ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                       Ghoṭamukhasuttaṃ
     [630]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  udeno bārāṇasiyaṃ
viharati  khemiyambavane  .  tena  kho  pana  samayena  ghoṭamukho  brāhmaṇo
bārāṇasiṃ   anuppatto   hoti   kenacideva   karaṇīyena   .   atha   kho
ghoṭamukho    brāhmaṇo    jaṅghāvihāraṃ    anucaṅkamamāno   anuvicaramāno
yena   khemiyambavanaṃ  tenupasaṅkami  .  tena  kho  pana  samayena  āyasmā
udeno  abbhokāse  caṅkamati   .  atha  kho  [1]- ghoṭamukho brāhmaṇo
yena    āyasmā    udeno   tenupasaṅkami   upasaṅkamitvā   āyasmatā
udenena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
āyasmantaṃ    udenaṃ    caṅkamantaṃ    anucaṅkamamāno   evamāha   ambho
samaṇa   natthi   dhammiko   paribbajo  2-  evaṃ  me  ettha  hoti  tañca
kho bhavantarūpānaṃ vā adassanā yo vā panettha dhammoti.
     [631]   Evaṃ   vutte  āyasmā  udeno  caṅkamā  orohitvā
vihāraṃ   pavisitvā   paññatte   āsane   nisīdi   .   ghoṭamukhopi   kho
brāhmaṇo    caṅkamā    orohitvā    vihāraṃ    pavisitvā   ekamantaṃ
aṭṭhāsi    .   ekamantaṃ   ṭhitaṃ   kho   ghoṭamukhaṃ   brāhmaṇaṃ   āyasmā
udeno    etadavoca   saṃvijjante   kho   brāhmaṇa   āsanāni   sace
ākaṅkhasi   nisīdāti   .   etadeva   kho   pana  mayaṃ  bhoto  udenassa
āgamayamānā   na   nisīdāma  kathaṃ  hi  nāma  mādiso  pubbe  animantito
@Footnote: 1 Yu. so .   2 Yu. paribbājako.
Āsane nisīditabbaṃ maññeyyāti.
     {631.1}   Atha  kho  ghoṭamukho  brāhmaṇo  aññataraṃ  nīcaṃ  āsanaṃ
gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  ghoṭamukho
brāhmaṇo    āyasmantaṃ    udenaṃ   etadavoca   ambho   samaṇa   natthi
dhammiko   paribbajo   evaṃ   me  ettha  hoti  tañca  kho  bhavantarūpānaṃ
vā  adassanā  yo  vā  panettha  dhammoti  .  sace  kho  pana  me tvaṃ
brāhmaṇa       anumaññeyyaṃ      anujāneyyāsi      paṭikkosetabbañca
paṭikkoseyyāsi   yassa   ca  pana  me  bhāsitassa  atthaṃ  na  jāneyyāsi
mamaṃyeva   tattha   uttariṃ   paṭipuccheyyāsi  idaṃ  bho  udena  kathaṃ  imassa
kvatthoti  evaṃ  katvā  siyā  no  ettha  kathāsallāpoti. Anumaññeyyaṃ
khvāhaṃ      bhoto     udenassa     anujānissāmi     paṭikkositabbañca
paṭikkosissāmi   yassa  ca  panāhaṃ  bhoto  udenassa  bhāsitassa  atthaṃ  na
jānissāmi   bhavantaṃyeva   tattha   udenaṃ  uttariṃ  paṭipucchissāmi  idaṃ  bho
udena kathaṃ imassa kvatthoti evaṃ katvā hotu no ettha kathāsallāpoti.
