ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page54.

Upālivādasuttaṃ 1- [62] Evamme sutaṃ ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane . tena kho pana samayena nigantho nāṭaputto nāḷandāyaṃ paṭivasati mahatiyā niganthaparisāya saddhiṃ . atha kho dīghatapassī nigantho nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho dīghatapassiṃ niganthaṃ bhagavā etadavoca saṃvijjanti kho dīghatapassi āsanāni sace ākaṅkhasi nisīdāti . evaṃ vutte dīghatapassī nigantho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. [63] Ekamantaṃ nisinnaṃ kho dīghatapassiṃ niganthaṃ bhagavā etadavoca kati pana tapassi nigantho nāṭaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti . na kho āvuso gotama āciṇṇaṃ niganthassa nāṭaputtassa kammaṃ kammanti paññāpetuṃ daṇḍaṃ daṇḍanti kho āvuso gotama āciṇṇaṃ niganthassa nāṭaputtassa paññāpetunti. {63.1} Kati pana tapassi nigantho nāṭaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti . tīṇi 2- āvuso gotama @Footnote: 1 Ma. upālisuttaṃ . 2 Ma. Yu. tīṇi kho āvuso.

--------------------------------------------------------------------------------------------- page55.

Nigantho nāṭaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā 1- seyyathīdaṃ kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti. {63.2} Kiṃ pana tapassi aññadeva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti . aññadeva āvuso gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti . imesaṃ pana tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ nigantho nāṭaputto mahāsāvajjataraṃ paññāpeti 2- pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā manodaṇḍanti. {63.3} Imesaṃ kho āvuso gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ nigantho nāṭaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍaṃ no tathā manodaṇḍanti . kāyadaṇḍanti tapassi vadesi . kāyadaṇḍanti āvuso gotama vadāmi . kāyadaṇḍanti tapassi vadesi . kāyadaṇḍanti āvuso gotama vadāmi . kāyadaṇḍanti tapassi vadesi . kāyadaṇḍanti āvuso gotama vadāmīti . Itiha bhagavā dīghatapassiṃ niganthaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ 3- patiṭṭhāpesi. [64] Evaṃ vutte dīghatapassī nigantho bhagavantaṃ etadavoca tvaṃ panāvuso gotama kati daṇḍāni paññāpesi pāpassa kammassa @Footnote: 1 Ma. pavattiyāti . 2 Ma. paññapeti . 3 Ma. yāvatatiyakampi.

--------------------------------------------------------------------------------------------- page56.

Kiriyāya pāpassa kammassa pavattiyāti. {64.1} Na kho tapassi āciṇṇaṃ tathāgatassa daṇḍaṃ daṇḍanti paññāpetuṃ kammaṃ kammanti kho tapassi āciṇṇaṃ tathāgatassa paññāpetunti . tvaṃ panāvuso gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. {64.2} Tīṇi kho ahaṃ tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā seyyathīdaṃ kāyakammaṃ vacīkammaṃ manokammanti . kiṃ panāvuso gotama aññadeva kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokammanti . aññadeva tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokammanti . imesaṃ panāvuso gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokammanti. {64.3} Imesaṃ kho ahaṃ tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā kāyakammaṃ no tathā vacīkammanti. {64.4} Manokammanti āvuso gotama vadesi . mano kammanti tapassi vadāmi .pe. manokammanti āvuso gotama vadesi . Manokammanti tapassi vadāmīti . itiha dīghatapassī nigantho bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā

--------------------------------------------------------------------------------------------- page57.

