ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                       Rathavinītasuttaṃ
     [292]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  sambahulā  jātibhūmikā  1-  bhikkhū
jātibhūmiyaṃ   vassaṃ   vuṭṭhā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {292.1}  Ekamantaṃ  nisinne  kho  te  bhikkhū  bhagavā  etadavoca
ko  nu  kho  bhikkhave  jātibhūmiyaṃ  jātibhūmikānaṃ  bhikkhūnaṃ  sabrahmacārīnaṃ evaṃ
sambhāvito    attanā   ca   appiccho   appicchakathañca   bhikkhūnaṃ   kattā
attanā    ca    santuṭṭho    santuṭṭhikathañca   bhikkhūnaṃ   kattā   attanā
ca   pavivitto   vivekakathañca   bhikkhūnaṃ   kattā   attanā   ca  asaṃsaṭṭho
asaṃsaggakathañca     bhikkhūnaṃ     kattā     attanā    ca    āraddhaviriyo
viriyārambhakathañca     bhikkhūnaṃ     kattā    attanā    ca    sīlasampanno
sīlasampadākathañca    bhikkhūnaṃ    kattā    attanā    ca    samādhisampanno
samādhisampadākathañca    bhikkhūnaṃ    kattā    attanā   ca   paññāsampanno
paññāsampadākathañca    bhikkhūnaṃ    kattā    attanā   ca   vimuttisampanno
vimuttisampadākathañca       bhikkhūnaṃ       kattā       attanā       ca
vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca
bhikkhūnaṃ  kattā  ovādako  viññāpako  sandassako  samādapako samuttejako
sampahaṃsako    sabrahmacārīnanti   .   puṇṇo   nāma   bhante   āyasmā
@Footnote: 1 Sī. Yu. jātibhūmakā.
Mantāṇiputto    jātibhūmiyaṃ   jātibhūmikānaṃ   bhikkhūnaṃ   sabrahmacārīnaṃ   evaṃ
sambhāvito    attanā   ca   appiccho   appicchakathañca   bhikkhūnaṃ   kattā
attanā   ca   santuṭṭho   .pe.  attanā  ca  pavivitto  ...  attanā
ca asaṃsaṭṭho ... Attanā ca āraddhaviriyo ... Attanā ca sīlasampanno ...
Attanā   ca   samādhisampanno   ...  attanā  ca  paññāsampanno  ...
Attanā   ca  vimuttisampanno  ...  attanā  ca  vimuttiñāṇadassanasampanno
vimuttiñāṇadassanasampadākathañca       bhikkhūnaṃ       kattā      ovādako
viññāpako     sandassako     samādapako     samuttejako    sampahaṃsako
sabrahmacārīnanti.
     [293]   Tena  kho  pana  samayena  āyasmā  sārīputto  bhagavato
avidūre    nisinno   hoti   .   atha   kho   āyasmato   sārīputtassa
etadahosi    lābhā    āyasmato    puṇṇassa   mantāṇiputtassa   suladdhaṃ
āyasmato    puṇṇassa    mantāṇiputtassa    yassa    viññū   sabrahmacārī
satthu   sammukhā   anumāssa   anumāssa   vaṇṇaṃ   bhāsanti   tañca  satthā
abbhanumodati    appevanāma    mayampi    kadāci    karahaci    āyasmatā
puṇṇena    mantāṇiputtena   saddhiṃ   samāgamaṃ   gaccheyyāma   appevanāma
siyā kocideva kathāsallāpoti.
     [294]   Atha  kho  bhagavā  rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
Anāthapiṇḍikassa    ārāme    .    assosi   kho   āyasmā   puṇṇo
mantāṇiputto   bhagavā   kira   sāvatthiṃ   anuppatto   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāmeti   .  atha  kho  āyasmā  puṇṇo
mantāṇiputto   senāsanaṃ  saṃsāmetvā  pattacīvaraṃ  ādāya  yena  sāvatthī
tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno   yena  sāvatthī
jetavanaṃ  anāthapiṇḍikassa  ārāmo  yena  bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {294.1}   Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  puṇṇaṃ  mantāṇiputtaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Atha   kho   āyasmā   puṇṇo   mantāṇiputto  bhagavatā  dhammiyā  kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā yena andhavanaṃ tenupasaṅkami divāvihārāya.
