ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page261.

Alagaddūpamasuttaṃ [274] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena ariṭṭhassa nāma bhikkhuno gandhavādhipubbassa 1- evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . assosuṃ kho sambahulā bhikkhū ariṭṭhassa kira nāma bhikkhuno gandhavādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {274.1} Atha kho te bhikkhū yena ariṭṭho bhikkhu gandhavādhipubbo tenupasaṅkamiṃsu upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etadavocuṃ saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . atha kho te bhikkhū ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ @Footnote: 1 Ma. Yu. gaddhabādhi.... ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page262.

Etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanuggāhanti samanubhāsanti mā hevaṃ āvuso ariṭṭha avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso ariṭṭha antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā bhagavatā .... {274.2} Tiṇukkūpamā kāmā vuttā bhagavatā .... Aṅgārakāsūpamā kāmā vuttā bhagavatā ... . Supinakūpamā kāmā vuttā bhagavatā .... Yācitakūpamā kāmā vuttā bhagavatā ... . rukkhaphalūpamā kāmā vuttā bhagavatā ... . asisūnūpamā kāmā vuttā bhagavatā .... Sattisūlūpamā kāmā vuttā bhagavatā ... . sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti . evampi kho ariṭṭho bhikkhu gandhavādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa 1- abhinivissa voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. [275] Yato kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ @Footnote: 1 Po. Ma. parāmāsā.

--------------------------------------------------------------------------------------------- page263.

Gandhavādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ ariṭṭhassa nāma bhante bhikkhuno gandhavādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti assumhā kho mayaṃ bhante ariṭṭhassa kira nāma bhikkhuno gandhavādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti {275.1} atha kho mayaṃ bhante yena ariṭṭho bhikkhu gandhavādhipubbo tenupasaṅkamimhā upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etadavocumhā saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti evaṃ vutte bhante ariṭṭho bhikkhu gandhavādhipubbo amhe etadavoca evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti atha kho mayaṃ bhante ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimhā samanuggāhimhā

--------------------------------------------------------------------------------------------- page264.

Samanubhāsimhā mā hevaṃ āvuso ariṭṭha avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso ariṭṭha antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo .pe. sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti {275.2} evampi kho bhante ariṭṭho bhikkhu gandhavādhipubbo amhehi samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti yato kho mayaṃ bhante nāsakkhimhā ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etamatthaṃ bhagavato ārocemāti. [276] Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ āmantehi satthā taṃ āvuso ariṭṭha āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yena ariṭṭho bhikkhu gandhavādhipubbo tenupasaṅkami upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etadavoca

--------------------------------------------------------------------------------------------- page265.

Satthā taṃ āvuso ariṭṭha āmantetīti . evamāvusoti kho ariṭṭho bhikkhu gandhavādhipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ bhagavā etadavoca saccaṃ kira te ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {276.1} Evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . kassa kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi . nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā vuttā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkhalūpamā kāmā vuttā mayā ... . maṃsapesūpamā kāmā vuttā mayā .... Tiṇukkūpamā kāmā vuttā mayā .... Aṅgārakāsūpamā kāmā vuttā mayā .... Supinakūpamā kāmā vuttā mayā .... Yācitakūpamā kāmā vuttā mayā .... Rukkhaphalūpamā kāmā vuttā mayā .... Asisūnūpamā kāmā vuttā mayā .... Sattisūlūpamā kāmā vuttā mayā ... . sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo atha ca pana tvaṃ moghapurisa attanā

--------------------------------------------------------------------------------------------- page266.

Duggahitena amhe ceva abbhācikkhasi attānañca khanasi bahuñca apuññaṃ pasavasi tañhi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti . Atha kho bhagavā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave apināyaṃ 1- ariṭṭho bhikkhu gandhavādhipubbo usmikatopi imasmiṃ dhammavinayeti . Kiñhi 2- siyā bhante no hetaṃ bhanteti . evaṃ vutte ariṭṭho bhikkhu gandhavādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi. [277] Atha kho bhagavā ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etadavoca paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena idhāhaṃ bhikkhū paṭipucchissāmīti . atha kho bhagavā bhikkhū āmantesi tumhepi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathāyaṃ ariṭṭho bhikkhu gandhavādhipubbo attanā duggahite amhe ceva abbhācikkhati attānañca khanati bahuñca apuññaṃ pasavatīti . no hetaṃ bhante anekapariyāyena hi no bhante antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo .pe. sappasirūpamā kāmā vuttā bhagavatā bahudukkhā @Footnote: 1 Po. atha panāyaṃ. 2 Po. kiñci siyā.

--------------------------------------------------------------------------------------------- page267.