Uṭṭhāyāsanā yena nigantho nāṭaputto tenupasaṅkami. [65] Tena kho pana samayena nigantho nāṭaputto mahatiyā 1- gihiparisāya saddhiṃ nisinno hoti bālakiniyā 2- upālippamukhāya . Addasā kho nigantho nāṭaputto dīghatapassiṃ niganthaṃ dūratova āgacchantaṃ disvāna dīghatapassiṃ niganthaṃ etadavoca handa kuto nu tvaṃ tapassi āgacchasi divādivassāti . ito hi kho ahaṃ bhante āgacchāmi samaṇassa gotamassa santikāti . ahu pana te tapassi samaṇena gotamena saddhiṃ kocideva kathāsallāpoti . ahu kho me bhante samaṇena gotamena saddhiṃ kocideva kathāsallāpoti . yathākathaṃ pana te tapassi ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. Atha kho dīghatapassī nigantho yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ niganthassa nāṭaputtassa ārocesi . evaṃ vutte nigantho nāṭaputto dīghatapassiṃ niganthaṃ etadavoca sādhu sādhu tapassi yathā taṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evameva 3- dīghatapassinā niganthena samaṇassa gotamassa byākataṃ kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. @Footnote: 1 Yu. mahatiyā mahatiyā . 2 Ma. parisāya . 3 Yu. evamevaṃ.

--------------------------------------------------------------------------------------------- page58.

[66] Evaṃ vutte upāli gahapati niganthaṃ nāṭaputtaṃ etadavoca sādhu sādhu bhante dīghatapassī yathā taṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evameva 1- bhadantena dīghatapassinā samaṇassa gotamassa byākataṃ kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍo handa cāhaṃ bhante gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi sace me samaṇo gotamo tathā patiṭṭhahissati yathā bhadantena tapassinā patiṭṭhāpitaṃ {66.1} seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi seyyathāpi nāma balavā puriso soṇḍikākammakāro 2- mahantaṃ soṇḍikākilañjaṃ 3- gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi {66.2} seyyathāpi nāma balavā puriso soṇḍikādhutto thālaṃ 4- kaṇṇe gahetvā odhuneyya niddhuneyya nippoṭheyya 5- evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi @Footnote: 1 Ma. Yu. evamevaṃ . 2 Po. soṇḍikakammaṃ karonto. Ma. Yu. balavā soṇḍikākammakaro. @3 Po. soṇḍikaṃ kilañjaṃ . 4 Po. Yu. vālaṃ . 5 Yu. nicchādeyya.

--------------------------------------------------------------------------------------------- page59.

Nippoṭhessāmi 1- {66.3} seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ 2- maññe kīḷitajātaṃ kīḷissāmi handa cāhaṃ bhante gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. [67] Evaṃ vutte dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca na kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā 3- gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. {67.1} Dutiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca na kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa @Footnote: 1 Yu. nicachādessāmi . 2 Po. sāṇadhovikaññeva. maññeti padaṃ natthi. @3 Ma. Yu. ahaṃ vā hi.

--------------------------------------------------------------------------------------------- page60.

Vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti . Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. {67.2} Tatiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca na kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti . Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā 1- gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. [68] Evaṃ bhanteti kho upāli gahapati niganthassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā niganthaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ @Footnote: 1 Ma. Yu. ahaṃ vā hi.

--------------------------------------------------------------------------------------------- page61.

Katvā yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho upāli gahapati bhagavantaṃ etadavoca āgamā nu khvidha bhante dīghatapassī niganthoti . āgamā khvidha gahapati dīghatapassī niganthoti . Ahu 1- pana te bhante dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti . ahu kho me gahapati dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti . yathākathaṃ pana te bhante ahu dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti. {68.1} Atha kho bhagavā yāvatako ahosi dīghatapassinā niganthena saddhiṃ kathāsallāpo taṃ sabbaṃ upālissa gahapatissa ārocesīti 2- . Evaṃ vutte upāli gahapati bhagavantaṃ etadavoca sādhu sādhu bhante dīghatapassī 3- yathā taṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evameva 4- dīghatapassinā niganthena bhagavato byākataṃ kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti . sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpoti . sacce ahaṃ bhante patiṭṭhāya mantessāmi hotu no ettha kathāsallāpoti. [69] Taṃ kiṃ maññasi gahapati idhassa 5- nigantho ābādhiko @Footnote: 1 Ma. ahu kho pana . 2 Yu. iti saddo natthi . 3 Yu. tapassī. @4 Ma. Yu. evaṃmevaṃ . 5 Ma. idhāssa.

--------------------------------------------------------------------------------------------- page62.

Dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī so sītodakaṃ alabhamāno kālaṃ kareyya imassa 1- pana gahapati nigantho nāṭaputto katthupapattiṃ paññāpetīti . atthi bhante manosattā nāma devā tattha so uppajjati 2- {69.1} taṃ kissa hetu asu 3- hi bhante manopaṭibaddho kālaṃ karotīti . gahapati gahapati 4- manasikarohi 5- manasikaritvā kho tvaṃ gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi 6- hotu no ettha kathāsallāpoti. Kiñcāpi bhante bhagavā evamāha atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. [70] Taṃ kiṃ maññasi gahapati idhassa nigantho 7- cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyutto sabbavāridhuto sabbavāriphuṭṭho so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghāṭaṃ āpādeti imassa pana gahapati nigantho nāṭaputto kiṃ 8- vipākaṃ paññāpetīti . asañcetanikaṃ bhante nigantho nāṭaputto no mahāsāvajjaṃ paññāpetīti . sace pana gahapati cetetīti . Mahāsāvajjaṃ bhante hotīti . cetanaṃ pana gahapati nigantho nāṭaputto kismiṃ paññāpetīti. Manodaṇḍasmiṃ pana bhanteti. @Footnote: 1 Ma. idhāssa . 2 Po. upapajjati . 3 Ma. amu hi . 4 Ma. dutiyālapanaṃ natthi. @5 Yu. ayaṃ pāṭho natthi . 6 Ma. manteyyāmi. @7 Ma. etthantare nāṭaputtoti dissati . 8 Ma. Yu. kaṃ vipākaṃ.

--------------------------------------------------------------------------------------------- page63.

{70.1} Gahapati gahapati manasikarohi manasikaritvā kho gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi hotu no ettha kathāsallāpoti . kiñcāpi bhante bhagavā evamāha atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. {70.2} Taṃ kiṃ maññasi gahapati ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussāti . evaṃ 1- bhante ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussāti . taṃ kiṃ maññesi gahapati idha puriso āgaccheyya ukkhittāsiko so evaṃ vadeyya ahaṃ yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekammaṃsakhalaṃ 2- ekammaṃsapuñjaṃ karissāmīti . Taṃ kiṃ maññasi gahapati pahoti nu kho so puriso yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekammaṃsakhalaṃ ekammaṃsapuñjaṃ kātunti . dasapi 3- bhante purisā vīsampi bhante purisā tiṃsampi bhante purisā cattāḷīsampi bhante purisā paññāsampi bhante purisā nappahonti yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekammaṃsakhalaṃ ekammaṃsapuñjaṃ kātuṃ kiñhi sobhati eko chavo purisoti . taṃ kiṃ maññasi @Footnote: 1 Ma. evaṃ ...manussāti ime pāṭhā natthi . 2 Yu. ekamaṃsakhalaṃ . 3 Ma. dasampi.

--------------------------------------------------------------------------------------------- page64.

Gahapati idhāgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto so evaṃ vadeyya ahaṃ imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ karissāmīti. {70.3} Taṃ kiṃ maññasi gahapati pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ kātunti . dasapi bhante 1- nāḷandā vīsampi bhante nāḷandā tiṃsampi bhante nāḷandā cattāḷīsampi bhante nāḷandā paññāsampi bhante nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ nāḷandaṃ 2- ekena manopadosena bhasmaṃ kātuṃ kiñhi sobhati ekā chavā nāḷandāti. {70.4} Gahapati 3- gahapati manasikarohi namasikaritvā kho tvaṃ gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi 4- hotu no ettha kathāsallāpoti . Kiñcāpi bhante bhagavā evamāha atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. {70.5} Taṃ kiṃ maññasi gahapati sutante daṇḍakīraññaṃ 5- kāliṅgāraññaṃ 6- mejjhāraññaṃ 7- mātaṅgāraññaṃ araññaṃ araññabhūtanti . evaṃ bhante sutaṃ me daṇḍakīraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti . @Footnote: 1 Ma. idheva ekālapanameva atthi . 2 Ma. Yu. imaṃ nāḷandanti dve pāṭhā natthi. @3 Ma. tenahi gahapati. dutiyālapanaṃ natthi . 4 Ma. manteyyāmi . 5 Yu. daṇḍakāraññaṃ. @6 Ma. kaliṅgaraññaṃ . 7 Ma. majjharaññaṃ.

