ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                       Bāhitiyasuttaṃ
     [549]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya  pāvisi
sāvatthiyaṃ    piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena
pubbārāmo migāramātuyā pāsādo tenupasaṅkami divāvihārāya.
     [550]   Tena   kho   pana   samayena   rājā  pasenadi  kosalo
ekapuṇḍarīkaṃ   nāgaṃ   abhirūhitvā   sāvatthiyā   niyyāti   divādivassa .
Addasā   kho   rājā   pasenadi  kosalo  āyasmantaṃ  ānandaṃ  dūratova
āgacchantaṃ    disvā    sirivaḍḍhaṃ    mahāmattaṃ    āmantesi    āyasmā
no   eso   samma  sirivaḍḍha  ānandoti  .  evaṃ  mahārāja  āyasmā
eso   ānandoti   .   atha   kho  rājā  pasenadi  kosalo  aññataraṃ
purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa  yenāyasmā  ānando
tenupasaṅkami    upasaṅkamitvā    mama   vacanena   āyasmato   ānandassa
pāde   sirasā   vandāhi   rājā  bhante  pasenadi  kosalo  āyasmato
ānandassa   pāde   sirasā   vandatīti   evañca   vadehi   sace   kira
bhante   āyasmato   ānandassa   na  kiñci  accāyikaṃ  karaṇīyaṃ  āgametu
kira   bhante   [1]-  ānando  muhuttaṃ  anukampaṃ  upādāyāti  .  evaṃ
devāti   kho   so   puriso   rañño  pasenadissa  kosalassa  paṭissutvā
@Footnote: 1 Yu. etthantare āyasmāti dissati.
Yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
ānandaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho
so   puriso   āyasmantaṃ   ānandaṃ  etadavoca  rājā  bhante  pasenadi
kosalo  āyasmato  ānandassa  pāde  sirasā  vandati  [1]-  sace kira
bhante   āyasmato   ānandassa   na  kiñci  accāyikaṃ  karaṇīyaṃ  āgametu
kira   bhante   āyasmā   ānando   muhuttaṃ   anukampaṃ  upādāyāti .
Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
     [551]   Atha   kho  rājā  pasenadi  kosalo  yāvatikā  nāgassa
bhūmi   nāgena   gantvā   nāgā  paccorohitvā  pattikova  yenāyasmā
ānando   tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ  ānandaṃ  abhivādetvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  rājā  pasenadi  kosalo
āyasmantaṃ     ānandaṃ     etadavoca    sace    bhante    āyasmato
ānandassa   na   kiñci   accāyikaṃ   karaṇīyaṃ   sādhu   bhante   āyasmā
ānando    yena   aciravatiyā   nadiyā   tīraṃ   tenupasaṅkamatu   anukampaṃ
upādāyāti   .   adhivāsesi  kho  āyasmā  ānando  tuṇhībhāvena .
Atha  kho  āyasmā  ānando  yena  aciravatiyā  nadiyā  tīraṃ tenupasaṅkami
upasaṅkamitvā      aññatarasmiṃ      rukkhamūle     paññatte     āsane
nisīdi   .   atha   kho   rājā   pasenadi   kosalo  yāvatikā  nāgassa
bhūmi   nāgena   gantvā   nāgā  paccorohitvā  pattikova  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
@Footnote: 1 Yu. etthantare evañca vadetīti dissati.
Abhivādetvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito  kho  rājā
pasenadi    kosalo    āyasmantaṃ   ānandaṃ   etadavoca   idha   bhante
āyasmā   ānando   kaṭṭhatthare   1-   nisīdatūti   .   alaṃ  mahārāja
nisīda   tvaṃ   nisinno   ahaṃ   sake   āsaneti   .  nisīdi  kho  rājā
pasenadi kosalo paññatte āsane.
     [552]  Nisajja  kho  rājā  pasenadi  kosalo  āyasmantaṃ ānandaṃ
etadavoca  kinnu  kho  bhante  ānanda  so  bhagavā tathārūpaṃ kāyasamācāraṃ
samācareyya    yvāyaṃ    2-    kāyasamācāro   opārambho   samaṇehi
brāhmaṇehi   viññūhīti   .   na   kho   mahārāja  so  bhagavā  tathārūpaṃ
kāyasamācāraṃ    samācareyya    yvāyaṃ    kāyasamācāro    opārambho
samaṇehi  brāhmaṇehi  viññūhīti  .  kiṃ  pana  bhante  ānanda  so  bhagavā
tathārūpaṃ    vacīsamācāraṃ    .pe.   manosamācāraṃ   samācareyya   yvāyaṃ
manosamācāro   opārambho   samaṇehi   brāhmaṇehi   viññūhīti   .  na
kho   mahārāja  so  bhagavā  tathārūpaṃ  manosamācāraṃ  samācareyya  yvāyaṃ
manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.