     [632]   Cattārome   brāhmaṇa   puggalā   santo  saṃvijjamānā
lokasmiṃ    katame    cattāro    idha   brāhmaṇa   ekacco   puggalo
attantapo        hoti        attaparitāpanānuyogamanuyutto       idha
pana      brāhmaṇa      ekacco     puggalo     parantapo     hoti
paraparitāpanānuyogamanuyutto     idha     pana     brāhmaṇa     ekacco
puggalo     attantapo     ca    [1]-    attaparitāpanānuyogamanuyutto
parantapo       ca      paraparitāpanānuyogamanuyutto      idha      pana
@Footnote: 1 Yu. etthantare hotīti dissati.
Brāhmaṇa       ekacco       puggalo      nevattantapo      hoti
nāttaparitāpanānuyogamanuyutto         na         parantapo        na
paraparitāpanānuyogamanuyutto so anattantapo
aparantapo     diṭṭheva     dhamme     nicchāto    nibbuto    sītibhūto
sukhapaṭisaṃvedī       brahmabhūtena       attanā      viharati      imesaṃ
brāhmaṇa     catunnaṃ    puggalānaṃ    katamo    te    puggalo    cittaṃ
ārādhetīti.
     {632.1}   Yvāyaṃ   bho   udena   puggalo   attantapo  atta-
paritāpanānuyogamanuyutto    ayaṃ    me   puggalo   cittaṃ   nārādheti
yopāyaṃ   bho   udena   puggalo  parantapo  paraparitāpanānuyogamanuyutto
ayampi   me  puggalo  cittaṃ  nārādheti  yopāyaṃ  bho  udena  puggalo
attantapo     ca     attaparitāpanānuyogamanuyutto     parantapo    ca
paraparitāpanānuyogamanuyutto      ayampi     me     puggalo     cittaṃ
nārādheti   yo   ca   kho   ayaṃ  bho  udena  puggalo  nevattantapo
nāttaparitāpanānuyogamanuyutto         na        parantapo        na
paraparitāpanānuyogamanuyutto     so    anattantapo    ca    aparantapo
ca    diṭṭheva    dhamme   nicchāto   nibbuto   sītibhūto   sukhapaṭisaṃvedī
brahmabhūtena attanā viharati ayaṃ me puggalo cittaṃ ārādhetīti.
     {632.2}   Kasmā   pana   te   brāhmaṇa  ime  tayo  puggalā
cittaṃ   nārādhentīti   .   yvāyaṃ   bho   udena   puggalo  attantapo
attaparitāpanānuyogamanuyutto        so        attānaṃ       sukhakāmaṃ
dukkhapaṭikkūlaṃ    ātāpeti    paritāpeti   iminā   me   ayaṃ   puggalo
cittaṃ    nārādheti    yopāyaṃ    bho    udena    puggalo   parantapo
paraparitāpanānuyogamanuyutto     so     paraṃ     sukhakāmaṃ    dukkhapaṭikkūlaṃ
Ātāpeti   paritāpeti   iminā   me   ayaṃ  puggalo  cittaṃ  nārādheti
yopāyaṃ    bho   udena   puggalo   attantapo   ca   attaparitāpanānu-
yogamanuyutto     parantapo    ca    paraparitāpanānuyogamanuyutto    so
attānañca   parañca   sukhakāme   dukkhapaṭikkūle   ātāpeti   paritāpeti
iminā  me  ayaṃ  puggalo  cittaṃ  nārādheti  yo  ca  kho ayaṃ bho udena
puggalo    nevattantapo   nāttaparitāpanānuyogamanuyutto   na   parantapo
na     paraparitāpanānuyogamanuyutto     so    anattantapo    aparantapo
diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena
attanā   viharati   so   attānañca   parañca   sukhakāme   dukkhapaṭikkūle
neva   ātāpeti   na   paritāpeti   iminā   me  ayaṃ  puggalo  cittaṃ
ārādhetīti.