     [295]   Atha   kho   aññataro   bhikkhu   yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   sārīputtaṃ   etadavoca   yassa
kho   tvaṃ   āvuso   sārīputta  puṇṇassa  nāma  bhikkhuno  mantāṇiputtassa
abhiṇhaṃ    kittayamāno    ahosi    so    bhagavatā    dhammiyā   kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ   katvā   yena   andhavanaṃ  tena  pakkanto  divāvihārāyāti .
Atha  kho  āyasmā  sārīputto  taramānarūpo  nisīdanaṃ  ādāya  āyasmantaṃ
puṇṇaṃ    mantāṇiputataṃ    piṭṭhito    piṭṭhito   anubandhi   sīsānulokī  .
Atha   kho   āyasmā   puṇṇo   mantāṇiputto  andhavanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi   āyasmāpi  kho  sārīputto
andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
     [296]  Atha  kho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   yenāyasmā   puṇṇo  mantāṇiputto  tenupasaṅkami  upasaṅkamitvā
āyasmatā    puṇṇena    mantāṇiputtena    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā    sārīputto    āyasmantaṃ   puṇṇaṃ   mantāṇiputtaṃ   etadavoca
bhagavati no āvuso brahmacariyaṃ vussatīti.
     {296.1}  Evamāvusoti  .  kinnu  kho āvuso sīlavisuddhatthaṃ bhagavataṃ
brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kiṃ panāvuso cittavisuddhatthaṃ
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kinnu kho āvuso
diṭṭhivisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti  .  no  hidaṃ  āvuso .
Kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti .
No   hidaṃ  āvuso  .  kinnu  kho  āvuso  maggāmaggañāṇadassanavisuddhatthaṃ
bhagavati    brahmacariyaṃ    vussatīti    .    no    hidaṃ    āvuso   .
Kiṃ     panāvuso     paṭipadāñāṇadassanavisuddhatthaṃ     bhagavati    brahmacariyaṃ
vussatīti  .  no  hidaṃ  āvuso  .  kinnu  kho āvuso ñāṇadassanavisuddhatthaṃ
Bhagavati   brahmacariyaṃ   vussatīti   .   no   hidaṃ  āvuso  .  kinnu  kho
āvuso     sīlavisuddhatthaṃ     bhagavati     brahmacariyaṃ     vussatīti    iti
puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi  kiṃ  panāvuso  cittavisuddhatthaṃ
bhagavati     brahmacariyaṃ     vussatīti    iti    puṭṭho    samāno    no
hidaṃ   āvusoti   vadesi   kinnu   kho   āvuso   diṭṭhivisuddhatthaṃ  bhagavati
brahmacariyaṃ    vussatīti   iti   puṭṭho   samāno   no   hidaṃ   āvusoti
vadesi   kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhatthaṃ  ...  kinnu  kho  āvuso
maggāmaggañāṇadassanavisuddhatthaṃ   ...   kiṃ   panāvuso   paṭipadāñāṇadassana-
visuddhatthaṃ   ...   kinnu   kho   āvuso   ñāṇadassanavisuddhatthaṃ   bhagavati
brahmacariyaṃ   vussatīti   iti  puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi
kimatthaṃ  carahāvuso  bhagavati  brahmacariyaṃ  vussatīti  .  anupādāparinibbānatthaṃ
kho āvuso bhagavati brahmacariyaṃ vussatīti.
     {296.2}   Kinnu  kho  āvuso  sīlavisuddhi anupādāparinibbānanti.
No  hidaṃ  āvuso  .  kiṃ  panāvuso  cittavisuddhi  anupādāparinibbānanti.
No  hidaṃ  āvuso . Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti.
No  hidaṃ  āvuso. Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti.
No   hidaṃ   āvuso   .  kinnu  kho  āvuso  maggāmaggañāṇadassanavisuddhi
anupādāparinibbānanti    .   no   hidaṃ   āvuso   .   kiṃ   panāvuso
paṭipadāñāṇadassanavisuddhi   anupādāparinibbānanti  .  no  hidaṃ  āvuso .