--------------------------------------------------------------------------------------------- page65.

Taṃ kiṃ maññasi gahapati kinti te sutaṃ kena 1- taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti . Sutaṃ metaṃ bhante isīnaṃ manopadosena taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti. {70.6} Gahapati 2- gahapati 3- manasikarohi manasikaritvā kho tvaṃ gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi 4- hotu no ettha kathāsallāpoti. [71] Purimenāhaṃ 5- bhante opammena bhagavato attamano abhiraddho apicāhaṃ imāni bhagavato vicittāni pañhāpaṭibhāṇāni sotukāmo evāhaṃ bhagavantaṃ paccanīkātabbaṃ avamaññissaṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 6- evameva 7- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti 8-. [72] Anuviccakāraṃ kho gahapati karohi anuviccakāro tumhādisānaṃ @Footnote: 1 Ma. sutaṃ . 2 Ma. tenahi gahapati . 3 Ma. dutiyālapanaṃ natthi. @4 Ma. manteyyāmi . 5 Yu. purimenevāhanti dissati. Ma. purimenavāhaṃ. @6 Yu. dakkhintīti . 7 Yu. evamevaṃ . 8 Sī. saraṇagataṃ.

--------------------------------------------------------------------------------------------- page66.

Disānaṃ ñātamanussānaṃ sādhu hotīti . imināpāhaṃ 1- bhante bhagavato bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha anuviccakāraṃ kho gahapati karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ nāḷandaṃ paṭākaṃ parihareyyuṃ upāli amhākaṃ gahapati sāvakattaṃ upagatoti atha ca pana maṃ bhagavā evamāha anuviccakāraṃ kho gahapati karohi anuviccakāro hi 2- tumhādisānaṃ ñātamanussānaṃ sādhu hotīti esāhaṃ bhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [73] Dīgharattaṃ kho te gahapati niganthānaṃ opāṇabhūtaṃ kulaṃ 3- yena tesaṃ 4- upagatānaṃ piṇḍapātaṃ 5- dātabbaṃ maññeyyāsīti . Imināpāhaṃ bhante bhagavato bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha dīgharattaṃ kho te gahapati niganthānaṃ opāṇabhūtaṃ kulaṃ 6- yena tesaṃ 7- upagatānaṃ piṇḍapātaṃ dātabbaṃ maññeyyāsīti sutaṃ metaṃ bhante samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ nāññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ nāññesaṃ dinnaṃ mahapphalaṃ mayhameva @Footnote: 1 Sī. imināpahaṃ . 2 Yu. hisaddo natthi . 3-6 Po. kulaṃyeva. yenāti @pāṭhapadaṃ natthi . 4-7 Ma. Yu. nesaṃ . 5 Sī. yu piṇḍakaṃ.

--------------------------------------------------------------------------------------------- page67.

Sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti atha ca pana maṃ bhagavā niganthesupi dāne samādapeti apica bhante mayamettha kālaṃ jānissāma esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [74] Atha kho bhagavā upālissa gahapatissa anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi upāliṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva 1- upālissa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparapaccayo satthu sāsane bhagavantaṃ etadavoca handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ gahapati kālaṃ maññasīti. [75] Atha kho upāli gahapati bhagavato bhāsitaṃ abhinanditvā @Footnote: 1 Yu. evamevaṃ.

--------------------------------------------------------------------------------------------- page68.

Anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ tenupasaṅkami upasaṅkamitvā dovārikaṃ āmantesi ajjatagge samma dovārika āvarāmi dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ 1- bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace koci nigantho āgacchati tamenaṃ tvaṃ evaṃ vadeyyāsi tiṭṭha bhante mā pāvisi ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato āvaṭaṃ dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace te 2- bhante piṇḍakena attho ettheva tiṭṭha ettheva te 3- āharissantīti . evaṃ bhanteti kho dovāriko upālissa gahapatissa paccassosi. [76] Assosi kho dīghatapassī nigantho upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . atha kho dīghatapassī nigantho yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ etadavoca sutaṃ 4- metaṃ bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti . dutiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca sutaṃ metaṃ @Footnote: 1 Ma. Yu. sāvakānanti natthi . 2-3 Ma. vo . 4 Ma. sutametaṃ.