Bahūpāyāsā ādīnavo ettha bhiyyoti . sādhu 1- kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha anekapariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkhalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo .pe. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo atha ca panāyaṃ ariṭṭho bhikkhu gandhavādhipubbo attanā duggahitena amhe ceva abbhācikkhati attānañca khanati bahuñca apuññaṃ pasavati tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya . so vata bhikkhave aññatreva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti netaṃ ṭhānaṃ vijjati. [278] Idha bhikkhave ekacce moghapurisā dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca yassatthāya dhammaṃ pariyāpuṇanti tañcassa @Footnote: 1 Sī. Yu. sādhu bhikkhave. 2 Ma. sādhu sādhu bhikkhave.

--------------------------------------------------------------------------------------------- page268.

Atthaṃ nānubhonti tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ. {278.1} Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno so passeyya mahantaṃ alagaddaṃ tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya tassa so alagaddo paṭinivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya so tatonidānaṃ maraṇaṃ vā niggaccheyya maraṇamattaṃ vā dukkhaṃ taṃ kissa hetu duggahitattā bhikkhave alagaddassa evameva kho bhikkhave idhekacce moghapurisā dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca yassatthāya 1- dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ. [279] Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ @Footnote: 1 Ma. yassa catthāya.

--------------------------------------------------------------------------------------------- page269.

Nijjhānaṃ khamanti te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā ca yassatthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ anubhonti tesaṃ te dhammā sugahitā dīgharattaṃ hitāya sukhāya saṃvattanti taṃ kissa hetu sugahitattā bhikkhave dhammānaṃ. {279.1} Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno so passeyya mahantaṃ alagaddaṃ tamenaṃ ajapadena daṇḍena suniggahitaṃ niggaṇheyya ajapadena daṇḍena suniggahitaṃ niggahetvā gīvāyaṃ sugahitaṃ gaṇheyya kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi palivedheyya atha kho so neva tatonidānaṃ maraṇaṃ vā niggaccheyya maraṇamattaṃ vā dukkhaṃ taṃ kissa hetu sugahitattā bhikkhave alagaddassa evameva kho bhikkhave idhekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā ca yassatthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ anubhonti tesaṃ te dhammā sugahitā dīgharattaṃ hitāya sukhāya saṃvattanti taṃ kissa hetu sugahitattā bhikkhave dhammānaṃ . tasmātiha bhikkhave

--------------------------------------------------------------------------------------------- page270.

Yassa me bhāsitassa atthaṃ ājāneyyātha tathā naṃ dhāreyyātha yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha ahaṃ vo tattheva paṭipucchitabbo ye vā panassu viyattā bhikkhū kullūpamaṃ vo bhikkhave dhammaṃ desissāmi nittharaṇatthāya no gahaṇatthāya taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [280] Bhagavā etadavoca seyyathāpi bhikkhave puriso addhānamaggapaṭipanno so passeyya mahantaṃ udakaṇṇavaṃ orimatīraṃ sāsaṅkaṃ sappaṭibhayaṃ pārimatīraṃ khemaṃ appaṭibhayaṃ na cāssa nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya tassa evamassa ayaṃ kho mahā udakaṇṇavo orimatīraṃ sāsaṅkaṃ sappaṭibhayaṃ pārimatīraṃ khemaṃ appaṭibhayaṃ natthi ca nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya yannūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyyanti. {280.1} Atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya tassa [1]- uttiṇṇassa 2- pāragatassa evamassa bahukāro kho me ayaṃ kullo imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo yannūnāhaṃ imaṃ kullaṃ sīse 3- vā āropetvā @Footnote: 1 Ma. purisassa. 2 Yu. tiṇṇassa. 3 Ma. thale vā ussādetvā udake vā @opilāpetvā.

--------------------------------------------------------------------------------------------- page271.

Khandhe vā paccāropetvā yenakāmaṃ pakkameyyanti . taṃ kiṃ maññatha bhikkhave api nu so puriso evaṃkārī tasmiṃ kulle kiccakārī assāti . no hetaṃ bhante . kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa . idha bhikkhave tassa purisassa [1]- pāragatassa evamassa bahukāro kho me ayaṃ kullo imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo yannūnāhaṃ imaṃ kullaṃ thale vā ussāpetvā 2- udake vā opilāpetvā yenakāmaṃ pakkameyyanti . evaṃkārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa . evameva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya kullūpamaṃ vo bhikkhave dhammaṃ desitaṃ ājānantehi dhammāpi vo pahātabbā pageva adhammā. [281] Chayimāni bhikkhave diṭṭhiṭṭhānāni . katamāni cha . Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ etaṃ mama esohamasmi eso me attāti samanupassati vedanaṃ etaṃ mama esohamasmi eso me attāti samanupassati saññaṃ etaṃ mama esohamasmi eso me attāti samanupassati saṅkhāre etaṃ mama esohamasmi @Footnote: 1 Yu. tiṇṇassa. Sī. Yu. ussāretvā. 2 Ma. usasādetvā.

