ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page489.

Piyajātikasuttaṃ [535] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato hoti . tassa kālakiriyāya neva kammantā paṭibhanti na bhattaṃ paṭibhāti . so āḷahanaṃ gantvā gantvā kandati kahaṃ ekaputtaka kahaṃ ekaputtakāti . atha kho so gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [536] Ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ bhagavā etadavoca na kho te gahapati sake citte ṭhitassa indriyāni atthi te indriyānaṃ aññathattanti . kiṃ hi me bhante indriyānaṃ nāññathattaṃ bhavissati mayhañhi bhante ekaputtako piyo manāpo kālakato tassa kālakiriyāya neva kammantā paṭibhanti na bhattaṃ paṭibhāti sohaṃ āḷahanaṃ gantvā gantvā kandāmi kahaṃ ekaputtaka kahaṃ ekaputtakāti . evametaṃ gahapati evametaṃ gahapati piyajātikā hi gahapati sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti 1- . tassa 2- kho nāmetaṃ bhante evaṃ bhante bhavissati piyajātikā sokaparideva- dukkhadomanassupāyāsā piyappabhūtikā piyajātikā hi kho bhante ānandasomanassā piyappabhūtikāti . atha kho so gahapati bhagavato @Footnote: 1 Yu. sabbattha piyappabhavikāti . 2 Yu. kassa.

--------------------------------------------------------------------------------------------- page490.

Bhāsitaṃ anabhinanditvā appaṭikkositvā 1- uṭṭhāyāsanā pakkāmi. [537] Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti . atha kho so gahapati yena te akkhadhuttā tenupasaṅkami upasaṅkamitvā te akkhadhutte etadavoca idhāhaṃ bhonto yena samaṇo gotamo tenupasaṅkamiṃ upasaṅkamitvā samaṇaṃ gotamaṃ abhivādetvā ekamantaṃ nisīdiṃ ekamantaṃ nisinnaṃ kho maṃ bhonto samaṇo gotamo etadavoca na kho [2]- gahapati sake citte ṭhitassa indriyāni atthi te indriyānaṃ aññathattanti {537.1} evaṃ vutte ahaṃ bhonto samaṇaṃ gotamaṃ etadavocaṃ kiṃ hi me bhante indriyānaṃ nāññathattaṃ bhavissati mayhaṃ hi bhante ekaputtako piyo manāpo kālakato tassa kālakiriyāya neva kammantā paṭibhanti na bhattaṃ paṭibhāti sohaṃ 3- āḷahanaṃ gantvā gantvā kandāmi kahaṃ ekaputtaka kahaṃ ekaputtakāti evametaṃ gahapati evametaṃ gahapati piyajātikā hi gahapati sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti tassa 4- kho nāmetaṃ bhante evaṃ bhante bhavissati piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikā piyajātikā hi kho bhante ānandasomanassā piyappabhūtikāti atha khohaṃ bhonto samaṇassa gotamassa bhāsitaṃ anabhinanditvā appaṭikkositvā 5- uṭṭhāyāsanā pakkāminti . evametaṃ gahapati evametaṃ gahapati piyajātikā hi gahapati ānandasomanassā @Footnote: 1-5 Yu. paṭikkositvā . 2 Yu. etthantare teti dissati . 3 Yu. so. @4 Yu. kassa. bhanteti natthi.

--------------------------------------------------------------------------------------------- page491.

Piyappabhūtikāti . atha kho so gahapati sameti me akkhadhuttehīti pakkāmi. [538] Atha kho idaṃ kathāvatthuṃ anupubbena rājantepuraṃ pāvisi. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ āmantesi idante mallike samaṇena gotamena bhāsitaṃ piyajātikā sokaparidevadukkha- domanassupāyāsā piyappabhūtikāti . sace taṃ mahārāja bhagavatā bhāsitaṃ evametanti . evamevaṃ panāyaṃ mallikā yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodati sace taṃ mahārāja bhagavatā bhāsitaṃ evametanti . seyyathāpi nāma ācariyo yaññadeva antevāsissa bhāsati taṃ tadevassa antevāsī abbhanumodati evametaṃ ācariya evametaṃ ācariyāti evameva kho tvaṃ mallike yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodasi sace taṃ mahārāja bhagavatā bhāsitaṃ evametanti cara pire mallike vinassāti. [539] Atha kho mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi ehi tvaṃ brāhmaṇa yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha mallikā bhante devī bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi bhāsitā nu kho bhante bhagavato 1- esā vācā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti @Footnote: 1 Yu. bhagavatā.

--------------------------------------------------------------------------------------------- page492.

Yathā [1]- te bhagavā byākaroti taṃ sādhukaṃ uggahetvā mamāroceyyāsi na hi tathāgatā vitathaṃ bhaṇantīti . Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaṃ etadavoca mallikā bho gotama devī bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti bhāsitā nu kho bhante bhagavā esā vācā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. {539.1} Evametaṃ brāhmaṇa evametaṃ brāhmaṇa piyajātikā hi brāhmaṇa sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti . Tadimināpetaṃ brāhmaṇa pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. [540] Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassā itthiyā mātā kālamakāsi . sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me mātaraṃ adassatha api me mātaraṃ adassathāti . imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. @Footnote: 1 Yu. etthantare casaddo dissati.

