ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page506.

Dhammacetiyasuttaṃ [559] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati medaḷupaṃ nāma sakyānaṃ nigamo . tena kho pana samayena rājā pasenadi kosalo nagarakaṃ 1- anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi yojehi samma kārāyana bhadrāni bhadrāni yānāni uyyānabhūmiyaṃ gacchāma subhūmiṃ dassanāyāti . evaṃ devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi yuttāni kho te deva bhadrāni bhadrāni yānāni yassadāni kālaṃ maññasīti. [560] Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi nagarakamhā niyyāsi mahaccarājānubhāvena yena ārāmo tena pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi . addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni disvāna bhagavantaṃyeva ārabbha pīti udapādi imāni kho tāni rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni @Footnote: 1 Yu. naṅgarakaṃ.

--------------------------------------------------------------------------------------------- page507.

Appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni yattha sudaṃ mayantaṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhanti. {560.1} Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi imāni kho samma kārāyana tāni rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni yattha sudaṃ mayantaṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhaṃ kahaṃ nu kho samma kārāyana etarahi so bhagavā viharati arahaṃ sammāsambuddhoti. {560.2} Atthi mahārāja medaḷupaṃ nāma sakyānaṃ nigamo tattha so bhagavā etarahi viharati arahaṃ sammāsambuddhoti . Kīvadūro pana samma kārāyana nagarakamhā medaḷupaṃ nāma sakyānaṃ nigamo hotīti . na dūre mahārāja tīṇi yojanāni sakkā divasāvasesena gantunti . Tenahi samma kārāyana yojehi bhadrāni bhadrāni yānāni gamissāma mayantaṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti . evaṃ devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi yuttāni kho te deva bhadrāni bhadrāni yānāni yassadāni kālaṃ maññasīti. [561] Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi nagarakamhā yena medaḷupaṃ nāma

--------------------------------------------------------------------------------------------- page508.

Sakyānaṃ nigamo tena pāyāsi teneva divasāvasesena medaḷupaṃ nāma sakyānaṃ nigamaṃ sampāpuṇi yena ārāmo tena pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi . tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. {561.1} Atha kho rājā pasenadi kosalo yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kahaṃ nu kho bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho dassanakāmā hi mayantaṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . eso mahārāja vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭṭehi vivarissati te bhagavā dvāranti. {561.2} Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhisañca dīghassa kārāyanassa pādāsi . atha kho dīghassa kārāyanassa etadahosi rahāyati khodāni mahārājā idhevadāni mayā ṭhātabbanti . atha kho rājā pasenadi kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭṭesi . Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā 1- bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañca sāveti rājāhaṃ bhante pasenadi kosalo rājāhaṃ bhante @Footnote: 1 Yu. patitvā.

--------------------------------------------------------------------------------------------- page509.

Pasenadi kosaloti . kiṃ pana tvaṃ mahārāja atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccakāraṃ 1- karosi mittūpahāraṃ upadaṃsesīti. [562] Atthi kho me bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti . idhāhaṃ bhante bhagavā 2- passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasapi vassāni vīsampi vassāni tiṃsampi vassāni cattāḷīsampi vassāni . te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti 3- . idha panāhaṃ bhante bhikkhū passāmi yāvajīvaṃ āpāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante . na kho panāhaṃ bhante ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi . ayampi kho me 4- bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [563] Puna caparaṃ bhante rājānopi rājūhi vivadanti khattiyāpi khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatayopi gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati [5]- bhātāpi bhaginiyā @Footnote: 1 Yu. ...paccākāraṃ . 2 Yu. ayaṃ pāṭho natthi . 3 Sī. parivārenti. @4 ayaṃ pāṭho natthi . 5 Yu. etthantare bhātāpi bhātarā vivadatīti dissanti.

--------------------------------------------------------------------------------------------- page510.

Vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati . idha panāhaṃ bhante bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi sampassante viharante . Na kho panāhaṃ bhante ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi . ayampi kho me bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [564] Puna caparāhaṃ bhante ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe upaṇḍupaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya . Tassa mayhaṃ bhante etadahosi 1- addhā ime āyasmanto anabhiratā vā brahmacariyaṃ caranti atthi vā tesaṃ kiñci pāpaṃ [2]- kataṃ paṭicchannaṃ tathā ime āyasmanto kisā lūkhā dubbaṇṇā upaṇḍupaṇḍukajātā dhamanisanthatagattā na viya maññe cakkhuṃ bandhanti janassa dassanāyāti . tyāhaṃ upasaṅkamitvā evaṃ vadāmi kiṃ nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā upaṇḍupaṇḍukajātā dhamanisanthatagattā na viya maññe cakkhuṃ bandhatha janassa dassanāyāti . Te evamāhaṃsu bandhukarogo no mahārājāti . idha panāhaṃ bhante @Footnote: 1 Sī. Yu. evaṃ hoti . 2 Yu. etthantare kammanti dissati.

--------------------------------------------------------------------------------------------- page511.

