ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page336.

Cūḷahatthipadopamasuttaṃ [329] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷavābhirathena 1- sāvatthiyā niyyāti divādivassa . addasā kho jāṇussoṇi brāhmaṇo pilotikaṃ paribbājakaṃ dūratova āgacchantaṃ disvāna pilotikaṃ paribbājakaṃ etadavoca handa kuto nu bhavaṃ vacchāyano āgacchati divādivassāti . Ito hi kho ahaṃ bho āgacchāmi samaṇassa gotamassa santikāti . Kiṃ 2- bhavaṃ gotamassa paññāveyyattiyaṃ paṇḍito maññatīti. {329.1} Ko cāhaṃ bho 3- samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti . uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti . ko cāhaṃ bho samaṇaṃ gotamaṃ pasaṃsissāmi pasaṭṭhappasaṭṭhova so bhavaṃ gotamo seṭṭho devamanussānanti. Taṃ pana bhavaṃ vacchāyano atthavasaṃ passamāno samaṇe gotame evaṃ abhippasanno hotīti. [330] Ko cāhaṃ bho samaṇe gotame evaṃ abhippasannomhi seyyathāpi bho kusalo nāgavaniko nāgavanaṃ paviseyya so passeyya @Footnote: 1 Sī. Yu. vaḷabhīrathena. 2 Sī. Yu. taṃ kiṃ maññati bhavaṃ vacchāyanoti ime pāṭhā @dissanti. 3 Sī. Yu. ko cāhaṃ bho ko cāti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page337.

Nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ . So niṭṭhaṃ gaccheyya mahā vata bho nāgoti evameva kho ahaṃ yato addasaṃ samaṇe gotame cattāri padāni athāhaṃ niṭṭhamagamaṃ sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti 1- . katamāni cattāri . idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe te bhindantā maññe caranti paññāgatena diṭṭhigatāni te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. {330.1} Te pañhaṃ abhisaṅkharonti imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma evañce no puṭṭho evaṃ byākarissati evamassa mayaṃ vādaṃ āropessāma evañcepi no puṭṭho evaṃ byākarissati evampissa mayaṃ vādaṃ āropessāmāti . Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti te yena samaṇo gotamo tenupasaṅkamanti . te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti kutassa vādaṃ āropessanti aññadatthuṃ samaṇasseva gotamassa sāvakā sampajjanti . yadāhaṃ bho samaṇe gotame imaṃ @Footnote: 1 katthaci potthake supaṭipanno saṅghotipi pāṭho.

--------------------------------------------------------------------------------------------- page338.

Paṭhamaṃ padaṃ addasaṃ athāhaṃ niṭṭhamagamaṃ sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti . Puna caparāhaṃ bho passāmi idhekacce brāhmaṇapaṇḍite .pe. Gahapatipaṇḍite .pe. samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe te bhindantā maññe caranti paññāgatena diṭṭhigatāni te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. {330.2} Te pañhaṃ abhisaṅkharonti imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma evañce no puṭṭho evaṃ byākarissati evamassa mayaṃ vādaṃ āropessāma evañcepi no puṭṭho evaṃ byākarissati evampissa mayaṃ vādaṃ āropessāmāti . Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti te yena samaṇo gotamo tenupasaṅkamanti. {330.3} Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti kutassa vādaṃ āropessanti aññadatthuṃ samaṇaṃyeva gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya . te samaṇo gotamo pabbājeti te tattha pabbajitā 1- samānā 2- vūpakaṭṭhā appamattā ātāpino pahitattā @Footnote: 1 Sī. Yu. pabbājitā. 2 Sī. Yu. eketi pāṭho atthi.

--------------------------------------------------------------------------------------------- page339.

Viharantā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti . te evamāhaṃsu manaṃ vata bho anassāma manaṃ vata bho anassāma mayañhi pubbe assamaṇāva samānā samaṇamhāti paṭijānimha abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimha anarahantāva samānā arahantamhāti paṭijānimha idāni khomhā samaṇā idāni khomhā brāhmaṇā idāni khomhā arahantoti . yadāhaṃ bho samaṇe gotame imaṃ catutthaṃ padaṃ addasaṃ athāhaṃ niṭṭhamagamaṃ sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti . Yato kho ahaṃ bho samaṇe gotame imāni cattāri padāni addasaṃ athāhaṃ niṭṭhamagamaṃ sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [331] Evaṃ vutte jāṇussoṇi brāhmaṇo sabbasetā vaḷavābhirathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa appevanāma kadāci karahaci tena samaṇena gotamena saddhiṃ samāgaccheyyāma appevanāma siyā kocideva kathāsallāpoti . atha kho jāṇussoṇi brāhmaṇo yena bhagavā

--------------------------------------------------------------------------------------------- page340.

Tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo yāvatako ahosi pilotikāya paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . evaṃ vutte bhagavā jāṇussoṇiṃ brāhmaṇaṃ etadavoca na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti apica brāhmaṇa yathā hatthipadopamo vitthārena paripūro hoti taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. [332] Bhagavā etadavoca seyyathāpi brāhmaṇa nāgavaniko nāgavanaṃ paviseyya so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati mahā vata bho nāgoti . taṃ kissa hetu . Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthiniyo mahāpadā tāsampetaṃ padaṃ assāti. {332.1} So tamanugacchati tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ uccā ca nisevitaṃ yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati mahā vata bho nāgoti . taṃ kissa hetu . santi hi brāhmaṇa nāgavane uccākaḷārikā nāma hatthiniyo mahāpadā tāsampetaṃ padaṃ assāti. {332.2} So tamanugacchati tamanugacchanto passati

--------------------------------------------------------------------------------------------- page341.

Nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati mahā vata bho nāgoti . taṃ kissa hetu . santi hi brāhmaṇa nāgavane uccākaṇerukā nāma hatthiniyo mahāpadā tāsampetaṃ padaṃ assāti. {332.3} So tamanugacchati tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅgaṃ tañca nāgaṃ passeti rukkhamūlagataṃ vā abbhokāsagataṃ vā gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā. So niṭṭhaṃ gacchati ayameva so mahānāgoti. {332.4} Evameva kho brāhmaṇa idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso

--------------------------------------------------------------------------------------------- page342.

Rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. [333] So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati . Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati . abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā . Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho ṭheto 1- paccayiko avisaṃvādako lokassa . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā @Footnote: 1 Ma. theto.

--------------------------------------------------------------------------------------------- page343.

Hoti . pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti . samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ. {333.1} So vījagāmabhūtagāmasamārambhā paṭivirato hoti . Ekabhattiko hoti rattūparato virato vikālabhojanā . Naccagītavāditavisūkadassanā paṭivirato hoti . mālāgandha- vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti . Uccāsayanamahāsayanā paṭivirato hoti . jātarūparajatapaṭiggahaṇā paṭivirato hoti . āmakadhaññapaṭiggahaṇā paṭivirato hoti . Āmakamaṃsapaṭiggahaṇā paṭivirato hoti . itthīkumārikapaṭiggahaṇā paṭivirato hoti . dāsīdāsapaṭiggahaṇā paṭivirato hoti . Ajeḷakapaṭiggahaṇā paṭivirato hoti . kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti . hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti . Khettavatthupaṭiggahaṇā paṭivirato hoti . dūteyyapahiṇagamanānuyogā paṭivirato hoti . kayavikkayā paṭivirato hoti . Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti . ukkoṭanavañcananikatisāviyogā paṭivirato hoti . chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. {333.2} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena

--------------------------------------------------------------------------------------------- page344.

Yeneva pakkamati samādāyeva pakkamati . seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. {333.3} So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . Sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. {333.4} So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite

--------------------------------------------------------------------------------------------- page345.

Tuṇhībhāve sampajānakārī hoti. [334] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti . byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti . Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti . uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti . Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. [335] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . Idaṃ vuccati brāhmaṇa tathāgatapadaṃ itipi tathāgatanisevitaṃ itipi tathāgatārañjitaṃ itipi . na tveva tāva ariyasāvako niṭṭhaṃ gacchati

--------------------------------------------------------------------------------------------- page346.

Sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti . puna caparaṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati . idaṃ vuccati brāhmaṇa tathāgatapadaṃ itipi tathāgatanisevitaṃ itipi tathāgatārañjitaṃ itipi . na tveva tāva ariyasāvako niṭṭhaṃ gacchati sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [336] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . Idampi vuccati brāhmaṇa tathāgatapadaṃ itipi tathāgatanisevitaṃ itipi tathāgatārañjitaṃ itipi . na tveva tāva ariyasāvako niṭṭhaṃ gacchati sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [337] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena

--------------------------------------------------------------------------------------------- page347.

Cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti . idampi vuccati brāhmaṇa tathāgatapadaṃ itipi tathāgatanisevitaṃ itipi tathāgatārañjitaṃ itipi . na tveva tāva ariyasāvako niṭṭhaṃ gacchati sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. [338] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāninī paṭipadāti yathābhūtaṃ pajānāti. {338.1} Idampi vuccati brāhmaṇa tathāgatapadaṃ itipi tathāgatanisevitaṃ itipi tathāgatārañjitaṃ itipi . na tveva tāva ariyasāvako niṭṭhaṅgato hoti . apica kho niṭṭhaṃ gacchati sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ

--------------------------------------------------------------------------------------------- page348.

Itthattāyāti pajānāti . idampi vuccati brāhmaṇa tathāgatapadaṃ itipi tathāgatanisevitaṃ itipi tathāgatārañjitaṃ itipi . ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaṅgato hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti . ettāvatā kho brāhmaṇa hatthipadopamo vitthārena paripūro hoti. [339] Evaṃ vutte jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Cūḷahatthipadopamasuttaṃ niṭṭhitaṃ sattamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 12 page 336-348. https://84000.org/tipitaka/read/roman_read.php?B=12&A=6830&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=6830&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=329&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=329              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]