--------------------------------------------------------------------------------------------- page69.

Bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. {76.1} Tatiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca sutaṃ metaṃ bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti handāhaṃ bhante gacchāmi yāva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti . gaccha 1- tvaṃ tapassi jānāhi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti. [77] Atha kho dīghatapassī nigantho yena upālissa gahapatissa nivesanaṃ tenupasaṅkami . addasā kho dovāriko dīghatapassiṃ niganthaṃ dūratova āgacchantaṃ disvāna dīghatapassiṃ niganthaṃ etadavoca tiṭṭha bhante mā pāvisi ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato āvaṭaṃ dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ @Footnote: 1 Po. saccaṃ.

--------------------------------------------------------------------------------------------- page70.

Upāsikānaṃ sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te āharissantīti . na me āvuso piṇḍakena atthoti vatvā tato paṭinivattitvā yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ etadavoca saccaṃyeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato etaṃ kho te ahaṃ bhante nālatthaṃ na kho me taṃ 1- bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti . aṭṭhānaṃ kho etaṃ 2- dīghatapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. {77.1} Dutiyampi kho 3- dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca saccaṃyeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato etaṃ kho te ahaṃ bhante nālatthaṃ na kho me bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti āvaṭṭo kho te bhante @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Yu. Ma. dīghaiti na dissati. @3 Po. Yu. dutiyampi kho...tatiyampi kho dīghatapassīti dissati.

--------------------------------------------------------------------------------------------- page71.

Upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti . Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya 1- [2]- handa cāhaṃ tapassi gacchāmi yāva 3- sāmaṃyeva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti. [78] Atha kho nigantho nāṭaputto mahatiyā niganthaparisāya saddhiṃ yena upālissa gahapatissa nivesanaṃ tenupasaṅkami . addasā kho dovāriko niganthaṃ nāṭaputtaṃ dūratova āgacchantaṃ disvāna niganthaṃ nāṭaputtaṃ etadavoca tiṭṭha bhante mā pāvisi ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato āvaṭaṃ dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te āharissantīti. {78.1} Tenahi samma dovārika yena upāli gahapati tenupasaṅkama upasaṅkamitvā upāliṃ gahapatiṃ evaṃ vadehi nigantho 4- nāṭaputto mahatiyā niganthaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito so te dassanakāmoti . evaṃ bhanteti kho dovāriko niganthassa nāṭaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami upasaṅkamitvā upāliṃ gahapatiṃ etadavoca nigantho bhante nāṭaputto mahatiyā niganthaparisāya @Footnote: 1 Ma. upagaccheyyāti . 2 Ma. Yu. tatiyampi kho dīghatapassi .pe. upagaccheyya. @3 Ma. yāva cāhaṃ . 4 Ma. nigantho bhante.

--------------------------------------------------------------------------------------------- page72.

Saddhiṃ bahidvārakoṭṭhake ṭhito so te dassanakāmoti. {78.2} Tenahi samma dovārika majjhimāya dvārasālāya āsanāni paññāpesīti 1- . evaṃ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena upāli gahapati tenupasaṅkami upasaṅkamitvā upāliṃ gahapatiṃ etadavoca paññattāni kho bhante majjhimāya dvārasālāya āsanāni yassadāni kālaṃ maññasīti . atha kho upāli gahapati yena majjhimā dvārasālā tenupasaṅkami upasaṅkamitvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ 2- nisīditvā dovārikaṃ āmantesi tenahi samma dovārika yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ evaṃ vadehi upāli bhante gahapati evamāha pavisa kira bhante sace ākaṅkhasīti. Evaṃ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ etadavoca upāli bhante gahapati evamāha pavisa kira bhante sace ākaṅkhasīti. Atha kho nigantho nāṭaputto mahatiyā niganthaparisāya saddhiṃ yena majjhimā dvārasālā tenupasaṅkami. [79] Atha kho upāli gahapati yaṃ sudaṃ pubbe 3- yato passati nāṭaputtaṃ 4- dūratova āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca taṃ @Footnote: 1 Ma. paññapehīti . 2 Yu. sāmanti natthi . 3 Ma. pubbeva . 4 Ma. niganthaṃ @nāṭaputtaṃ.

