tathattāya
samādapeyya   yaṃ   paresaṃ  assa  dīgharattaṃ  ahitāya  dukkhāyāti  .  tathā
kho    panimassāyasmato   kāyasamācāro   tathā   vacīsamācāro   yathātaṃ
aluddhassa    yaṃ    kho   pana   ayamāyasmā   dhammaṃ   deseti   gambhīro
so    dhammo    duddaso   duranubodho   santo   paṇīto   atakkāvacaro
nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo luddhenāti.
     {657.1}   Yato  naṃ  samannesamāno  visuddhaṃ  lobhanīyehi  dhammehi
passati  1-  samanupassati  tato  naṃ  uttariṃ  samannesati  dosanīyesu dhammesu
atthi   nu   kho  imassāyasmato  tathārūpā  dosanīyā  dhammā  yathārūpehi
dosanīyehi   dhammehi   pariyādinnacitto   ajānaṃ  vā  vadeyya  jānāmīti
apassaṃ   vā   vadeyya   passāmīti  paraṃ  vā  tathattāya  samādapeyya  yaṃ
paresaṃ   assa   dīgharattaṃ  ahitāya  dukkhāyāti  .  tamenaṃ  samannesamāno
evaṃ   jānāti   natthi  kho  imassāyasmato  tathārūpā  dosanīyā  dhammā
yathārūpehi   dosanīyehi   dhammehi  pariyādinnacitto  ajānaṃ  vā  vadeyya
jānāmīti    apassaṃ   vā   vadeyya   passāmīti   paraṃ   vā   tathattāya
@Footnote: 1 Yu. passatīti pāṭho natthi.
Samādapeyya   yaṃ   paresaṃ  assa  dīgharattaṃ  ahitāya  dukkhāyāti  .  tathā
kho    panimassāyasmato   kāyasamācāro   tathā   vacīsamācāro   yathātaṃ
aduṭṭhassa   yaṃ   kho   pana   ayamāyasmā   dhammaṃ  deseti  gambhīro  so
dhammo   duddaso   duranubodho   santo   paṇīto   atakkāvacaro   nipuṇo
paṇḍitavedanīyo na so dhammo sudesiyo duṭṭhenāti.
     {657.2} Yato naṃ samannesamāno visuddhaṃ dosanīyehi dhammehi passati 1-
samanupassati   tato  naṃ  uttariṃ  samannesati  mohanīyesu  dhammesu  atthi  nu
kho   imassāyasmato  tathārūpā  mohanīyā  dhammā  yathārūpehi  mohanīyehi
dhammehi   pariyādinnacitto   ajānaṃ  vā  vadeyya  jānāmīti  apassaṃ  vā
vadeyya   passāmīti   paraṃ  vā  tathattāya  samādapeyya  yaṃ  paresaṃ  assa
dīgharattaṃ   ahitāya  dukkhāyāti  .  tamenaṃ  samannesamāno  evaṃ  jānāti
natthi   kho   imassāyasmato   tathārūpā   mohanīyā   dhammā  yathārūpehi
mohanīyehi   dhammehi   pariyādinnacitto   ajānaṃ  vā  vadeyya  jānāmīti
apassaṃ   vā   vadeyya   passāmīti  paraṃ  vā  tathattāya  samādapeyya  yaṃ
paresaṃ  assa  dīgharattaṃ  ahitāya  dukkhāyāti  .  tathā kho panimassāyasmato
kāyasamācāro   tathā   vacīsamācāro   yathātaṃ   amūḷhassa  yaṃ  kho  pana
ayamāyasmā   dhammaṃ  deseti  gambhīro   so  dhammo  duddaso  duranubodho
santo   paṇīto   atakkāvacaro   nipuṇo  paṇḍitavedanīyo  na  so  dhammo
sudesiyo mūḷhenāti.
     {657.3}  Yato  naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi passati
@Footnote: 1 Yu. passatīti pāṭho natthi.
Samanupassati   atha   tamhi   saddhaṃ  niveseti  saddhājāto  upasaṅkamati  1-
upasaṅkamanto   payirupāsati   payirupāsanto   sotaṃ   odahati  ohitasoto
dhammaṃ  suṇāti  sutvā  dhammaṃ  dhāreti  dhatānaṃ  2- dhammānaṃ atthaṃ upaparikkhati
atthaṃ    upaparikkhato    dhammā   nijjhānaṃ   khamanti   dhammanijjhānakkhantiyā
sati   chando   jāyati  chandajāto  ussahati  ussahitvā  tuleti  tulayitvā
padahati   pahitatto  samāno  kāyena  ceva  paramatthasaccaṃ  3-  sacchikaroti
paññāya   ca   taṃ   ativijjha   passati   .  ettāvatā  kho  bhāradvāja
saccānubodho    hoti    ettāvatā   saccamanubujjhati   ettāvatā   ca
mayaṃ saccānubodhaṃ paññāpema na tveva saccānupatti hotīti.
