ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Kaṇṇakatthalasuttaṃ
     [571]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  udaññāyaṃ  1- viharati
kaṇṇakatthale   migadāye   .   tena  kho  pana  samayena  rājā  pasenadi
kosalo   udaññaṃ   anuppatto   hoti   kenacideva   karaṇīyena   .  atha
kho   rājā   pasenadi   kosalo   aññataraṃ   purisaṃ   āmantesi   ehi
tvaṃ   ambho   purisa   yena   bhagavā   tenupasaṅkama   upasaṅkamitvā  mama
vacanena   bhagavato   pāde   sirasā   vandāhi   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha   rājā   bhante  pasenadi  kosalo
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ    phāsuvihāraṃ    pucchatīti   evañca   vadehi   ajja   kira   bhante
rājā    pasenadi    kosalo    pacchābhattaṃ    bhuttapātarāso   bhagavantaṃ
dassanāya    upasaṅkamissatīti   .   evaṃ   devāti   kho   so   puriso
rañño   pasenadissa   kosalassa   paṭissutvā   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   so   puriso   bhagavantaṃ   etadavoca   rājā   bhante
pasenadi    kosalo    bhagavato    pāde   sirasā   vandati   appābādhaṃ
appātaṅkaṃ    lahuṭṭhānaṃ    balaṃ   phāsuvihāraṃ   pucchati   evañca   vadeti
ajja   kira  bhante  rājā  pasenadi  kosalo  pacchābhattaṃ  bhuttapātarāso
bhagavantaṃ dassanāya upasaṅkamissatīti.
@Footnote: 1 Yu. ujuññāyaṃ.
     [572]   Assosuṃ  kho  somā  ca  bhaginī  sakulā  ca  bhaginī  ajja
kira   rājā   pasenadi   kosalo   pacchābhattaṃ   bhuttapātarāso  bhagavantaṃ
dassanāya   upasaṅkamissatīti   .   atha  kho  somā  ca  bhaginī  sakulā  ca
bhaginī   rājānaṃ  pasenadiṃ  kosalaṃ  bhattābhihāre  upasaṅkamitvā  etadavocuṃ
tenahi   mahārāja   amhākaṃpi  vacanena  bhagavato  pāde  sirasā  vandāhi
appābādhaṃ    appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha   somā
ca   bhante   bhaginī  sakulā  ca  bhaginī  bhagavato   pāde  sirasā  vandanti
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti.
     [573]  Atha  kho  rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  pasenadi  kosalo
bhagavantaṃ   etadavoca   somā   ca   bhante   bhaginī   sakulā   ca  bhaginī
bhagavato     pāde     sirasā     vandanti    appābādhaṃ    appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchantīti   .  kiṃ  pana  mahārāja  somā
ca   bhaginī   sakulā   ca   bhaginī   aññaṃ   dūtaṃ   nālatthunti  .  assosuṃ
kho   bhante   somā   ca   bhaginī  sakulā  ca  bhaginī  ajja  kira  rājā
pasenadi    kosalo    pacchābhattaṃ   bhuttapātarāso   bhagavantaṃ   dassanāya
upasaṅkamissatīti   atha   kho   bhante   somā   ca   bhaginī   sakulā   ca
bhaginī   maṃ   bhattābhihāre   upasaṅkamitvā   etadavocuṃ  tenahi  mahārāja
amhākaṃpi    vacanena   bhagavato   pāde   sirasā   vandāhi   appābādhaṃ
Appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha   somā   ca   [1]-
bhaginī   sakulā   ca   bhaginī  bhagavato  pāde  sirasā  vandanti  appābādhaṃ
appātaṅkaṃ    lahuṭṭhānaṃ    balaṃ    phāsuvihāraṃ   pucchantīti   .   sukhiniyo
hontu mahārāja somā ca bhaginī sakulā ca bhaginīti.