Kinnu   kho   āvuso   ñāṇadassanavisuddhi   anupādāparinibbānanti  .  no
Hidaṃ    āvuso    .    kiṃ    panāvuso    aññatra   imehi   dhammehi
anupādāparinibbānanti    .    no    hidaṃ   āvuso   .   kinnu   kho
āvuso      sīlavisuddhi      anupādāparinibbānanti      iti     puṭṭho
samāno    no   hidaṃ   āvusoti   vadesi   kiṃ   panāvuso   cittavisuddhi
anupādāparinibbānanti     iti     puṭṭho     samāno     no     hidaṃ
āvusoti      vadesi      kinnu      kho     āvuso     diṭṭhivisuddhi
anupādāparinibbānanti   .pe.   kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhi  ...
Kinnu   kho   āvuso   maggāmaggañāṇadassanavisuddhi   ...   kiṃ  panāvuso
paṭipadāñāṇadassanavisuddhi   ...   kinnu   kho   āvuso   ñāṇadassanavisuddhi
anupādāparinibbānanti    iti   puṭṭho   samāno   no   hidaṃ   āvusoti
vadesi   kiṃ   panāvuso   aññatra  imehi  dhammehi  anupādāparinibbānanti
iti   puṭṭho   samāno   no  hidaṃ  āvusoti  vadesi  yathākathaṃ  panāvuso
imassa bhāsitassa attho daṭṭhabboti.
     [297]   Sīlavisuddhiṃ   ce   āvuso   bhagavā   anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa   .   cittavisuddhiṃ   ce  āvuso  bhagavā  anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa   .   diṭṭhivisuddhiṃ   ce  āvuso  bhagavā  anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa  .  kaṅkhāvitaraṇavisuddhiṃ  ce  āvuso bhagavā anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
Paññāpessa    .    maggāmaggañāṇadassanavisuddhiṃ   ce   āvuso   bhagavā
anupādāparinibbānaṃ       paññāpessa      saupādānaññeva      samānaṃ
anupādāparinibbānaṃ  paññāpessa  .  paṭipadāñāṇadassanavisuddhiṃ  ce  āvuso
bhagavā    anupādāparinibbānaṃ    paññāpessa    saupādānaññeva   samānaṃ
anupādāparinibbānaṃ   paññāpessa   .   ñāṇadassanavisuddhiṃ   ce   āvuso
bhagavā    anupādāparinibbānaṃ    paññāpessa    saupādānaññeva   samānaṃ
anupādāparinibbānaṃ   paññāpessa   .   aññatra   ce   āvuso  imehi
dhammehi    anupādāparinibbānaṃ    abhavissa    puthujjano    parinibbāyeyya
puthujjano   hi   āvuso   aññatra   imehi   dhammehi   .  tenahāvuso
upamante   karissāmi   upamāyapidhekacce   viññū  purisā  bhāsitassa  atthaṃ
ājānanti.