--------------------------------------------------------------------------------------------- page73.

Uttarāsaṅgena saṃmajjitvā 1- pariggahetvā nisīdāpeti sodāni yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā niganthaṃ nāṭaputtaṃ etadavoca saṃvijjanti kho bhante gahapati 2- āsanāni sace ākaṅkhasi nisīdāti . evaṃ vutte nigantho nāṭaputto upāliṃ gahapatiṃ etadavoca ummattosi tvaṃ gahapati dattosi tvaṃ gahapati gacchāmahaṃ bhante samaṇassa gotamassa vādaṃ āropessāmīti gantvāna mahatāsi 3- vādasaṅghāṭena paṭimukko āgato seyyathāpi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi 4- āgaccheyya evameva kho tvaṃ gahapati gacchāmahaṃ bhante samaṇassa gotamassa vādaṃ āropessāmīti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato āvaṭṭo 5- khosi tvaṃ gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti. [80] Bhaddikā bhante āvaṭṭanī māyā kalyāṇī bhante āvaṭṭanī māyā piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante brāhmaṇā .pe. vessā .pe. suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānampissa @Footnote: 1 Yu. pamajjitvā. Ma. sammajjitvā . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. mahatāpi. @4 Ma. akkhehi . 5 Ma. āvaṭṭosi kho.

--------------------------------------------------------------------------------------------- page74.

Suddānaṃ dīgharattaṃ hitāya sukhāya sadevako 1- cepi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya 2- sadevakassapissa 3- lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti 4- tenahi bhante upamaṃ te karissāmi upamāyapidhekacce viññū purisā bhāsitassa atthaṃ jānanti 5-. [81] Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuḍḍhassa mahallakassa daharā 6- māṇavikā pajāpatī ahosi gabbhinī upavijaññā . atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kīṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti . evaṃ vutte bhante 7- so brāhmaṇo taṃ māṇavikaṃ etadavoca āgamehi tāva bhoti yāva vijāyasi sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kīṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kīṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti . dutiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kīṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti . dutiyampi kho bhante so @Footnote: 1 Ma. sadevakopi ce . 2 Ma. āvaṭṭeyyuṃ . 3 Ma. pissāti natthi. @4 Yu. itisaddo natthi . 5 Yu. ājānanti . 6 Ma. daharimāṇavikā. @7 Ma. bhanteti ālapanapadaṃ natthi.

--------------------------------------------------------------------------------------------- page75.

Brāhmaṇo taṃ māṇavikaṃ etadavoca āgamehi tāva bhoti yāva vijāyasi sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kīṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kīṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. {81.1} Tatiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpadaṃ kīṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti . atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kīṇitvā ānetvā taṃ māṇavikaṃ etadavoca ayaṃ te bhoti mayā 1- āpaṇā makkaṭacchāpako kīṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti . evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchāpakaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami 2- upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ evaṃ vadehi icchāmahaṃ samma rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ 3- ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.2} Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto 4- makkaṭacchāpakaṃ ādāya yena @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Yu. tenupasaṅkama . 3 Sī. Yu. rañjitaṃ. @4 Yu. tanti dissati.

--------------------------------------------------------------------------------------------- page76.

Rattapāṇī rajakaputto tenupasaṅkami upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca icchāmahaṃ samma rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.3} Evaṃ vutte bhante rattapāṇī rajakaputto taṃ brāhmaṇaṃ etadavoca ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho no ākoṭṭanakkhamo no vimajjanakkhamoti . evameva kho bhante bālānaṃ niganthānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ no anuyogakkhamo no vimajjanakkhamo . atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca icchāmahaṃ samma rattapāṇi imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.4} Evaṃ vutte bhante rattapāṇī rajakaputto 1- brāhmaṇaṃ etadavoca idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañceva ākoṭṭanakkhamañca vimajjanakkhamañcāti . evameva kho bhante tassa bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanakkhamo cāti . Sarājikā kho taṃ gahapati parisā evaṃ jānāti upāli gahapati niganthassa nāṭaputtassa sāvakoti kassa taṃ gahapati sāvakaṃ dhāremāti. @Footnote: 1 Ma. Yu. taṃ.

