ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

vuccati     bhikkhave    bhikkhu    ukkhittapaligho    itipi    saṅkiṇṇaparikkho
itipi    abbhūḷhesiko    itipi   niraggaḷo   itipi   ariyo   pannaddhajo
pannabhāro visaṃyutto itipi.
     {285.1}   Kathañca   bhikkhave  bhikkhu  ukkhittapaligho  hoti  .  idha
bhikkhave   bhikkhuno   avijjā   pahīnā  hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
ukkhittapaligho hoti.
     {285.2}      Kathañca     bhikkhave     bhikkhu     saṅkiṇṇaparikkho
hoti    .    idha    bhikkhave   bhikkhuno   ponobbhaviko   jātisaṅkhāro
pahīno    hoti    ucchinnamūlo   tālāvatthukato   anabhāvaṅgato   āyatiṃ
anuppādadhammo evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikkho hoti.
     {285.3}   Kathañca   bhikkhave  bhikkhu  abbhūḷhesiko  hoti  .  idha
bhikkhave   bhikkhuno   taṇhā   pahīnā   hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
abbhūḷhesiko  hoti  .  kathañca  bhikkhave  bhikkhu  niraggaḷo  hoti  .  idha
bhikkhave    bhikkhuno   pañcorambhāgiyāni   saññojanāni   pahīnāni   honti
ucchinnamūlāni       tālāvatthukatāni       anabhāvaṅgatāni       āyatiṃ
anuppādadhammāni evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.
     {285.4}    Kathañca    bhikkhave    bhikkhu    ariyo    pannaddhajo
pannabhāro     visaṃyutto     hoti    .    idha    bhikkhave    bhikkhuno
asmimāno      pahīno      hoti      ucchinnamūlo     tālāvatthukato
@Footnote: 1 Po. Ma. itisaddo natthi.
Anabhāvaṅgato    āyatiṃ   anuppādadhammo   evaṃ   kho   bhikkhave   bhikkhu
ariyo pannaddhajo pannabhāro visaṃyutto hoti.
     [286]   Evaṃ   vimuttacittaṃ  kho  bhikkhave  bhikkhuṃ  saindā  devā
sabrahmakā    sapajāpatikā    anvesantā    nādhigacchanti   idaṃ   nissitaṃ
tathāgatassa   viññāṇanti   taṃ   kissa   hetu  diṭṭhevāhaṃ  bhikkhave  dhamme
tathāgataṃ  ananuvajjoti  1-  vadāmi . Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ
eke   samaṇabrāhmaṇā   asatā   tucchā   musā  abhūtena  abbhācikkhanti
venayiko   samaṇo   gotamo   sato   sattassa   ucchedaṃ   vināsaṃ  vibhavaṃ
paññāpetīti   .   yathā   cāhaṃ   bhikkhave   na  yathā  cāhaṃ  na  vadāmi
tathā    maṃ    te   bhonto   samaṇabrāhmaṇā   asatā   tucchā   musā
abhūtena   abbhācikkhanti   venayiko   samaṇo   gotamo   sato   sattassa
ucchedaṃ   vināsaṃ  vibhavaṃ  paññāpetīti  .  pubbe  cāhaṃ  bhikkhave  etarahi
ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ.
     {286.1} Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti
vihesenti  ghaṭṭenti  2-  tatra  bhikkhave  tathāgatassa na hoti āghāto na
appaccayo  na  cetaso  anabhinandi  3- . Tatra ce bhikkhave pare tathāgataṃ
sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave  tathāgatassa  na
hoti ānando na somanassaṃ  [4]- cetaso ubbilāvitattaṃ. Tatra ce bhikkhave
@Footnote: 1 Ma. ananuvijjo. Yu. ananuvejjoti vadāmi. 2 Sī. Ma. Yu. vihesenti ghaṭṭentīti
@ime pāṭhā na dissanti. 3 Sī. Ma. Yu. anabhiraddhi. 4 Ma. Yu. nasaddo dissati.
Pare  tathāgataṃ  sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave
tathāgatassa   evaṃ   hoti   yaṃ   kho  idaṃ  pubbe  pariññātaṃ  tattha  me
evarūpā kārā karīyantīti.