     {657.4}  Ettāvatā  bho  gotama saccānubodho hoti ettāvatā
saccamanubujjhati   ettāvatā   ca  mayaṃ  saccānubodhaṃ  pekkhāma  kittāvatā
pana   bho   gotama   saccānupatti   hoti   kittāvatā   saccamanupāpuṇāti
saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
     [658]  Tesaṃyeva  [3]-  bhāradvāja  dhammānaṃ  āsevanā bhāvanā
bahulīkammaṃ   saccānupatti  hoti  ettāvatā  kho  bhāradvāja  saccānupatti
hoti   ettāvatā   saccamanupāpuṇāti  ettāvatā  ca  mayaṃ  saccānupattiṃ
paññāpemāti    .    ettāvatā   bho   gotama   saccānupatti   hoti
ettāvatā    saccamanupāpuṇāti    ettāvatā   ca   mayaṃ   saccānupattiṃ
pekkhāma   saccānupattiyā   pana   bho  gotama  katamo  dhammo  bahukāro
saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
@Footnote: 1 Yu. upasaṅkamatīti pāṭho natthi. 2 Yu. dhāritānaṃ. 3 Yu. paramasaccaṃ.
@4 Yu. etthantare khoti dissati.
     [659]   Saccānupattiyā   kho   bhāradvāja  padhānaṃ  bahukāraṃ  no
ce   taṃ   padaheyya  na  yidaṃ  saccamanupāpuṇeyya  yasmā  ca  kho  padahati
tasmā      saccamanupāpuṇāti      tasmā     saccānupattiyā     padhānaṃ
bahukāranti.
     {659.1}   Padhānassa  pana  bho  gotama  katamo  dhammo  bahukāro
padhānassa   bahukāraṃ  dhammaṃ  mayaṃ  bhavantaṃ  gotamaṃ  pucchāmāti  .  padhānassa
kho   bhāradvāja  tulanā  bahukāro  1-  no  ce  taṃ  tuleyya  na  yidaṃ
padaheyya   yasmā   ca   kho   tuleti  tasmā  padahati  tasmā  padhānassa
tulanā bahukārāti.
     {659.2}   Tulanāya   pana  bho  gotama  katamo  dhammo  bahukāro
tulanāya    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti  .
Tulanāya   kho  bhāradvāja  ussāho  bahukāro  no  ce  taṃ  ussaheyya
na   yidaṃ   tuleyya   yasmā   ca   kho  ussahati  tasmā  tuleti  tasmā
tulanāya   ussāho   bahukāroti   .   ussāhassa   pana   bho   gotama
katamo   dhammo   bahukāro   ussāhassa   bahukāraṃ   dhammaṃ   mayaṃ  bhavantaṃ
gotamaṃ pucchāmāti.
     {659.3}    Ussāhassa    kho   bhāradvāja   chando   bahukāro
no   ce   taṃ   chando   jāyetha  na  yidaṃ  ussaheyya  yasmā  ca  kho
chando    jāyati    tasmā    ussahati    tasmā    ussāhassa   chando
bahukāroti.
     {659.4}   Chandassa   pana  bho  gotama  katamo  dhammo  bahukāro
chandassa   bahukāraṃ   dhammaṃ   mayaṃ  bhavantaṃ  gotamaṃ  pucchāmāti  .  chandassa
kho   bhāradvāja   dhammanijjhānakkhanti   bahukārā   no   ce  taṃ  dhammā
nijjhānaṃ   2-   khameyyuṃ   na   yidaṃ   chando   jāyetha  yasmā  ca  kho
@Footnote: 1 Yu. bahukārā. 2 Yu. dhammanijjhānaṃ.
Dhammā   nijjhānaṃ   khamanti   tasmā   chando   jāyati   tasmā   chandassa
dhammanijjhānakkhanti bahukārāti.
     {659.5}   Dhammanijjhānakkhantiyā  pana  bho  gotama  katamo  dhammo
bahukāro   dhammanijjhānakkhantiyā   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ  gotamaṃ
pucchāmāti   .   dhammanijjhānakkhantiyā   kho   bhāradvāja   atthupaparikkhā
bahukārā   no   ce  taṃ  atthaṃ  upaparikkheyya  na  yidaṃ  dhammā  nijjhānaṃ
khameyyuṃ   yasmā   ca   kho   atthaṃ  upaparikkhati  tasmā  dhammā  nijjhānaṃ
khamanti tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti.
     {659.6}  Atthupaparikkhāya  pana  bho  gotama katamo dhammo bahukāro
atthupaparikkhāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  pucchāmāti .