     [298]    Seyyathāpi   āvuso   rañño   pasenadissa   kosalassa
sāvatthiyaṃ    paṭivasantassa    sākete    kiñcideva    accāyikaṃ   karaṇīyaṃ
uppajjeyya   tassa   antarā   ca  sāvatthiṃ  antarā  ca  sāketaṃ  satta
rathavinītāni   upaṭṭhapeyyuṃ   atha   kho  āvuso  rājā  pasenadi  kosalo
sāvatthiyā   nikkhamitvā   antepuradvāre   paṭhamaṃ   rathavinītaṃ   abhirūheyya
paṭhamena    rathavinītena    dutiyaṃ   rathavinītaṃ   pāpuṇeyya   paṭhamaṃ   rathavinītaṃ
vissajjeyya   dutiyaṃ   rathavinītaṃ   abhirūheyya   dutiyena   rathavinītena  tatiyaṃ
rathavinītaṃ    pāpuṇeyya   dutiyaṃ   rathavinītaṃ   vissajjeyya   tatiyaṃ   rathavinītaṃ
abhirūheyya   tatiyena   rathavinītena   catutthaṃ   rathavinītaṃ   pāpuṇeyya  tatiyaṃ
Rathavinītaṃ   vissajjeyya  catutthaṃ  rathavinītaṃ  abhirūheyya  catutthena  rathavinītena
pañcamaṃ   rathavinītaṃ   pāpuṇeyya   catutthaṃ   rathavinītaṃ   vissajjeyya   pañcamaṃ
rathavinītaṃ   abhirūheyya   pañcamena   rathavinītena  chaṭṭhaṃ  rathavinītaṃ  pāpuṇeyya
pañcamaṃ   rathavinītaṃ   vissajjeyya   chaṭṭhaṃ   rathavinītaṃ   abhirūheyya   chaṭṭhena
rathavinītena   sattamaṃ   rathavinītaṃ   pāpuṇeyya   chaṭṭhaṃ  rathavinītaṃ  vissajjeyya
sattamaṃ  rathavinītaṃ  abhirūheyya  sattamena  rathavinītena  sāketaṃ  anupāpuṇeyya
antepuradvāraṃ     tamenaṃ    antepuradvāragataṃ    samānaṃ    mittāmaccā
ñātisālohitā   evaṃ   puccheyyuṃ   iminā   tvaṃ   mahārāja  rathavinītena
sāvatthiyaṃ   sāketaṃ   anuppatto   antepuradvāranti   kathaṃ  byākaramāno
nu     kho     āvuso    mahārājā    pasenadi    kosalo    sammā
byākaramāno byākareyyāti.
     {298.1}  Evaṃ  byākaramāno  kho āvuso rājā pasenadi kosalo
sammā   byākaramāno   byākareyya   idha   me  sāvatthiyaṃ  paṭivasantassa
sākete   kiñcideva  accāyikaṃ  karaṇīyaṃ  uppajji  tassa  me  antarā  ca
sāvatthiṃ  antarā  ca  sāketaṃ  satta  rathavinītāni  upaṭṭhapesuṃ  atha  khvāhaṃ
sāvatthiyā  nikkhamitvā  antepuradvāre  paṭhamaṃ  rathavinītaṃ  abhiruyhiṃ  paṭhamena
rathavinītena  dutiyaṃ  rathavinītaṃ  pāpuṇiṃ  paṭhamaṃ  rathavinītaṃ  nissajjiṃ  dutiyaṃ rathavinītaṃ
abhiruyhiṃ  dutiyena  rathavinītena  tatiyaṃ  rathavinītaṃ pāpuṇiṃ dutiyaṃ rathavinītaṃ nissajjiṃ
tatiyaṃ   rathavinītaṃ   abhiruyhiṃ   tatiyena  rathavinītena  catutthaṃ  rathavinītaṃ  pāpuṇiṃ
tatiyaṃ   rathavinītaṃ  nissajjiṃ  catutthaṃ  rathavinītaṃ  abhiruyhiṃ  catutthena  rathavinītena
Pañcamaṃ   rathavinītaṃ   pāpuṇiṃ   catutthaṃ   rathavinītaṃ   nissajjiṃ  pañcamaṃ  rathavinītaṃ
abhiruyhiṃ    pañcamena    rathavinītena    chaṭṭhaṃ   rathavinītaṃ   pāpuṇiṃ   pañcamaṃ
rathavinītaṃ    nissajjiṃ    chaṭṭhaṃ   rathavinītaṃ   abhiruyhiṃ   chaṭṭhena   rathavinītena
sattamaṃ   rathavinītaṃ   pāpuṇiṃ   chaṭṭhaṃ   rathavinītaṃ   nissajjiṃ   sattamaṃ  rathavinītaṃ
abhiruyhiṃ   sattamena   rathavinītena   sāketaṃ  anuppatto  antepuradvāranti
evaṃ   byākaramāno   kho   āvuso   rājā  pasenadi  kosalo  sammā
byākaramāno byākareyyāti
     {298.2}  evameva  kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā
cittavisuddhi     yāvadeva     diṭṭhivisuddhatthā     diṭṭhivisuddhi    yāvadeva
kaṅkhāvitaraṇavisuddhatthā     kaṅkhāvitaraṇavisuddhi     yāvadeva    maggāmagga-
ñāṇadassanavisuddhatthā maggāmaggañāṇadassanavisuddhi
yāvadeva       paṭipadāñāṇadassanavisuddhatthā       paṭipadāñāṇadassanavisuddhi
yāvadeva      ñāṇadassanavisuddhatthā      ñāṇadassanavisuddhi      yāvadeva
anupādāparinibbānatthā    anupādāparinibbānatthaṃ   kho   āvuso   bhagavati
brahmacariyaṃ vussatīti.