     [553]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yañhi  mayaṃ  bhante
nāsakkhimhā   pañhena   paripūretuṃ   taṃ   bhante   āyasmatā  ānandena
pañhassa   veyyākaraṇena   paripūritaṃ   ye  te  bhante  bālā  abyattā
ananuvicca    appariyogāhetvā    paresaṃ    vaṇṇaṃ   vā   avaṇṇaṃ   vā
bhāsanti   na   mayantaṃ   sārato   paccāgacchāma   ye   ca   kho   te
@Footnote: 1 Yu. hatthatthare .   2 Yu. sabbattha yvāssāti dissati.
Bhante   paṇḍitā   byattā   1-   viyattā   2-   medhāvino  anuvicca
pariyogāhetvā   paresaṃ   vaṇṇaṃ   vā   avaṇṇaṃ   vā  bhāsanti  taṃ  mayaṃ
sārato paccāgacchāma
     {553.1}    katamo    pana    bhante   ānanda   kāyasamācāro
opārambho    samaṇehi    brāhmaṇehi    viññūhīti    .    yo    kho
mahārāja    kāyasamācāro    akusalo    .    katamo    pana   bhante
kāyasamācāro    akusalo   .   yo   kho   mahārāja   kāyasamācāro
sāvajjo   .   katamo   pana  bhante  kāyasamācāro  sāvajjo  .  yo
kho   mahārāja   kāyasamācāro   sabyāpajjho   .  katamo  pana  bhante
kāyasamācāro   sabyāpajjho   .   yo   kho  mahārāja  kāyasamācāro
dukkhavipāko   .   katamo   pana  bhante  kāyasamācāro  dukkhavipāko .
Yo    kho    mahārāja    kāyasamācāro   attabyābādhāyapi   saṃvattati
parabyābādhāyapi     saṃvattati     ubhayabyābādhāyapi     saṃvattati    tassa
akusalā     dhammā     abhivaḍḍhanti     kusalā     dhammā    parihāyanti
evarūpo   kho   pana   mahārāja   kāyasamācāro  opārambho  samaṇehi
brāhmaṇehi viññūhīti.
     {553.2}   Katamo   pana   bhante  ānanda  vacīsamācāro  .pe.
Manosamācāro    opārambho    samaṇehi    brāhmaṇehi   viññūhīti  .
Yo kho mahārāja manosamācāro akusalo.
     {553.3}  Katamo  pana  bhante  manosamācāro  akusalo. Yo kho
mahārāja  manosamācāro  sāvajjo  .  katamo  pana bhante manosamācāro
sāvajjo   .   yo   kho   mahārāja   manosamācāro  sabyāpajjho .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .   2 yu vyattā.
Katamo    pana   bhante   manosamācāro   sabyāpajjho   .   yo   kho
mahārāja    manosamācāro    dukkhavipāko   .   katamo   pana   bhante
manosamācāro   dukkhavipāko   .   yo   kho  mahārāja  manosamācāro
attabyābādhāyapi        saṃvattati       parabyābādhāyapi       saṃvattati
ubhayabyābādhāyapi    saṃvattati    tassa    akusalā    dhammā   abhivaḍḍhanti
kusalā   dhammā   parihāyanti   evarūpo   kho  mahārāja  manosamācāro
opārambho samaṇehi brāhmaṇehi viññūhīti.
     [554]   Kiṃ   nu  kho  bhante  ānanda  so  bhagavā  sabbesaṃyeva
akusalānaṃ    dhammānaṃ    pahānaṃ    vaṇṇetīti    .   sabbākusaladhammapahīno
kho   mahārāja   tathāgato   kusaladhammasamannāgato   1-  .  katamo  pana
bhante   ānanda   kāyasamācāro   anopārambho   samaṇehi  brāhmaṇehi
viññūhīti   .   yo   kho   mahārāja  kāyasamācāro  kusalo  .  katamo
pana  bhante  kāyasamācāro  kusalo  .  yo  kho mahārāja kāyasamācāro
anavajjo   .   katamo   pana   bhante   kāyasamācāro   anavajjo  .
Yo   kho   mahārāja   kāyasamācāro   abyāpajjho   .   katamo  pana
bhante  kāyasamācāro  abyāpajjho  .  yo  kho mahārāja kāyasamācāro
sukhavipāko   .   katamo   pana   bhante   kāyasamācāro  sukhavipāko .
Yo      kho     mahārāja     kāyasamācāro     nevattabyābādhāyapi
saṃvattati    na    parabyābādhāyapi    saṃvattati    na    ubhayabyābādhāyapi
saṃvattati      tassa      akusalā     dhammā     parihāyanti     kusalā
@Footnote: 1 Yu. kusaladhammasamannāgatoti.
Dhammā    abhivaḍḍhanti    evarūpo    kho    mahārāja    kāyasamācāro
anopārambho samaṇehi brāhmaṇehi viññūhīti.
     {554.1}   Katamo   pana   bhante  ānanda  vacīsamācāro  .pe.
Manosamācāro    anopārambho    samaṇehi   brāhmaṇehi   viññūhīti  .
Yo   kho   mahārāja   manosamācāro   kusalo  .  katamo  pana  bhante
manosamācāro  kusalo  .  yo  kho  mahārāja manosamācāro anavajjo.