Atthupaparikkhāya  kho  bhāradvāja  dhammadhāraṇā  bahukārā  no  ce taṃ dhammaṃ
dhāreyya  na  yidaṃ  atthaṃ  upaparikkheyya  yasmā ca kho dhammaṃ dhāreti tasmā
atthaṃ upaparikkhati tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.
     {659.7}  Dhammadhāraṇāya  pana  bho  gotama  katamo dhammo bahukāro
dhammadhāraṇāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti .
Dhammadhāraṇāya   kho  bhāradvāja  dhammassavanaṃ  bahukāraṃ  no  ce  taṃ  dhammaṃ
suṇeyya  na  yidaṃ  dhammaṃ  dhāreyya  yasmā  ca  kho  dhammaṃ  suṇāti  tasmā
dhammaṃ dhāreti tasmā dhammadhāraṇāya dhammassavanaṃ bahukāranti.
     {659.8}   Dhammassavanassa   pana   bho   gotama   katamo   dhammo
bahukāro    dhammassavanassa    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ
Pucchāmāti   .   dhammassavanassa   kho   bhāradvāja  sotāvadhānaṃ  bahukāraṃ
no  ce  taṃ  sotaṃ  odaheyya  na  yidaṃ  dhammaṃ suṇeyya yasmā ca kho sotaṃ
odahati   tasmā   dhammaṃ   suṇāti   tasmā   dhammassavanassa   sotāvadhānaṃ
bahukāranti.
     {659.9}  Sotāvadhānassa  pana  bho  gotama katamo dhammo bahukāro
sotāvadhānassa   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  pucchāmāti .
Sotāvadhānassa   kho   bhāradvāja  payirupāsanā  1-  bahukārā  no  ce
taṃ  payirupāseyya  na  yidaṃ  sotaṃ  odaheyya  yasmā  ca  kho  payirupāsati
tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti.
     {659.10}  Payirupāsanāya  pana  bho  gotama katamo dhammo bahukāro
payirupāsanāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti .
Payirupāsanāya   kho   bhāradvāja   upasaṅkamanaṃ   bahukāraṃ   no   ce  taṃ
upasaṅkameyya   na   yidaṃ   payirupāseyya   yasmā   ca   kho  upasaṅkamati
tasmā payirupāsati tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.
     {659.11}   Upasaṅkamanassa   pana   bho   gotama   katamo  dhammo
bahukāro    upasaṅkamanassa    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ
pucchāmāti    .   upasaṅkamanassa   kho   bhāradvāja   saddhā   bahukārā
no  ce  taṃ  saddhā  jāyetha  na  yidaṃ  upasaṅkameyya yasmā ca kho saddhā
jāyati tasmā upasaṅkamati tasmā upasaṅkamanassa saddhā bahukārāti.
     [660]  Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ
@Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.
Bhavaṃ   gotamo  byākāsi  tañca  panamhākaṃ  ruccati  ceva  khamati  ca  tena
camhā    attamanā    saccamanubodhaṃ   mayaṃ   bhavantaṃ   gotamaṃ   apucchimhā
saccamanubodhaṃ   bhavaṃ   gotamo   byākāsi   tañca  panamhākaṃ  ruccati  ceva
khamati   ca   tena   camhā   attamanā  saccānupattiṃ  mayaṃ  bhavantaṃ  gotamaṃ
apucchimhā   saccānupattiṃ   bhavaṃ   gotamo   byākāsi   tañca   panamhākaṃ
ruccati  ceva  khamati  ca  tena  camhā  attamanā  saccānupattiyā  bahukāraṃ
dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  apucchimhā  saccānupattiyā  bahukāraṃ  dhammaṃ
bhavaṃ   gotamo   byākāsi   tañca   panamhākaṃ   ruccati   ceva  khamati  ca
tena   camhā  attamanā  yaṃ  yadeva  ca  mayaṃ  bhavantaṃ  gotamaṃ  apucchimhā
taṃ  tadeva  bhavaṃ  gotamo  byākāsi  tañca  panamhākaṃ  ruccati  ceva  khamati
ca  tena  camhā  attamanā  mayaṃ  hi bho gotama pubbe evaṃ jānāma ke ca
muṇḍakā   samaṇakā  ibbhā  kaṇhā  bandhupādapaccā  1-  ke  ca  dhammassa
aññātāroti   ajanesi   vata   me   bhavaṃ   gotamo  samaṇesu  samaṇapemaṃ
samaṇesu    samaṇapasādaṃ   samaṇesu   samaṇagāravaṃ   abhikkantaṃ   bho   gotama
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------
@Footnote: 1 Yu. bandhupādāpaccā.



             The Pali Tipitaka in Roman Character Volume 13 page 591-609. https://84000.org/tipitaka/read/roman_read.php?B=13&A=12085              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=12085              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=646&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=646              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]