     [633]   Dvemā  brāhmaṇa  parisā  katamā  dve  idha  brāhmaṇa
ekaccā      parisā      sārattarattā     maṇikuṇḍalesu     puttabhariyaṃ
pariyesati    dāsīdāsaṃ   pariyesati   khettavatthuṃ   pariyesati   jātarūparajataṃ
pariyesati    idha   pana   brāhmaṇa   ekaccā   parisā   asārattarattā
maṇikuṇḍalesu    puttabhariyaṃ    pahāya    dāsīdāsaṃ    pahāya    khettavatthuṃ
pahāya  jātarūparajataṃ  pahāya  agārasmā  anagāriyaṃ  pabbajitā  yvāyaṃ  1-
brāhmaṇa     puggalo     nevattantapo    nāttaparitāpanānuyogamanuyutto
na    parantapo    na    paraparitāpanānuyogamanuyutto   so   anattantapo
aparantapo     diṭṭheva     dhamme     nicchāto    nibbuto    sītibhūto
@Footnote: 1 Yu. svāyaṃ.
Sukhapaṭisaṃvedī    brahmabhūtena    attanā   viharati   imaṃ   tvaṃ   brāhmaṇa
puggalaṃ   katamassaṃ   parisāyaṃ   bahulaṃ   samanupassasi  yā  cāyaṃ  1-  parisā
sārattarattā   maṇikuṇḍalesu   puttabhariyaṃ   pariyesati   dāsīdāsaṃ  pariyesati
khettavatthuṃ   pariyesati   jātarūparajataṃ   pariyesati  yā  cāyaṃ  2-  parisā
asārattarattā    maṇikuṇḍalesu    puttabhariyaṃ   pahāya   dāsīdāsaṃ   pahāya
khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitāti.
     {633.1}   Yvāyaṃ   bho  udena  puggalo  nevattantapo  nātta-
paritāpanānuyogamanuyutto     na     parantapo    na    paraparitāpanānu-
yogamanuyutto   so  anattantapo  aparantapo  diṭṭheva  dhamme  nicchāto
nibbuto   sītibhūto   3-   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati
imāhaṃ   puggalaṃ   yāyaṃ   parisā   asārattarattā  maṇikuṇḍalesu  puttabhariyaṃ
pahāya   dāsīdāsaṃ   pahāya   khettavatthuṃ   pahāya   jātarūparajataṃ   pahāya
agārasmā anagāriyaṃ pabbajitā imissaṃ parisāyaṃ bahulaṃ samanupassāmīti.
     {633.2}  Idāneva  kho  pana  te  brāhmaṇa  bhāsitaṃ  mayaṃ  evaṃ
ājānāma   ambho   samaṇa   natthi   dhammiko  paribbajo  4-  evaṃ  me
ettha  hoti  tañca  kho  bhavantarūpānaṃ  vā  adassanā  yo  vā  panettha
dhammoti  .  addhā  kho  me  sā  bho  udena sānuggahā vācā bhāsitā
atthi  dhammiko  paribbajo  5-  evaṃ  me  ettha hoti evañca pana maṃ bhavaṃ
udeno  dhāretu  ye  cime  bhotā udenena cattāro puggalā saṅkhittena
vuttā  vitthārena  avibhattā  sādhu me bhavaṃ udeno ime cattāro puggale
@Footnote: 1-2 Yu. vāyaṃ .   3 Yu. sītibhūtoti natthi .  4-5 Yu. paribbājo.
Vitthārena    vibhajatu    anukampaṃ   upādāyāti   .   tenahi   brāhmaṇa
suṇohi   1-   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ  bhoti  kho
ghoṭamukho brāhmaṇo āyasmato udenassa paccassosi.