--------------------------------------------------------------------------------------------- page77.

[82] Evaṃ vutte upāli gahapati uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā niganthaṃ nāṭaputtaṃ etadavoca tenahi bhante suṇohi yassāhaṃ sāvako 1- {82.1} dhīrassa vigatamohassa 2- pabhinnakhīlassa 3- vijitavijayassa anighassa susamacittassa buddhasīlassa sādhupaññassa vesamantarassa 4- vimalassa bhagavato tassa sāvakohamasmi akathaṃkathissa tusitassa vantalokāmisassa muditassa katasamaṇassa manujassa antimasarīrassa 5- narassa anopamassa virajassa bhagavato tassa sāvakohamasmi asaṃsayassa kusalassa 6- venayikassa sārathivarassa anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa 7- mānacchidassa vīrassa bhagavato tassa sāvakohamasmi nisabhassa appameyyassa gambhīrassa monappattassa khemaṅkarassa vedassa 8- dhammaṭṭhassa susaṃvutattassa 9- saṅgātigassa muttassa bhagavato tassa sāvakohamasmi nāgassa pantasenassa khīṇasaññojanassa muttassa paṭimantakassa monassa 10- pannadhajassa vītarāgassa dantassa nippapañcassa bhagavato tassa sāvakohamasmi isisattamassa akuhassa tevijjassa brahmasattassa 11- nhātakassa padakassa 12- passaddhassa viditavedassa purindadassa sakkassa bhagavato tassa sāvakohamasmi ariyassa bhāvitattassa pattipattassa veyyākaraṇassa satimato vipassissa anabhiṇatassa no apaṇatassa ānejassa vasippattassa bhagavato tassa @Footnote: 1 Ma. sāvakoti . 2 Po. vītamohassa . 3 Ma. bhinnakhīlassa. @4 Sī. Yu. vessantarassa. 5 Ma. Yu. antimasārīrassa . 6 Sī. kalassa. @7 Ma. pabhāsakassa. 8 Sī. Ma. devassa. 9 Ma. Yu. saṃvutattassa. @10 Yu. dhonassa . 11 Ma. Yu. brahmapattassa. 12 Po. padakaraṇassa.

--------------------------------------------------------------------------------------------- page78.

Sāvakohamasmi sammaggatassa jhāyissa ananugatantarassa suddhassa asitassa appabhītassa 1- pavivittassa aggappattassa tiṇṇassa tārayantassa bhagavato tassa sāvakohamasmi santassa bhūripaññassa mahāpaññassa vītalobhassa tathāgatassa sugatassa appaṭipuggalassa asamassa visāradassa nipuṇassa bhagavato tassa sāvakohamasmi taṇhacchidassa 2- buddhassa vītadhūmassa anupalittassa āhuneyyassa yakkhassa uttamapuggalassa atulassa mahato yasaggappattassa bhagavato tassa sāvakohamasmīti. [83] Kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇāti . seyyathāpi bhante nānāpupphānaṃ mahāpuppharāsi tamenaṃ dakkho mālākāro vā mālākārantevāsī vā vicitramālaṃ 3- gantheyya evameva kho bhante so bhagavā anekavaṇṇo anekasatavaṇṇo ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti. Atha kho niganthassa nāṭaputtassa bhagavato sakkāraṃ asahamānassa tattheva uṇhaṃ lohitaṃ mukhato uggañchīti. Upālivādasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ---------- @Footnote: 1 Yu. appahīnassa . 2 Ma. taṇhacchindissa. @3 Ma. vicittaṃ mālaṃ. Yu. vicitraṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 54-78. https://84000.org/tipitaka/read/roman_read.php?B=13&A=1082&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=1082&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=62&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=62              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=975              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=975              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]