--------------------------------------------------------------------------------------------- page272.

Eso me attāti samanupassati yampidaṃ 1- diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi etaṃ mama esohamasmi eso me attāti samanupassati yampidaṃ 2- diṭṭhiṭṭhānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti tampi etaṃ mama esohamasmi eso me attāti samanupassati. {281.1} Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto rūpaṃ netaṃ mama nesohamasmi na meso attāti samanupassati vedanaṃ netaṃ mama nesohamasmi na meso attāti samanupassati saññaṃ netaṃ mama nesohamasmi na meso attāti samanupassati saṅkhāre netaṃ mama nesohamasmi na meso attāti samanupassati yampidaṃ 3- diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi netaṃ mama nesohamasmi na meso attāti samanupassati yampidaṃ 3- diṭṭhiṭṭhānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti tampi netaṃ mama nesohamasmi na meso attāti samanupassati so evaṃ samanupassanto asati na paritassatīti. [282] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca siyā nu kho bhante bahiddhā asati paritassanāti . siyā bhikkhūti @Footnote:1-2-3 Po. Ma. yampi taṃ.

--------------------------------------------------------------------------------------------- page273.

Bhagavā avoca idha bhikkhu ekaccassa evaṃ hoti ahu vata me taṃ vata me natthi siyā vata me taṃ vatāhaṃ na labhāmīti so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti. {282.1} Siyā pana bhante bahiddhā asati aparitassanāti . Siyā bhikkhūti bhagavā avoca idha bhikkhu ekaccassa na evaṃ hoti ahu vata me taṃ vata me natthi siyā vata me taṃ vatāhaṃ na labhāmīti so na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti. {282.2} Siyā nu kho bhante ajjhattaṃ asati paritassanāti . Siyā bhikkhūti bhagavā avoca idha bhikkhu ekaccassa evaṃ diṭṭhi hoti so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti so suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna- pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. {282.3} Tassevaṃ hoti ucchijjissāmi nāmassu vinassissāmi nāmassu nassu nāma bhavissāmīti so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotīti . siyā 1- pana bhante ajjhattaṃ asati aparitassanāti. Siyā @Footnote: 1 Po. siyā nukho bhante.

--------------------------------------------------------------------------------------------- page274.

Bhikkhūti bhagavā avoca idha bhikkhave ekaccassa na evaṃ diṭṭhi hoti so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti so suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna- pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa . tassa na evaṃ hoti ucchijjissāmi nāmassu vinassissāmi nāmassu nassu nāma bhavissāmīti so na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti. [283] Taṃ 1- bhikkhave pariggahaṃ pariggaṇheyyātha yvāssa 2- pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva tiṭṭheyya 3- passatha no tumhe bhikkhave taṃ pariggahaṃ yvāssa 2- pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva tiṭṭheyyāti . No hetaṃ bhante . sādhu bhikkhave ahampi kho taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa 2- pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva tiṭṭheyya. {283.1} Taṃ bhikkhave attavādupādānaṃ upādiyetha yassa 4- attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparideva- dukkhadomanassupāyāsā passatha no tumhe bhikkhave taṃ @Footnote: 1 Po. tañca bhikkhave. 2 Po. yavāssu pariggaho. 3 Po. tiṭṭheyyāti. @4 Sī. Yu. yaṃ assa.

--------------------------------------------------------------------------------------------- page275.

Attavādupādānaṃ yassa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . no hetaṃ bhante . sādhu bhikkhave ahampi kho taṃ bhikkhave attavādupādānaṃ na samanupassāmi yassa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkha- domanassupāyāsā. {283.2} Taṃ bhikkhave diṭṭhinissayaṃ nissayetha yassa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yassa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . no hetaṃ bhante . sādhu bhikkhave ahampi kho taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yassa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. [284] Attani vā bhikkhave sati attaniyaṃ meti assāti . Evaṃ bhante . attaniye vā bhikkhave sati attā meti assāti. Evaṃ bhante . attani ca bhikkhave attaniye 1- ca saccato thetato anupalabbhiyamāne yampidaṃ 2- diṭṭhiṭṭhānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti nanāyaṃ bhikkhave kevalo paripūro bāladhammoti . Kiñhi no siyā bhante kevalo hi 3- bhante 4- paripūro bāladhammoti. Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ @Footnote: 1 Po. attaniyeva saccato thetato ca. 2 Po. Ma. yampitaṃ. @3-4 Sī. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page276.

Bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kiṃ maññatha bhikkhave vedanā .pe. saññā ... Saṅkhārā ... Viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. {284.1} No hetaṃ bhante . tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yākāci vedanā .pe. yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. [285] Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi 1- nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ 2- virajjati virāgā @Footnote: 1 Sī. Ma. Yu. pañcasu ṭhānesu pisaddo na dissati. 2 Ma. nibbidā.