     [634]   Āyasmā   udeno   etadavoca   katamo  ca  brāhmaṇa
puggalo    attantapo    attaparitāpanānuyogamanuyutto    idha   brāhmaṇa
ekacco   puggalo   acelako   hoti   muttācāro  hatthāvalekhano  na
ehibhadantiko   na   tiṭṭhabhadantiko   nābhihataṃ   2-  na  uddissa  kataṃ  na
nimantanaṃ   sādiyati   so   na   kumbhimukhā   paṭiggaṇhāti   na  kaḷopimukhā
paṭiggaṇhāti   na   eḷakamantaraṃ   na   daṇḍamantaraṃ   na   mūsalamantaraṃ   na
dvinnaṃ   bhuñjamānānaṃ   na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya
na  saṅkittīsu  na  yattha  sā  upaṭṭhito  hoti  na yattha makkhikā saṇḍasaṇḍa-
cārinī  na  macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati so ekāgāriko
vā   hoti   ekālopiko  dvāgāriko  vā  hoti  dvālopiko  .pe.
Sattāgāriko   vā   hoti   sattālopiko  ekissāpi  dattiyā  yāpeti
dvīhipi   dattīhi  yāpeti  tīhipi  dattīhi  yāpeti  .pe.  sattahipi  dattīhi
yāpeti   ekāhikaṃpi   āhāraṃ  āhāreti  dvīhikaṃpi  āhāraṃ  āhāreti
.pe.   sattāhikaṃpi   āhāraṃ   āhāreti   iti   evarūpaṃ  aḍḍhamāsikaṃpi
pariyāyabhattabhojanānuyogaṃ anuyutto viharati
     {634.1}    so    sākabhakkho    vā    hoti    sāmākabhakkho
vā     hoti     nīvārabhakkho     vā    hoti    daddulabhakkho    vā
@Footnote: 1 Yu. suṇāhi .    2 Yu. nābhihaṭaṃ.
Hoti   haṭabhakkho   vā   hoti  kaṇabhakkho  vā  hoti  ācāmabhakkho  vā
hoti   piññākabhakkho   vā   hoti   tiṇabhakkho   vā  hoti  gomayabhakkho
vā    hoti    vanamūlaphalāhāro   vā   yāpeti   pavattaphalabhojī    so
sāṇānipi    dhāreti    masāṇānipi    dhāreti    chavadussānipi   dhāreti
paṃsukūlānipi  dhāreti  tirīṭānipi  dhāreti  ajinaṃpi  1-  dhāreti  ajinakkhipaṃpi
dhāreti   kusacīraṃpi   dhāreti   vākacīraṃpi   dhāreti   phalakacīraṃpi   dhāreti
kesakambalaṃpi    dhāreti    vālakambalaṃpi   dhāreti   uḷūkapakkhaṃpi   dhāreti
kesamassulocakopi    hoti    kesamassulocanānuyogamanuyutto   ubbhaṭṭhakopi
hoti    āsanapaṭikkhitto    ukkuṭikopi    hoti   ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakaṃpi     udakorohaṇānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ    kāyassa    ātāpanaparitāpanānuyogamanuyutto   viharati   ayaṃ
vuccati brāhmaṇa puggalo attantapo attaparitāpanānuyogamanuyutto.
     [635]  Katamo  ca  brāhmaṇa  puggalo  parantapo  paraparitāpanānu-
yogamanuyutto    idha    brāhmaṇa    ekacco    puggalo   orabbhiko
hoti    sūkariko   sākuṇiko   māgaviko   luddo   macchaghātako   coro
coraghātako   bandhanāgāriko   ye   vā  panaññepi  keci  kurūrakammantā
ayaṃ vuccati brāhmaṇa puggalo parantapo paraparitāpanānuyogamanuyutto.
@Footnote: 1 Yu. ajinānipi.