     [574]   Atha  kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca
sutaṃ   metaṃ   bhante  samaṇo  gotamo  evamāha  natthi  so  samaṇo  vā
brāhmaṇo   vā   yo   sabbaññū  sabbadassāvī  parisesaṃ  2-  ñāṇadassanaṃ
paṭijānissati   netaṃ  ṭhānaṃ  vijjatīti  ye  te  bhante  evamāhaṃsu  samaṇo
gotamo   evamāha   natthi   so   samaṇo   vā   brāhmaṇo  vā  yo
sabbaññū     sabbadassāvī     apparisesaṃ     ñāṇadassanaṃ     paṭijānissati
netaṃ   ṭhānaṃ   vijjatīti  kacci  te  bhante  bhagavato  vuttavādino  na  ca
bhagavantaṃ    abbhūtena   abbhācikkhanti   dhammassa   cānudhammaṃ   byākaronti
na   ca   koci  sahadhammiko  vādānuvādo  gārayhaṃ  ṭhānaṃ  āgacchatīti .
Ye   te   mahārāja   evamāhaṃsu   samaṇo   gotamo   evamāha  natthi
so    samaṇo    vā   brāhmaṇo   vā   yo   sabbaññū   sabbadassāvī
apparisesaṃ   ñāṇadassanaṃ   paṭijānissati   netaṃ   ṭhānaṃ   vijjatīti  na  me
te vuttavādino abbhācikkhanti ca pana maṃ te asatā abbhūtenāti.
     [575]   Atha   kho   rājā  pasenadi  kosalo  viḍūḍabhaṃ  senāpatiṃ
āmantesi   ko   nu   kho   senāpati   imaṃ   kathāvatthuṃ  rājantepure
abbhudāhāsīti   .   sañjayo   mahārāja  brāhmaṇo  ākāsagottoti .
@Footnote: 1 Yu. etthantare bhanteti dissati .   2 Yu. aparisesaṃ.
Atha   kho   rājā   pasenadi  kosalo  aññataraṃ  purisaṃ  āmantesi  ehi
tvaṃ   ambho   purisa   mama   vacanena   sañjayaṃ   brāhmaṇaṃ  ākāsagottaṃ
āmantehi   rājā   taṃ  1-  bhante  pasenadi  kosalo  āmantetīti .
Evaṃ  devāti  kho  so  puriso  rañño  pasenadissa  kosalassa paṭissutvā
yena      sañjayo      brāhmaṇo     ākāsagotto     tenupasaṅkami
upasaṅkamitvā    sañjayaṃ   brāhmaṇaṃ   ākāsagottaṃ   etadavoca   rājā
taṃ  bhante  pasenadi  kosalo  āmantetīti  .  atha  kho  rājā  pasenadi
kosalo   bhagavantaṃ  etadavoca  siyā  nu  kho  bhante  bhagavatā  aññadeva
kiñci    sandhāya    bhāsitaṃ    tañca   jano   aññathāpi   paccāgaccheyya
yathākathaṃ    pana    bhante   bhagavā   abhijānāti   vācaṃ   bhāsitāti  .
Evaṃ   kho   ahaṃ   mahārāja   abhijānāmi   vācaṃ   bhāsitā  natthi  so
samaṇo   vā   brāhmaṇo   vā   yo   sakideva   sabbaṃ   ñassati  sabbaṃ
dakkhiti   netaṃ   ṭhānaṃ   vijjatīti   .   heturūpaṃ   bhante   bhagavā  āha
saheturūpaṃ    pana   bhante   bhagavā   āha   natthi   so   samaṇo   vā
brāhmaṇo   vā   yo   sakideva   sabbaṃ   ñassati   sabbaṃ  dakkhiti  netaṃ
ṭhānaṃ    vijjatīti   cattārome   bhante   vaṇṇā   khattiyā   brāhmaṇā
vessā   suddā   imesaṃ   nu   kho   bhante   catunnaṃ   vaṇṇānaṃ  siyā
viseso siyā nānākaraṇanti.