Bhikkhū passāmi haṭṭhappahaṭṭhe udaggudagge abhiratarūpe piṇindriye 1- appossukke pannalome paradavutte migabhūtena cetasā viharante . Tassa mayhaṃ bhante etadahosi addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānanti tathā ime āyasmanto haṭṭhappahaṭṭhā udaggudaggā abhiratarūpā piṇindriyā 1- appossukkā pannalomā paradavuttā migabhūtena cetasā viharantīti . Ayampi kho me bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [565] Puna caparāhaṃ bhante rājā khattiyo muddhāvasitto pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ . tassa mayhaṃ bhante aṭṭakaraṇe 2- nisinnassa antarantarā kathaṃ opātenti sohaṃ na labhāmi mā me bhonto aṭṭakaraṇe nisinnassa antarantarā kathaṃ opātetha kathāpariyosānaṃ me bhavanto āgamentūti . tassa mayhaṃ bhante antarantarā kathaṃ opātenti . idha panāhaṃ bhante bhikkhū passāmi yasmiṃ samaye bhagavā anekasatāya parisāya dhammaṃ deseti neva tasmiṃ samaye bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā . Bhūtapubbaṃ bhante bhagavā anekasatāya parisāya dhammaṃ desesi tatra aññataro bhagavato sāvako ukkāsi . tamenaṃ aññataro sabrahmacārī @Footnote: 1 Yu. piṇitindriye . 2 Yu. atthatharaṇe.

--------------------------------------------------------------------------------------------- page512.

Jannukena ghaṭṭesi appasaddo āyasmā hotu mā āyasmā saddamakāsi satthā no bhagavā dhammaṃ desetīti . tassa mayhaṃ bhante etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho adaṇḍena vata kira bho asatthena evaṃ suvinītā parisā bhavissatīti . na kho panāhaṃ bhante ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi . ayampi kho me bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [566] Puna caparāhaṃ bhante passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe . te bhindantā maññe caranti paññāgatena diṭṭhigatāni . te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma evañce no puṭṭho evaṃ byākarissati evamassa mayaṃ vādaṃ āropessāma evañcepi no puṭṭho evaṃ byākarissati evampissa mayaṃ vādaṃ āropessāmāti . te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti . te yena bhagavā tenupasaṅkamanti . te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ

--------------------------------------------------------------------------------------------- page513.

Pañhaṃ pucchanti kutassa 1- vādaṃ āropessanti aññadatthuṃ 2- bhagavato sāvakā sampajjanti . ayampi kho me bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [567] Puna caparāhaṃ bhante passāmi idhekacce brāhmaṇapaṇḍite .pe. gahapatipaṇḍite ... samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe . te bhindantā maññe caranti paññāgatena diṭṭhigatāni . te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti . te pañhaṃ abhisaṅkharonti imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma evañce no puṭṭho evaṃ byākarissati evamassa mayaṃ vādaṃ āropessāma evañcepi no puṭṭho evaṃ byākarissati evaṃpissa mayaṃ vādaṃ āropessāmāti . te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti . te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti kutassa vādaṃ āropessanti aññadatthuṃ bhagavantaṃyeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya . te bhagavā pabbājeti. Te tathā @Footnote: 1 Yu. kuto . 2 Yu. aññadatthu.

--------------------------------------------------------------------------------------------- page514.

Pabbajitā 1- samānā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti . te evamāhaṃsu mayaṃ 2- vata bho anassāma mayaṃ hi pubbe assamaṇāva samānā samaṇāmhāti paṭijānimhā abrāhmaṇāva samānā brāhmaṇāmhāti paṭijānimhā anarahantova samānā arahantomhāti paṭijānimhā idāni khomha 3- samaṇā idāni khomha brāhmaṇā idāni khomha arahantoti . ayampi kho me bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [568] Puna caparaṃ bhante ime 4- isidantapurāṇā 5- thapatayo mamabhattā mamayānā 6- ahaṃ nesaṃ jīvitaṃ dātā yasassa āhattā atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati . Bhūtapubbāhaṃ bhante senaṃ abbhuyyāto samāno ime 7- isidanta- purāṇe thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagacchiṃ . atha kho bhante ime isidantapurāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā yato assosuṃ kho @Footnote: 1 Sī. Yu. pabbājitā. 2 Sī. Yu. manaṃ vata. 3 Yu. khomhā. 4 Yu. imeti natthi. @5 Yu. isidattapurāṇāti dissati. 6 Sī. sānā. 7 Yu. imeva.

--------------------------------------------------------------------------------------------- page515.

Bhagavantaṃ tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu . tassa mayhaṃ bhante etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ime isidantapurāṇā thapatayo mamabhattā mamayānā ahaṃ nesaṃ jīvitaṃ dātā yasassa āhattā atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati . addhā ime āyasmanto tassa bhagavato sāsane oḷāraṃ pubbenāparaṃ visesaṃ jānantīti 1- . Ayampi 2- kho bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [569] Puna caparaṃ bhante bhagavāpi khattiyo ahampi khattiyo bhagavāpi kosalo 3- ahampi kosalo bhagavāpi āsītiko ahampi āsītiko yampi kho 4- bhante bhagavāpi khattiyo ahampi khattiyo bhagavāpi kosalo ahampi kosalo bhagavāpi āsītiko ahampi āsītikoti 5- . imināvārahāmevāhaṃ bhante bhagavati paramanipaccakāraṃ kattuṃ mittūpahāraṃ upadaṃsetuṃ handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ mahārāja kālaṃ maññasīti . atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [570] Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi eso bhikkhave rājā pasenadi kosalo @Footnote: 1 Yu. sañjānantīti. 2 Yu. ayampi kho me. 3 Yu. sabbattha kosalakoti dissati. @4 Yu. khosaddo natthi . 5 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page516.

Dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto uggaṇhatha bhikkhave dhammacetiyāni pariyāpuṇātha bhikkhave dhammacetiyāni dhāretha bhikkhave dhammacetiyāni atthasañhitāni bhikkhave dhammacetiyāni ādibrahmacariyakānīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Dhammacetiyasuttaṃ niṭṭhitaṃ navamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 13 page 506-516. https://84000.org/tipitaka/read/roman_read.php?B=13&A=10362&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=10362&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=559&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=559              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6357              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6357              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]