     [636]  Katamo  ca brāhmaṇa puggalo attantapo ca attaparitāpanānu-
yogamanuyutto     parantapo    ca    paraparitāpanānuyogamanuyutto    idha
brāhmaṇa   ekacco  puggalo  rājā  vā  hoti  khattiyo  muddhāvasitto
brāhmaṇo   vā   mahāsālo  so  puratthimena  nagarassa  navaṃ  santhāgāraṃ
kārāpetvā     kesamassuṃ     ohāretvā    kharājinaṃ    nivāsetvā
sappitelena    kāyaṃ    abbhañjitvā   migavisāṇena   piṭṭhiṃ   kaṇḍuvamāno
santhāgāraṃ    pavisati   saddhiṃ   mahesiyā   brāhmaṇena   ca   purohitena
so   tattha   anantarahitāya   bhūmiyā  haritūpalittāya  1-  seyyaṃ  kappeti
so   ekissā   gāviyā   sarūpavacchāya   yaṃ  ekasmiṃ  thane  khīraṃ  hoti
tena   rājā   yāpeti   yaṃ   dutiyasmiṃ  thane  khīraṃ  hoti  tena  mahesī
yāpeti   yaṃ   tatiyasmiṃ   thane   khīraṃ  hoti  tena  brāhmaṇo  purohito
yāpeti   yaṃ  catutthasmiṃ  thane  khīraṃ  hoti  tena  aggiṃ  jūhati  avasesena
vacchako    yāpeti    so    evamāha    ettakā   usabhā   haññantu
yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya   ettikā
vacchatariyo     haññantu     yaññatthāya    ettakā    ajā    haññantu
yaññatthāya    ettakā    urabbhā    haññantu    yaññatthāya   ettakā
rukkhā   chijjantu  yūpatthāya  ettakā  dabbā  2-  luyanti  parisanthāyāti
ye   pissa   te  honti  dāsāti  vā  pessāti  vā  kammakarāti  vā
tepi    daṇḍatajjitā    bhayatajjitā   assumukhā   rodamānā   parikammāni
karonti     ayaṃ    vuccati    brāhmaṇa    puggalo    attantapo    ca
@Footnote: 1 Yu. haritupattāya .   2 Yu. dabbhā lūyantu balihisatthāyāti.
Attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
     [637]   Katamo   ca   brāhmaṇa  puggalo  nevattantapo  nātta-
paritāpanānuyogamanuyutto   na   parantapo  na  paraparitāpanānuyogamanuyutto
so   anattantapo   aparantapo   diṭṭheva   dhamme   nicchāto   nibbuto
sītibhūto   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati   idha  brāhmaṇa
tathāgato   loke   uppajjati   arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho   bhagavā   so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇa-
brāhmaṇiṃ   pajaṃ   sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so
dhammaṃ   deseti   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ
sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
     {637.1}  Taṃ  dhammaṃ  suṇāti  gahapati vā gahapatiputto vā aññatarasmiṃ
vā  kule  pacchājāto  so  taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena    saddhāpaṭilābhena    samannāgato   iti   paṭisañcikkhati   sambādho
gharāvāso   rajāpatho   abbhokāso   pabbajjā   na  yidaṃ  sukaraṃ  agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ  yannūnāhaṃ  kesamassuṃ   ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā  anagāriyaṃ  pabbajeyyanti  .  so  aparena  samayena  appaṃ vā
bhogakkhandhaṃ  pahāya  mahantaṃ  vā  bhogakkhandhaṃ  pahāya  appaṃ vā ñātiparivaṭṭaṃ
Pahāya   mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya   kesamassuṃ   ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     [638]  So  evaṃ  pabbajito  samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho        lajjī        dayāpanno       sabbapāṇabhūtahitānukampī
viharati   adinnādānaṃ   pahāya  adinnādānā  paṭivirato  hoti  dinnādāyī
dinnapāṭikaṅkhī    athenena    sucibhūtena   attanā   viharati   abrahmacariyaṃ
pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā
     {638.1}  musāvādaṃ  pahāya  musāvādā  paṭivirato  hoti saccavādī
saccasandho   theto  paccayiko  avisaṃvādako  lokassa  pisuṇaṃ  vācaṃ  pahāya
pisuṇāya   vācāya   paṭivirato  hoti  ito  sutvā  na  amutra  akkhātā
imesaṃ   bhedāya   amutra   vā   sutvā   na   imesaṃ  akkhātā  amūsaṃ
bhedāya   iti   bhinnānaṃ   vā   sandhātā   sahitānaṃ   vā  anuppadātā
samaggārāmo    samaggarato    samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā
hoti   pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā  sā
vācā   nelā   kaṇṇasukhā   pemanīyā   hadayaṅgamā   porī  bahujanakantā
bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya
samphappalāpā    paṭivirato    hoti    kālavādī    bhūtavādī    atthavādī
dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ
pariyantavatiṃ atthasaṃhitaṃ.