     [576]   Cattārome   mahārāja   vaṇṇā   khattiyā   brāhmaṇā
vessā    suddā   imesaṃ   kho   mahārāja   catunnaṃ   vaṇṇānaṃ   dve
@Footnote: 1 Yu. te.
Vaṇṇā    aggamakkhāyanti    khattiyā    ca    brāhmaṇā    ca    yadidaṃ
abhivādanaṃ     paccuṭṭhānaṃ     añjalikammaṃ    sāmīcikammanti    .    nāhaṃ
bhante     bhagavantaṃ    diṭṭhadhammikaṃ    pucchāmi    samparāyikāhaṃ    bhante
bhagavantaṃ   pucchāmi   cattārome   bhante   vaṇṇā   khattiyā  brāhmaṇā
vessā  suddā  imesaṃ  nu  kho  bhante  catunnaṃ  vaṇṇānaṃ  siyā  viseso
siyā nānākaraṇanti.
     [577]  Pañcimāni  mahārāja  padhāniyaṅgāni  .  katamāni  pañca .
Idha    mahārāja   bhikkhu   saddho   hoti   saddahati   tathāgatassa   bodhiṃ
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti   .   appābādho   hoti  appātaṅko  samavepākiniyā  gahaṇiyā
samannāgato    nātisītāya   nāccuṇhāya   majjhimāya   padhānakkhamāya  .
Asaṭho   hoti   amāyāvī   yathābhūtaṃ   attānaṃ   āvikattā  satthari  vā
viññūsu   vā   sabrahmacārīsu   1-   .  āraddhaviriyo  viharati  akusalānaṃ
dhammānaṃ     pahānāya    kusalānaṃ    dhammānaṃ    upasampadāya    thāmavā
daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu   .   paññavā   hoti
udayatthagāminiyā   paññāya   samannāgato   ariyāya   nibbedhikāya  sammā
dukkhakkhayagāminiyā   .   imāni   kho  mahārāja  pañca  padhāniyaṅgāni .
Cattārome   mahārāja   vaṇṇā   khattiyā   brāhmaṇā  vessā  suddā
te   cassu   imehi   pañcahi   padhāniyaṅgehi   samannāgatā   taṃ   nesaṃ
@Footnote: 1 Yu. brahmacārīsu.
Assa dīgharattaṃ hitāya sukhāyāti.
     [578]  Cattārome  bhante  vaṇṇā  khattiyā  brāhmaṇā  vessā
suddā   te   cassu   imehi  pañcahi  padhāniyaṅgehi  samannāgatā  ettha
pana   nesaṃ  bhante  siyā  viseso  siyā  nānākaraṇanti  .  ettha  kho
nesāhaṃ  mahārāja  padhānavemattataṃ  1-  vadāmi . Seyyathāpissu mahārāja
dve  hatthidammā  vā  assadammā  vā  godammā  vā  sudantā  suvinītā
dve   hatthidammā   vā   assadammā   vā   godammā   vā   adantā
avinītā   taṃ   kiṃ   maññasi   mahārāja  ye  dve  2-  te  hatthidammā
vā   assadammā   vā   godammā  vā  sudantā  suvinītā  api  nu  te
dantāva   dantakāraṇaṃ   gaccheyyuṃ   dantāva  dantabhūmiṃ  sampāpuṇeyyunti .
Evametaṃ  3-  bhante  .  ye  pana  te  dve hatthidammā vā assadammā
vā  godammā  vā  adantā  avinītā  api  nu  te  adantāva dantakāraṇaṃ
gaccheyyuṃ      adantāva      dantabhūmiṃ     sampāpuṇeyyuṃ     seyyathāpi
te   dve   hatthidammā   vā  assadammā  vā  godammā  vā  sudantā
suvinītāti  .  no  hetaṃ  4-  bhante  .  evameva  kho  mahārāja yantaṃ
saddhena   pattabbaṃ   appābādhena   asaṭhena  amāyāvinā  āraddhaviriyena
paññavatā   taṃ   vata   asaddho   bahvābādho   saṭho   māyāvī   kusīto
duppañño pāpuṇissatīti netaṃ ṭhānaṃ vijjatīti.