--------------------------------------------------------------------------------------------- page493.

{540.1} Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassā itthiyā pitā kālamakāsi ... bhātā kālamakāsi ... Bhaginī kālamakāsi ... putto kālamakāsi ... Dhītā kālamakāsi ... Sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me sāmikaṃ adassatha api me sāmikaṃ adassathāti . imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. [541] Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi . so tassā kālakiriyāya ummattiko khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me mātaraṃ adassatha api me mātaraṃ adassathāti . Imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. {541.1} Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi ... Bhātā kālamakāsi ... Bhaginī kālamakāsi ... Putto kālamakāsi ... dhītā kālamakāsi ... pajāpati kālamakāsi. So tassā kālakiriyāya ummattiko khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me pajāpatiṃ adassatha api me pajāpatiṃ adassathāti . imināpi kho etaṃ

--------------------------------------------------------------------------------------------- page494.

Brāhmaṇa pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkha- domanassupāyāsā piyappabhūtikāti. [542] Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi . tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā sā ca taṃ na icchati . atha kho sā itthī 1- sāmikaṃ etadavoca ime mama ayyaputta ñātakā taṃ acchinditvā aññassa dātukāmā ahañca taṃ na icchāmīti . atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ upphālesi 2- ubho pecca bhavissāmāti . iminā 3- kho etaṃ brāhmaṇa pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. [543] Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo 4- sabbaṃ mallikāya deviyā ārocesi . atha kho mallikā devī yena rājā pasenadi kosalo tenupasaṅkami upasaṅkamitvā rājānaṃ pasenadikosalaṃ etadavoca taṃ kiṃ maññasi mahārāja piyā te vajirī kumārīti . evaṃ mallike piyā me vajirī kumārīti . Taṃ kiṃ maññasi mahārāja vajiriyā te kumāriyā vipariṇāmaññathābhāvā @Footnote: 1 Yu. sāvatthiṃ . 2 Yu. uppāṭesi . 3 Yu. imināpi. @4 Yu. etthantare tanti dissati.

--------------------------------------------------------------------------------------------- page495.

Uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . vajiriyā me mallike kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti . Idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ piyajātikā sokaparideva- dukkhadomanassupāyāsā piyappabhūtikāti. [544] Taṃ kiṃ maññasi mahārāja piyā te vāsabhakhattiyāti. Evaṃ mallike piyā me vāsabhakhattiyāti . taṃ kiṃ maññasi mahārāja vāsabhāya te khattiyāya vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparideva- dukkhadomanassupāyāsāti . vāsabhāya [1]- mallike khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. [545] Taṃ kiṃ maññasi mahārāja piyo te viḍūḍabho senāpatīti. Evaṃ mallike piyo me viḍūḍabho senāpatīti . taṃ kiṃ maññasi mahārāja viḍūḍabhassa te senāpatissa vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . viḍūḍabhassa me mallike senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ @Footnote: 1 Yu. etthantare meti dissati.

--------------------------------------------------------------------------------------------- page496.

Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti . Idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ piyajātikā sokaparideva- dukkhadomanassupāyāsā piyappabhūtikāti. [546] Taṃ kiṃ maññasi mahārāja piyā te ahanti . evaṃ mallike piyā mesi tvanti . taṃ kiṃ maññasi mahārāja mayhante vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkha- domanassupāyāsāti . tuyhañhi me mallike vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti. [547] Taṃ kiṃ maññasi mahārāja piyā te kāsikosalāti . Evaṃ mallike piyā me kāsikosalā kāsikosalānaṃ mallike ānubhāvena kāsikacandanaṃ paccanubhoma mālāgandhavilepanaṃ dhāremāti . Taṃ kiṃ maññasi mahārāja kāsikosalānaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . kāsikosalānañhi 1- mallike vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti . Idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā @Footnote: 1 Yu. etthantare meti dissati.

--------------------------------------------------------------------------------------------- page497.

Sammāsambuddhena sandhāya bhāsitaṃ piyajātikā sokaparidevadukkha- domanassupāyāsā piyappabhūtikāti 1-. [548] Acchariyaṃ mallike abbhūtaṃ mallike yāvañca so bhagavā paññāya ativijjha maññe 2- passati ehi mallike ācamehīti 3-. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa namo tassa .pe. Sammāsambuddhassāti. Piyajātikasuttaṃ sattamaṃ. ------- @Footnote: 1 Yu. piyappabhavikāti . 2 Yu. paññāya . 3 Yu. ācāmehi.


             The Pali Tipitaka in Roman Character Volume 13 page 489-497. https://84000.org/tipitaka/read/roman_read.php?B=13&A=10017&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=10017&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=535&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6294              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6294              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]