     {638.2}      So      vījagāmabhūtagāmasamārambhā      paṭivirato
Hoti     ekabhattiko    hoti    rattūparato    virato    vikālabhojanā
naccagītavāditavisūkadassanā      paṭivirato     hoti     mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā     paṭivirato     hoti    uccāsayanamahāsayanā
paṭivirato      hoti      jātarūparajatapaṭiggahaṇā     paṭivirato     hoti
āmakadhaññapaṭiggahaṇā       paṭivirato      hoti      āmakamaṃsapaṭiggahaṇā
paṭivirato      hoti     itthīkumārikāpaṭiggahaṇā     paṭivirato     hoti
dāsīdāsapaṭiggahaṇā       paṭivirato       hoti       ajeḷakapaṭiggahaṇā
paṭivirato      hoti      kukkuṭasūkarapaṭiggahaṇā      paṭivirato     hoti
hatthigavāssavalavapaṭiggahaṇā   1-   paṭivirato   hoti   khettavatthupaṭiggahaṇā
paṭivirato     hoti     dūteyyapahīṇagamanānuyogā     paṭivirato     hoti
kayavikkayā     paṭivirato     hoti    tulākūṭakaṃsakūṭamānakūṭā    paṭivirato
hoti      ukkoṭanavañcananikatisāviyogā     2-     paṭivirato     hoti
chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
     {638.3} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena  yena  yeneva  pakkamati  samādāyeva  pakkamati . Seyyathāpi
nāma  pakkhī  sakuṇo  yena  yeneva  ḍeti sapattabhāro ḍeti evameva bhikkhu
santuṭṭho   hoti  kāyaparihārikena  cīvarena  kucchiparihārikena  piṇḍapātena
yena   yeneva  pakkamati  samādāyeva  pakkamati  .  so  iminā  ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
     {638.4}    So    cakkhunā    rūpaṃ   disvā   na   nimittaggāhī
hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ
@Footnote: 1 Yu. ..vaḷavā... .   2 Yu. ..sāciyogā.
Cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ   abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati   rakkhati  cakkhundriyaṃ
cakkhundriye  saṃvaraṃ  āpajjati  .  sotena  saddaṃ   sutvā  ...  ghānena
gandhaṃ  ghāyitvā  ...  jivhāya  rasaṃ  sāyitvā  ...  kāyena  phoṭṭhabbaṃ
phusitvā    ...   manasā   dhammaṃ   viññāya   na   nimittaggāhī    hoti
nānubyañjanaggāhī     yatvādhikaraṇamenaṃ    manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā     pāpakā     akusalā     dhammā    anvāssaveyyuṃ
tassa    saṃvarāya    paṭipajjati    rakkhati   manindriyaṃ   manindriye   saṃvaraṃ
āpajjati    .   so   iminā   ariyena   indriyasaṃvarena   samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
     {638.5}   So   abhikkante   paṭikkante   sampajānakārī   hoti
ālokite    vilokite    sampajānakārī   hoti   sammiñjite   pasārite
sampajānakārī      hoti      saṅghāṭipattacīvaradhāraṇe      sampajānakārī
hoti    asite    pīte    khāyite    sāyite    sampajānakārī   hoti
uccārapassāvakamme    sampajānakārī    hoti    gate   ṭhite   nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
     [639]  So  iminā  ca  ariyena  sīlakkhandhena  samannāgato iminā
ca    ariyena    indriyasaṃvarena    samannāgato   iminā   ca   ariyena
satisampajaññena   samannāgato   vivittaṃ   senāsanaṃ  bhajati  araññaṃ  rukkhamūlaṃ
pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ  palālapuñjaṃ .