     [287]   Tasmātiha   bhikkhave   tumhe   cepi  pare  akkoseyyuṃ
paribhāseyyuṃ  roseyyuṃ  viheseyyuṃ  ghaṭṭeyyuṃ 1- tatra tumhehi na āghāto
na  appaccayo  na  cetaso  abhinandi  2-  karaṇīyā  .  tasmātiha bhikkhave
tumhe   cepi   pare   sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyuṃ  tatra
tumhehi   na   ānando   na   somanassaṃ   na   cetaso   ubbilāvitattaṃ
karaṇīyaṃ  .  tasmātiha  bhikkhave  tumhe  cepi  pare  sakkareyyuṃ garukareyyuṃ
māneyyuṃ   pūjeyyuṃ   tatra   tumhākaṃ   evamassa   yaṃ  kho  idaṃ  pubbe
pariññātaṃ   tattha   no   3-  evarūpā  kārā  karīyantīti  .  tasmātiha
bhikkhave   yaṃ   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissati.
     {287.1}   Kiñca   bhikkhave   na   tumhākaṃ   rūpaṃ   bhikkhave   na
tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati .
Vedanā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā  dīgharattaṃ
hitāya   sukhāya   bhavissati   .  saññā  bhikkhave  na  tumhākaṃ  taṃ  pajahatha
sā  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya  bhavissati  .  saṅkhārā bhikkhave
na   tumhākaṃ   te   pajahatha   te  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya
bhavissanti   .   viññāṇaṃ   bhikkhave   na   tumhākaṃ   taṃ  pajahatha  taṃ  vo
pahīnaṃ   dīgharattaṃ   hitāya   sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  bhikkhave
@Footnote: 1 Ma. ghaṭṭeyyunti pāṭho natthi. Yu. viheseyyuṃ ghaṭṭeyyunti ime pāṭhā na
@disasanti. 2 Sī. Ma. Yu. anabhiraddhi. 3 Po. Ma. me.
Yaṃ   imasmiṃ   jetavane   tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā
ḍaheyya   vā   yathāpaccayaṃ   vā   kareyya  api  nu  tumhākaṃ  evamassa
amhe   jano  harati  vā  ḍahati  vā  yathāpaccayaṃ  vā  karotīti  .  no
hetaṃ   bhante   taṃ   kissa   hetu   na   hi  no  etaṃ  bhante  attā
vā attaniyaṃ vāti.
     {287.2}  Evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ  pajahatha taṃ
vo   pahīnaṃ   dīgharattaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave  na
tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ
hitāya   sukhāya   bhavissati  .  vedanā  bhikkhave  .pe.  saññā  bhikkhave
.pe.   saṅkhārā   bhikkhave   .pe.  viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
     [288]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo uttāno vivaṭo
pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave   mayā  dhamme
uttāne   vivaṭe   pakāsite   chinnapilotike  ye  te  bhikkhū  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā       sammadaññāvimuttā      vaṭṭantesaṃ      natthi
paññāpanāya   .   evaṃ   svākkhāto  bhikkhave  mayā  dhammo  uttāno
vivaṭo   pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave  mayā
dhamme    uttāne   vivaṭe   pakāsite   chinnapilotike   yesaṃ   bhikkhūnaṃ
pañcorambhāgiyāni    saññojanāni   pahīnāni   sabbe   te   opapātikā
Tattha  parinibbāyino  anāvattidhammā  tasmā  lokā  .  evaṃ svākkhāto
bhikkhave   mayā   dhammo   uttāno   vivaṭo   pakāsito   chinnapilotiko
evaṃ   svākkhāte   bhikkhave  mayā  dhamme  uttāne  vivaṭe  pakāsite
chinnapilotike     yesaṃ     bhikkhūnaṃ     tīṇi     saññojanāni    pahīnāni
rāgadosamohatanubhūtā    sabbe    te    sakadāgāmino    sakideva   imaṃ
lokaṃ āgantvā dukkhassantaṃ karissanti.
     {288.1}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike  yesaṃ  bhikkhūnaṃ  tīṇi  saññojanāni  pahīnāni
sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.
     {288.2}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino
sabbe te sambodhiparāyanā.
     {288.3}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito   chinnapilotiko  evaṃ  svākkhāte bhikkhave mayā dhamme uttāne
vivaṭe   pakāsite   chinnapilotike   yesaṃ   mayi   saddhāmattaṃ   pemamattaṃ
sabbe te saggaparāyanāti.
     Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 12 page 277-281. https://84000.org/tipitaka/read/roman_read.php?B=12&A=5620              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=5620              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=285&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=274              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]