     [579]   Heturūpaṃ   bhante   bhagavā  āha  saheturūpaṃ  pana  bhante
bhagavā    āha    cattārome   bhante   vaṇṇā   khattiyā   brāhmaṇā
@Footnote: 1 Yu. ...vemattaṃ. 2 Yu. ye te dve. 3 Yu. evaṃ bhante. 4 Yu. hevaṃ.
Vessā   suddā   te  cassu  imehi  pañcahi  padhāniyaṅgehi  samannāgatā
te   cassu   sammappadhānā   ettha   pana  tesaṃ  bhante  siyā  viseso
siyā   nānākaraṇanti   .   ettha   kho   nesāhaṃ  mahārāja  na  kiñci
nānākaraṇaṃ   vadāmi   yadidaṃ   vimuttiyā  vimuttiṃ  .  seyyathāpi  mahārāja
puriso   [1]-   sukkhaṃ  sālakaṭṭhaṃ  ādāya  aggiṃ  abhinibbatteyya  tejo
pātukareyya   .   atha   aparo  puriso  sukkhaṃ  ambakaṭṭhaṃ  ādāya  aggiṃ
abhinibbatteyya  tejo  pātukareyya  .  atha  ca  2-  aparo puriso sukkhaṃ
udumbarakaṭṭhaṃ   ādāya   aggiṃ   abhinibbatteyya   tejo  pātukareyya .
Taṃ   kiṃ   maññasi   mahārāja  siyā  nu  kho  tesaṃ  aggīnaṃ  nānādāruto
abhinibbattānaṃ   kiñci   nānākaraṇaṃ   acciyā   vā   acciṃ  vaṇṇena  vā
vaṇṇaṃ   ābhāya  vā  ābhanti  .  no  hetaṃ  bhante  .  evameva  kho
mahārāja   yaṃ   taṃ   tejaṃ   viriyānimmathitaṃ  padhānābhinibbattaṃ  nāhaṃ  tattha
kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti.
     [580]   Heturūpaṃ   bhante   bhagavā  āha  saheturūpaṃ  pana  bhante
bhagavā   āha   kiṃ   pana   bhante   atthi   devāti   .  kiṃ  pana  tvaṃ
mahārāja   evaṃ   vadesi  kiṃ  pana  bhante  atthi  devāti  .  yadi  vā
te   bhante   devā    āgantāro   itthattaṃ  yadi  vā  anāgantāro
itthattanti   .   ye   te  mahārāja  devā  sabyāpajjhā  te  devā
āgantāro   itthattaṃ   ye   te   devā   abyāpajjhā   te  devā
anāgantāro itthattanti.
@Footnote: 1 Yu. etthantare sukkhaṃ sākakaṭṭhaṃ ... aparo purisoti dissati.
@2 Yu. casaddo natthi.
     [581]   Evaṃ   vutte   viḍūḍabho  senāpati  bhagavantaṃ  etadavoca
ye   te   bhante   devā   sabyāpajjhā   āgantāro   itthattaṃ  te
devā   ye   te   devā   abyāpajjhā   anāgantāro  itthattaṃ  te
deve   tamhā   ṭhānā   cāvessanti   vā   pabbājessanti  vāti .
Atha   kho   āyasmato   ānandassa   etadahosi   ayaṃ   kho   viḍūḍabho
senāpati    rañño    pasenadissa    kosalassa   putto   ahaṃ   bhagavato
putto ayaṃ kho kālo yaṃ putto puttena manteyyāti.