So    pacchābhattaṃ    piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā
Ujuṃ   kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke
pahāya   vigatābhijjhena   cetasā   viharati   abhijjhāya   cittaṃ  parisodheti
byāpādappadosaṃ    pahāya    abyāpannacitto    viharati    sabbapāṇabhūta-
hitānukampī     byāpādappadosā     cittaṃ     parisodheti     thīnamiddhaṃ
pahāya    vigatathīnamiddho    viharati    ālokasaññī    sato    sampajāno
thīnamiddhā    cittaṃ    parisodheti    uddhaccakukkuccaṃ    pahāya   anuddhato
viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ   parisodheti
vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [640]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati
pītiyā   ca   virāgā   upekkhako   ca   viharati   sato  ca  sampajāno
sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti  upekkhako
satimā    sukhavihārīti    tatiyaṃ    jhānaṃ    upasampajja    viharati   sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja viharati.
     [641]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmeti    so    anekavihitaṃ
pubbenivāsaṃ    anussarati   seyyathīdaṃ   ekaṃpi   jātiṃ   dvepi   jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsaṃpi    jātiyo    tiṃsaṃpi    jātiyo   cattāḷīsaṃpi   jātiyo   paññāsaṃpi
jātiyo   jātisataṃpi   jātisahassaṃpi  jātisatasahassaṃpi  anekepi  saṃvaṭṭakappe
anekepi     vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto  amutra  udapādiṃ  1-  tatrāpāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.
     [642]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ   cutūpapātañāṇāya   cittaṃ   abhininnāmeti  so  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
satte  pajānāti  ime  vata  bhonto  sattā  kāyaduccaritena samannāgatā
.pe.    ariyānaṃ   upavādakā   micchādiṭṭhikā   micchādiṭṭhikammasamādānā
@Footnote: 1 Yu. uppādiṃ.
Te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapannā   ime   vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā
.pe.     ariyānaṃ     anupavādakā    sammādiṭṭhikā    sammādiṭṭhikamma-
samādānā   te   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ
upapannāti    iti    dibbena   cakkhunā   visuddhena   atikkantamānusakena
satte    passati    cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
     [643]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    pajānāti    ime    āsavāti    yabhābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti   ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ    itthattāyāti   pajānāti   ayaṃ   vuccati   brāhmaṇa   puggalo
nevattantapo      nāttaparitāpanānuyogamanuyutto      na      parantapo
Na     paraparitāpanānuyogamanuyutto     so    anattantapo    aparantapo
diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena
attanā viharatīti.
     [644]   Evaṃ   vutte  ghoṭamukho  brāhmaṇo  āyasmantaṃ  udenaṃ
etadavoca   abhikkantaṃ   bho   udena  abhikkantaṃ  bho  udena  seyyathāpi
bho   udena   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto    rūpāni    dakkhantīti   1-   evameva   bhotā   udenena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhavantaṃ   udenaṃ   saraṇaṃ
gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ  udeno  dhāretu
ajjatagge   pāṇupetaṃ   saraṇaṅgatanti   .   mā  kho  maṃ  tvaṃ  brāhmaṇa
saraṇaṃ   agamāsi   tameva   tvaṃ   bhagavantaṃ   saraṇaṃ   gacchāhi   2-  yamahaṃ
saraṇaṃ   gatoti   .   kahaṃ  pana  bho  udena  etarahi  so  bhavaṃ  gotamo
viharati    arahaṃ    sammāsambuddhoti    .   parinibbuto   kho   brāhmaṇa
etarahi so bhagavā arahaṃ sammāsambuddhoti.