Katamo   pana   bhante  manosamācāro  anavajjo  .  yo  kho  mahārāja
manosamācāro   abyāpajjho   .   katamo   pana  bhante  manosamācāro
abyāpajjho   .   yo   kho   mahārāja  manosamācāro  sukhavipāko .
Katamo   pana  bhante  manosamācāro  sukhavipāko  .  yo  kho  mahārāja
manosamācāro    nevattabyābādhāyapi    saṃvattati   na   parabyābādhāyapi
saṃvattati    na    ubhayabyābādhāyapi   saṃvattati   tassa   akusalā   dhammā
parihāyanti    kusalā   dhammā   abhivaḍḍhanti   evarūpo   kho   mahārāja
manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.
     [555]  Kinnu  kho  pana  bhante 1- ānanda so bhagavā sabbesaṃyeva
kusalānaṃ    dhammānaṃ    upasampadaṃ    vaṇṇetīti   .   sabbākusaladhammapahīno
kho mahārāja tathāgato kusaladhammasamannāgatoti.
     [556]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
bhante   āyasmatā   ānandena   iminā   ca   mayaṃ  bhante  āyasmato
ānandassa   subhāsitena   attamanābhiraddhā  evaṃ  attamanābhiraddhā  [2]-
@Footnote: 1 Yu. kiṃ pana bhante .   2 Yu. etthantare casaddo dissati.
Mayaṃ    bhante    āyasmato    ānandassa   subhāsitena   sace   bhante
āyasmato    ānandassa    hatthiratanaṃ    kappeyya    hatthiratanampi   mayaṃ
āyasmato    ānandassa    dadeyyāma    sace    bhante    āyasmato
ānandassa    assaratanaṃ    kappeyya    assaratanampi    mayaṃ   āyasmato
ānandassa    dadeyyāma    sace    bhante    āyasmato    ānandassa
gāmavaraṃ     kappeyya    gāmavarampi    mayaṃ    āyasmato    ānandassa
dadeyyāma    apica   bhante   mayampanetaṃ   jānāma   netaṃ   āyasmato
ānandassa   kappatīti   ayaṃ   me   bhante   bāhitikā  raññā  māgadhena
ajātasattunā     vedehiputtena    chattanāḷiyā    pakkhipitvā    pahitā
soḷasasamā   āyāmena   aṭṭhasamā   vitthārena   taṃ   bhante  āyasmā
ānando    paṭiggaṇhātu   anukampaṃ   upādāyāti   .   alaṃ   mahārāja
paripuṇṇaṃ me ticīvaranti.
     [557]   Ayaṃ   bhante   aciravatī   nadī  diṭṭhā  āyasmatā  ceva
ānandena    amhehi   ca   yathā   1-   upari   pabbate   mahāmegho
abhippavuṭṭho  hoti  athāyaṃ  aciravatī  nadī  ubhato  kullāni  2- saṃvisandantī
gacchati   evameva   kho  bhante  āyasmā  ānando  imāya  bāhitikāya
attano    ticīvaraṃ    karissati    yaṃ    pana    āyasmato    ānandassa
purāṇaṃ    ticīvaraṃ    taṃ   sabrahmacārīhi   saṃvibhajissati   evāyaṃ   amhākaṃ
dakkhiṇā     saṃvisandantī     maññe    gamissati    paṭiggaṇhātu    bhante
āyasmā    ānando    bāhitikanti   .   paṭiggahesi   kho   āyasmā
@Footnote: 1 Yu. yadā .   2 Yu. kūlāni.
Ānando   bāhitikaṃ   .  atha  kho  rājā  pasenadi  kosalo  āyasmantaṃ
ānandaṃ   etadavoca   handa  cadāni  1-  mayaṃ  bhante  ānanda  gacchāma
bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni   tvaṃ   mahārāja   kālaṃ
maññasīti   .  atha  kho  rājā  pasenadi  kosalo  āyasmato  ānandassa
bhāsitaṃ    abhinanditvā    [2]-    uṭṭhāyāsanā   āyasmantaṃ   ānandaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [558]   Atha   kho   āyasmā  ānando  acirapakkantassa  [3]-
pasenadissa    kosalassa    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   yāvatako   ahosi   raññā  pasenadinā  kosalena
saddhiṃ   kathāsallāpo   taṃ   sabbaṃ   bhagavato   ārocesi  tañca  bāhitikaṃ
bhagavato  pādāsi  .  atha  kho  bhagavā  bhikkhū  āmantesi  lābhā bhikkhave
rañño   pasenadissa   kosalassa  suladdhaṃ  4-  bhikkhave  rañño  pasenadissa
kosalassa   yaṃ   rājā   pasenadi   kosalo   labhati   ānandaṃ  dassanāya
labhati payirupāsanāyāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Bāhitiyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                       ---------
@Footnote: 1 Yu. handa va dāni .   2 Yu. etthantare anumoditvāti dissati.
@3 Yu. etthantare raññoti dissati .   4 Yu. suladdhalābhā.



             The Pali Tipitaka in Roman Character Volume 13 page 498-505. https://84000.org/tipitaka/read/roman_read.php?B=13&A=10193              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=10193              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=549&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=549              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6327              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6327              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]