     {581.1}  Atha  kho  āyasmā ānando viḍūḍabhaṃ senāpatiṃ āmantesi
tenahi   senāpati  taññevettha  paṭipucchissāmi  yathā  te  khameyya  tathā
naṃ  byākareyyāsi  taṃ  kiṃ  maññasi  senāpati  yāvatā  rañño  pasenadissa
kosalassa    vijitaṃ   yattha   ca  rājā  pasenadi  kosalo  issariyādhipaccaṃ
rajjaṃ   kāreti   pahoti   tattha   rājā   pasenadi  kosalo  samaṇaṃ  vā
brāhmaṇaṃ   vā   puññavantaṃ   vā   apuññavantaṃ  vā  brahmacariyavantaṃ  vā
abrahmacariyavantaṃ  vā  tamhā  ṭhānā  cāvetuṃ  vā  pabbājetuṃ  vāti .
Yāvatā   bho   rañño   pasenadissa   kosalassa  vijitaṃ  yattha  ca  rājā
pasenadi   kosalo   issariyādhipaccaṃ  rajjaṃ  kāreti  pahoti  tattha  rājā
pasenadi    kosalo    samaṇaṃ    vā   brāhmaṇaṃ   vā   puññavantaṃ   vā
apuññavantaṃ     vā    brahmacariyavantaṃ    vā    abrahmacariyavantaṃ    vā
tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti.
     {581.2}    Taṃ    kiṃ    maññasi    senāpati   yāvatā   rañño
pasenadissa      kosalassa      avijitaṃ      yattha      ca      rājā
Pasenadi   kosalo   na   issariyādhipaccaṃ   rajjaṃ   kāreti   tattha   1-
pahoti    rājā    pasenadi    kosalo   samaṇaṃ   vā   brāhmaṇaṃ   vā
puññavantaṃ      vā     apuññavantaṃ     vā     brahmacariyavantaṃ     vā
abrahmacariyavantaṃ  vā  tamhā  ṭhānā  cāvetuṃ  vā  pabbājetuṃ  vāti .
Yāvatā   bho   rañño   pasenadissa  kosalassa  avijitaṃ  yattha  ca  rājā
pasenadi  kosalo  na  issariyādhipaccaṃ  rajjaṃ  kāreti  na  2- tattha pahoti
rājā   pasenadi   kosalo   samaṇaṃ   vā  brāhmaṇaṃ  vā  puññavantaṃ  vā
apuññavantaṃ   vā   brahmacariyavantaṃ   vā   abrahmacariyavantaṃ   vā  tamhā
ṭhānā cāvetuṃ vā pabbājetuṃ vāti.
     {581.3}  Taṃ  kiṃ  maññasi  senāpati  sutā te devā tāvatiṃsāti.
Evaṃ  bho  sutā  me  devā  tāvatiṃsā  idānipi bhotā raññā pasenadinā
kosalena  sutā  devā  tāvatiṃsāti  .  taṃ   kiṃ  maññasi  senāpati pahoti
rājā  pasenadi  kosalo  deve  tāvatiṃse  tamhā  ṭhānā  cāvetuṃ  vā
pabbājetuṃ   vāti  .  dassanāyapi  bho  rājā  pasenadi  kosalo  deve
tāvatiṃse  nappahoti  kuto  pana  tamhā ṭhānā cāvessati vā pabbājessati
vāti  .  evameva  kho  senāpati ye te devā sabyāpajjhā āgantāro
itthattaṃ   te   devā   ye   te   devā  abyāpajjhā  anāgantāro
itthattaṃ   te  deve  dassanāyapi  nappahonti  kuto  pana  tamhā  ṭhānā
cāvessanti   vā   pabbājessanti  vāti  .  atha  kho  rājā  pasenadi
kosalo    bhagavantaṃ   etadavoca   ko   nāmāyaṃ   bhante   bhikkhūti  .
@Footnote: 1 Yu. pahoti tattha .    2 Yu. na pahoti tattha.
Ānando nāma mahārājāti.