     {644.1}  Sace  hi  mayaṃ  bho  udena  suṇeyyāma taṃ bhavantaṃ gotamaṃ
dasasu  3-  yojanesu  dasapi  mayaṃ  yojanāni  gaccheyyāma  taṃ bhavantaṃ gotamaṃ
dassanāya  arahantaṃ  sammāsambuddhaṃ  sace  hi  4- mayaṃ bho udena suṇeyyāma
taṃ  bhavantaṃ gotamaṃ vīsatiyā yojanesu ... Tiṃsatiyā yojanesu ... Cattāḷīsāya
yojanesu    ...   paññāsāya   yojanesu   paññāsaṃpi   mayaṃ   yojanāni
@Footnote: 1 Yu. dakkhintīti .   2 Yu. gaccha .   3 Yu. dasasupi .   4 Yu. hisaddo natthi.
Gaccheyyāma   taṃ   bhavantaṃ   gotamaṃ   dassanāya   arahantaṃ   sammāsambuddhaṃ
yojanasatepi  mayaṃ  bho  udena  suṇeyyāma  taṃ  bhavantaṃ  gotamaṃ  yojanasataṃpi
mayaṃ   gaccheyyāma   taṃ  bhavantaṃ  gotamaṃ  dassanāya  arahantaṃ  sammāsambuddhaṃ
yato  ca  kho  bho  udena  parinibbuto  so  bhavaṃ  gotamo parinibbutaṃpi mayaṃ
taṃ   bhavantaṃ   gotamaṃ   saraṇaṃ   gacchāma   dhammañca   bhikkhusaṅghañca  upāsakaṃ
maṃ  bhavaṃ  udeno  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ  atthi  ca me
bho   udena   aṅgarājā  devasikaṃ  niccabhikkhaṃ  dadāti  tato  ahaṃ  bhoto
udenassa ekaṃ niccabhikkhaṃ dadāmīti.
     [645]   Kiṃ   pana  te  brāhmaṇa  aṅgarājā  devasikaṃ  niccabhikkhaṃ
dadātīti   .  pañcapi  1-  bho  udena  kahāpaṇasatānīti  .  na  kho  no
brāhmaṇa   kappati   jātarūparajataṃ   paṭiggahetunti  .  sace  taṃ  bho  2-
udena   na   kappati   vihāraṃ   bhoto   udenassa   kārāpessāmīti .
Sace   kho   me   tvaṃ  brāhmaṇa  vihāraṃ  kārāpetukāmo  pāṭaliputte
saṅghassa   upaṭṭhānasālaṃ  kārāpehīti  .  imināhaṃ  3-  bhoto  udenassa
bhiyyoso   mattāya   attamano   abhiraddho  yaṃ  maṃ  bhavaṃ  udeno  saṅghe
dāne  4-  samādapeti  esāhaṃ  bho  udena  etissā  ca  niccabhikkhāya
aparāya    ca    niccabhikkhāya    pāṭaliputte    saṅghassa   upaṭṭhānasālaṃ
kārāpessāmīti.
@Footnote: 1 Yu. pisaddo natthi .   2 Yu. bhoto udenassa na kappati .   3 Yu. imināpahaṃ.
@4 Yu. dānaṃ.
     Atha   kho   ghoṭamukho   brāhmaṇo   etissā   ca   niccabhikkhāya
aparāya    ca    niccabhikkhāya    pāṭaliputte    saṅghassa   upaṭṭhānasālaṃ
kārāpesi. Sā etarahi ghoṭamukhīti vuccatīti.
                 Ghoṭamukhasuttaṃ niṭṭhitaṃ catutthaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 13 page 573-590. https://84000.org/tipitaka/read/roman_read.php?B=13&A=11726              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=11726              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=630&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=630              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7467              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7467              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]