--------------------------------------------------------------------------------------------- page277.

Vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti 1- . ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho itipi saṅkiṇṇaparikkho itipi abbhūḷhesiko itipi niraggaḷo itipi ariyo pannaddhajo pannabhāro visaṃyutto itipi. {285.1} Kathañca bhikkhave bhikkhu ukkhittapaligho hoti . idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti. {285.2} Kathañca bhikkhave bhikkhu saṅkiṇṇaparikkho hoti . idha bhikkhave bhikkhuno ponobbhaviko jātisaṅkhāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikkho hoti. {285.3} Kathañca bhikkhave bhikkhu abbhūḷhesiko hoti . idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā evaṃ kho bhikkhave bhikkhu abbhūḷhesiko hoti . kathañca bhikkhave bhikkhu niraggaḷo hoti . idha bhikkhave bhikkhuno pañcorambhāgiyāni saññojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni evaṃ kho bhikkhave bhikkhu niraggaḷo hoti. {285.4} Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti . idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato @Footnote: 1 Po. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page278.

Anabhāvaṅgato āyatiṃ anuppādadhammo evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti. [286] Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesantā nādhigacchanti idaṃ nissitaṃ tathāgatassa viññāṇanti taṃ kissa hetu diṭṭhevāhaṃ bhikkhave dhamme tathāgataṃ ananuvajjoti 1- vadāmi . Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti venayiko samaṇo gotamo sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti . yathā cāhaṃ bhikkhave na yathā cāhaṃ na vadāmi tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti venayiko samaṇo gotamo sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti . pubbe cāhaṃ bhikkhave etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ. {286.1} Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti vihesenti ghaṭṭenti 2- tatra bhikkhave tathāgatassa na hoti āghāto na appaccayo na cetaso anabhinandi 3- . Tatra ce bhikkhave pare tathāgataṃ sakkaronti garukaronti mānenti pūjenti tatra bhikkhave tathāgatassa na hoti ānando na somanassaṃ [4]- cetaso ubbilāvitattaṃ. Tatra ce bhikkhave @Footnote: 1 Ma. ananuvijjo. Yu. ananuvejjoti vadāmi. 2 Sī. Ma. Yu. vihesenti ghaṭṭentīti @ime pāṭhā na dissanti. 3 Sī. Ma. Yu. anabhiraddhi. 4 Ma. Yu. nasaddo dissati.

--------------------------------------------------------------------------------------------- page279.

Pare tathāgataṃ sakkaronti garukaronti mānenti pūjenti tatra bhikkhave tathāgatassa evaṃ hoti yaṃ kho idaṃ pubbe pariññātaṃ tattha me evarūpā kārā karīyantīti. [287] Tasmātiha bhikkhave tumhe cepi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viheseyyuṃ ghaṭṭeyyuṃ 1- tatra tumhehi na āghāto na appaccayo na cetaso abhinandi 2- karaṇīyā . tasmātiha bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ . tasmātiha bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra tumhākaṃ evamassa yaṃ kho idaṃ pubbe pariññātaṃ tattha no 3- evarūpā kārā karīyantīti . tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. {287.1} Kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . Vedanā bhikkhave na tumhākaṃ taṃ pajahatha sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati . saññā bhikkhave na tumhākaṃ taṃ pajahatha sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati . saṅkhārā bhikkhave na tumhākaṃ te pajahatha te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti . viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . taṃ kiṃ maññatha bhikkhave @Footnote: 1 Ma. ghaṭṭeyyunti pāṭho natthi. Yu. viheseyyuṃ ghaṭṭeyyunti ime pāṭhā na @disasanti. 2 Sī. Ma. Yu. anabhiraddhi. 3 Po. Ma. me.

--------------------------------------------------------------------------------------------- page280.

Yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya api nu tumhākaṃ evamassa amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti . no hetaṃ bhante taṃ kissa hetu na hi no etaṃ bhante attā vā attaniyaṃ vāti. {287.2} Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . vedanā bhikkhave .pe. saññā bhikkhave .pe. saṅkhārā bhikkhave .pe. viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. [288] Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā vaṭṭantesaṃ natthi paññāpanāya . evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ pañcorambhāgiyāni saññojanāni pahīnāni sabbe te opapātikā

--------------------------------------------------------------------------------------------- page281.

Tattha parinibbāyino anāvattidhammā tasmā lokā . evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ tīṇi saññojanāni pahīnāni rāgadosamohatanubhūtā sabbe te sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. {288.1} Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ tīṇi saññojanāni pahīnāni sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā. {288.2} Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā. {288.3} Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanāti. Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 12 page 261-281. https://84000.org/tipitaka/read/roman_read.php?B=12&A=5284&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=5284&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=274&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=274              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]