     [582]   Ānando   vata   bho   ānandarūpo  vata  bho  heturūpaṃ
bhante   āyasmā   ānando   āha   saheturūpaṃ  pana  bhante  āyasmā
ānando   āha   kiṃ   pana   bhante  atthi  brahmāti  .  kiṃ  pana  tvaṃ
mahārāja   evaṃ   vadesi   kiṃ   pana   bhante  atthi  brahmāti  .  yadi
vā   so   bhante   brahmā   āgantā  itthattaṃ  yadi  vā  anāgantā
itthattanti    .   yo   so   mahārāja   brahmā   sabyāpajjho   so
brahmā   āgantā   itthattaṃ   yo   so   brahmā   abyāpajjho  so
brahmā   anāgantā   itthattanti   .   atha   kho   aññataro   puriso
rājānaṃ   pasenadiṃ   kosalaṃ   etadavoca   sañjayo  mahārāja  brāhmaṇo
ākāsagotto   āgatoti   .   atha   kho   rājā   pasenadi  kosalo
sañjayaṃ   brāhmaṇaṃ   ākāsagottaṃ   etadavoca   ko  nu  kho  brāhmaṇa
imaṃ   kathāvatthuṃ   rājantepure   abbhudāhāsīti   .   viḍūḍabho  mahārāja
senāpatīti    .   viḍūḍabho   senāpati   evamāha   sañjayo   mahārāja
brāhmaṇo   ākāsagottoti   .   atha  kho  aññataro  puriso  rājānaṃ
pasenadiṃ kosalaṃ etadavoca yānakālo mahārājāti.
     [583]   Atha  kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca
sabbaññutaṃ    mayaṃ    bhante    bhagavantaṃ   apucchimhā   sabbaññutaṃ   bhagavā
byākāsi   tañca   panamhākaṃ   ruccati   ceva   khamati   ca  tena  camhā
attamanā    cātuvaṇṇiṃ    suddhiṃ    mayaṃ    bhante   bhagavantaṃ   apucchimhā
Cātuvaṇṇiṃ   suddhiṃ   bhagavā   byākāsi   tañca   panamhākaṃ   ruccati  ceva
khamati   ca   tena   camhā   attamanā   adhideve  mayaṃ  bhante  bhagavantaṃ
apucchimhā    adhideve   bhagavā   byākāsi   tañca   panamhākaṃ   ruccati
ceva   khamati   ca   tena   camhā   attamanā  adhibrahmānaṃ  mayaṃ  bhante
bhagavantaṃ     apucchimhā     adhibrahmānaṃ    bhagavā    byākāsi    tañca
panamhākaṃ   ruccati   ceva   khamati   ca   tena   camhā   attamanā   yaṃ
yadeva   ca   pana   mayaṃ  [1]-  bhagavantaṃ  apucchimhā  taṃ  tadeva  bhagavā
byākāsi   tañca   panamhākaṃ   ruccati   ceva   khamati   ca  tena  camhā
attamanā    handa    cadāni   mayaṃ   bhante   gacchāma   bahukiccā   mayaṃ
bahukaraṇīyāti. Yassadāni tvaṃ mahārāja kālaṃ maññasīti.
     {583.1}   Atha   kho  rājā  pasenadi  kosalo  bhagavato  bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā pakkāmīti.
                 Kaṇṇakatthalasuttaṃ niṭṭhitaṃ dasamaṃ.
                    Rājavaggo catuttho.
                       --------
                    Tassa vaggassa uddānaṃ
         jotisahāyakaraṭṭhanāmo ca       rājā maghadevamadhurakathābodhi
         aṅgulimālo dhammacetiyasamo   kaṇṇakatthalo dasamo.
                      ----------
@Footnote: 1 Yu. etthantare bhanteti dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 517-527. https://84000.org/tipitaka/read/roman_read.php?B=13&A=10575              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=10575              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=571&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=571              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6494              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6494              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]