ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page464.

Cūḷataṇhāsaṅkhayasuttaṃ [433] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . atha kho sakko devānamindo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. [434] Idha devānaminda bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti evañce taṃ devānaminda bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti so sabbaṃ dhammaṃ abhijānāti sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā so tāsu vedanāsu aniccānupassī viharati virāgānupassī viharati nirodhānupassī viharati paṭinissaggānupassī viharati so tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ

--------------------------------------------------------------------------------------------- page465.

Itthattāyāti pajānāti ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti . Atha kho sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. [435] Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti . Atha kho āyasmato mahāmoggallānassa etadahosi kinnu kho so yakkho bhagavato bhāsitaṃ abhisamecca anumodati udāhu no yannūnāhaṃ taṃ yakkhaṃ jāneyyaṃ yadi vā so yakkho bhagavato bhāsitaṃ abhisamecca anumodati yadi vā noti . Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva pubbārāme migāramātu pāsāde antarahito devesu tāvatiṃsesu pāturahosi. {435.1} Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna tāni dibbāni pañca turiyasatāni paṭipaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ

--------------------------------------------------------------------------------------------- page466.

Mahāmoggallānaṃ etadavoca ehi kho mārisa moggallāna svāgataṃ mārisa moggallāna cirassaṃ kho mārisa moggallāna imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīda mārisa moggallāna idamāsanaṃ paññattanti . nisīdi kho āyasmā mahāmoggallāno paññatte āsane . sakkopi kho devānamindo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. [436] Ekamantaṃ nisinnaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca yathākathaṃ pana [1]- te kosiya bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi sādhu mayampi etissā kathāya bhāgino assāma savanāyāti . mayaṃ kho mārisa moggallāna bahukiccā bahukaraṇīyā appevanāma sakena karaṇīyena apica devānaṃyeva tāvatiṃsānaṃ karaṇīyena apica mārisa moggallāna sussutaṃyeva hoti sugahitaṃ sumanasikataṃ supadhāritaṃ yanno kho khippameva antaradhāyati bhūtapubbaṃ mārisa moggallāna devāsurasaṅgāmo samūpabyuḷho 2- ahosi tasmiṃ kho pana mārisa moggallāna saṅgāme devā jiniṃsu asurā parājiniṃsu so kho ahaṃ mārisa moggallāna devāsurasaṅgāmaṃ 3- abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṃ nāma pāsādaṃ māpesiṃ vejayantassa kho pana mārisa moggallāna pāsādassa ekasataṃ niyyūhaṃ ekamekasmiṃ niyyūhe satta satta kūṭāgārasatāni ekamekasmiṃ kūṭāgāre satta satta @Footnote: 1 Ma. kho. 2 Ma. samupabyūḷho. 3 Ma. taṃ saṅgāmaṃ.

--------------------------------------------------------------------------------------------- page467.

Accharāyo ekamekissā accharāya satta satta paricārikāyo iccheyyāsi no tvaṃ mārisa moggallāna vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhunti . adhivāsesi kho āyasmā mahāmoggallāno tuṇhībhāvena. [437] Atha kho sakko ca devānamindo vessavaṇṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṃsu . addasāsuṃ kho sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna ottappamānā hiriyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu . Seyyathāpi nāma suṇisā sassuraṃ disvā ottappati hiriyati evameva sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ disvā ottappamānā hiriyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. {437.1} Atha kho sakko ca devānamindo vessavaṇṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ vejayante pāsāde anucaṅkamāpenti anucarāpenti idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakaṃ idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakanti . sobhatidaṃ āyasmato kosiyassa yathātaṃ pubbe katapuññassa manussāpi kiñcideva rāmaṇeyyakaṃ disvā evamāhaṃsu sobhati vata bho yathā devānaṃ tāvatiṃsānanti tayidaṃ āyasmato kosiyassa sobhati yathātaṃ pubbe katapuññassāti . atha kho āyasmato

--------------------------------------------------------------------------------------------- page468.

Mahāmoggallānassa etadahosi atibāḷhaṃ kho ayaṃ yakkho pamatto viharati yannūnāhaṃ imaṃ yakkhaṃ saṃvejeyyanti . atha kho āyasmā mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāreti 1- yathā vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi . atha kho sakko ca devānamindo vessavaṇṇo ca mahārājā devā ca tāvatiṃsā acchariyabbhūtacittajātā ahesuṃ acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā yatra hi nāma dibbabhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti. [438] Atha kho āyasmā mahāmoggallāno sakkaṃ devānamindaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā sakkaṃ devānamindaṃ etadavoca yathākathaṃ pana kosiya bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi sādhu mayampi etissā kathāya bhāgino assāma savanāyāti . idhāhaṃ mārisa moggallāna yena bhagavā tenupasaṅkamiṃ upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ ekamantaṃ ṭhito kho ahaṃ mārisa moggallāna bhagavantaṃ etadavocaṃ kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti {438.1} evaṃ vutte mārisa moggallāna bhagavā maṃ etadavoca idha devānaminda bhikkhuno sutaṃ hoti sabbe dhammā @Footnote: 1 Ma. abhisaṅkhāsi.

--------------------------------------------------------------------------------------------- page469.

Nālaṃ abhinivesāyāti evañce taṃ devānaminda bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti so sabbaṃ dhammaṃ abhijānāti sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā so tāsu vedanāsu aniccānupassī viharati virāgānupassī viharati nirodhānupassī viharati paṭinissaggānupassī viharati so tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti evaṃ kho me mārisa moggallāna bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsīti. {438.2} Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṃ abhinanditvā anumoditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva devesu tāvatiṃsesu antarahito pubbārāme migāramātu pāsāde pāturahosi . atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṃ

--------------------------------------------------------------------------------------------- page470.

Devānamindaṃ etadavocuṃ eso nu kho te mārisa so bhagavā satthāti . na kho me mārisā so bhagavā satthā sabrahmacārī me eso āyasmā mahāmogallānoti . lābhā [1]- te mārisa suladdhaṃ te mārisa yassa te sabrahmacārī evaṃ mahiddhiko evaṃ mahānubhāvo aho nūna te so bhagavā satthāti. [439] Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca abhijānāti no bhante bhagavā āhunaññeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti. {439.1} Abhijānāmahaṃ moggallāna idha sakko devānamindo yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho moggallāna sakko devānamindo maṃ etadavoca kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti {439.2} evaṃ vutte ahaṃ moggallāna sakkaṃ devānamindaṃ etadavocaṃ idha devānaminda bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti evañce taṃ devānaminda bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti so sabbaṃ dhammaṃ abhijānāti sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ @Footnote: 1 Po. vata.

--------------------------------------------------------------------------------------------- page471.

Parijānāti sabbaṃ dhammaṃ pariññāya yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā so tāsu vedanāsu aniccānupassī viharati virāgānupassī viharati nirodhānupassī viharati paṭinissaggānupassī viharati so tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti evaṃ kho ahaṃ moggallāna abhijānāmi sakkassa devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti. {439.3} Idamavoca bhagavā attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti. Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 12 page 464-471. https://84000.org/tipitaka/read/roman_read.php?B=12&A=9397&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=9397&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=433&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=433              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5203              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5203              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]