     [299]   Evaṃ   vutte   āyasmā  sārīputto  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ   etadavoca   ko   nāmo   āyasmā  kathañca  panāyasmantaṃ
sabrahmacārī    jānantīti    .   puṇṇoti   kho   me   āvuso   nāmaṃ
mantāṇiputtoti  ca  pana  maṃ  sabrahmacārī  jānantīti  .  acchariyaṃ  āvuso
abbhūtaṃ   āvuso   yathātaṃ   sutavatā   sāvakena  sammadeva  satthu  sāsanaṃ
ājānantena     evamevaṃ     āyasmatā    puṇṇena    mantāṇiputtena
Gambhīrā    gambhīrā   paññā   anumāssa   anumāssa   byākatā   lābhā
sabrahmacārīnaṃ   suladdhaṃ  sabrahmacārīnaṃ  ye  āyasmantaṃ  puṇṇaṃ  mantāṇiputtaṃ
labhanti    dassanāya   labhanti   payirupāsanāya   velaṇḍukena   1-   cepi
sabrahmacārī   āyasmantaṃ   mantāṇiputtaṃ   muddhanā   pariharantā   labheyyuṃ
dassanāya   labheyyuṃ   payirupāsanāya   tesampi   lābhā   tesampi  suladdhaṃ
amhākampi   lābhā   amhākampi   suladdhaṃ   ye   mayaṃ  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
     [300]  Evaṃ  vutte  āyasmā  puṇṇo  mantāṇiputto  āyasmantaṃ
sārīputtaṃ   etadavoca   ko   nāmo   āyasmā   kathañca   panāyasmantaṃ
sabrahmacārī   jānantīti   .   upatissoti   kho   me   āvuso   nāmaṃ
sārīputtoti   ca   pana   maṃ   sabrahmacārī   jānantīti   .  satthukappena
vata   kira   bho   sāvakena   saddhiṃ  mantayamānā  na  jānimha  āyasmā
sārīputtoti    sace   hi   mayaṃ   jāneyyāma   āyasmā   sārīputtoti
ettakampi   no   nappaṭibhāseyya   acchariyaṃ   āvuso   abbhūtaṃ  āvuso
yathātaṃ   sutavatā   sāvakena   sammadeva   satthu    sāsanaṃ  ājānantena
evamevaṃ   āyasmatā  sārīputtena  gambhīrā  gambhīrā   paññā  anumāssa
anumāssa    pucchitā    lābhā    sabrahmacārīnaṃ   suladdhaṃ   sabrahmacārīnaṃ
ye   āyasmantaṃ   sārīputtaṃ   labhanti   dassanāya   labhanti  payirupāsanāya
velaṇḍukena    cepi    sabrahmacārī    āyasmantaṃ   sārīputtaṃ   muddhanā
@Footnote: 1 Sī. Yu. celaṇḍukena.
Pariharantā   labheyyuṃ   dassanāya  labheyyuṃ  payirupāsanāya  tesampi  lābhā
tesampi   suladdhaṃ   amhākampi   lābhā   amhākampi   suladdhaṃ   ye  mayaṃ
āyasmantaṃ sārīputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
     Itiha     te    ubhopi    mahānāgā    aññamaññassa    subhāsitaṃ
samanumodiṃsūti.
                 Rathavinītasuttaṃ niṭṭhitaṃ catutthaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 12 page 287-297. https://84000.org/tipitaka/read/roman_read.php?B=12&A=5829              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=5829              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=292&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1058              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1058              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]