ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Dvedhāvitakkasuttaṃ
     [251]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [252]   Bhagavā   etadavoca   pubbeva   me  bhikkhave  sambodhā
anabhisambuddhassa  bodhisattasseva  sato  etadahosi  yannūnāhaṃ  dvedhā  1-
katvā   dvedhā   katvā  vitakke  vihareyyanti  so  kho  ahaṃ  bhikkhave
yo  cāyaṃ  kāmavitakko  yo  ca  byāpādavitakko  yo  ca  vihiṃsāvitakko
imaṃ  ekaṃ  bhāgamakāsiṃ  yo  cāyaṃ nekkhammavitakko yo ca abyāpādavitakko
yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgamakāsiṃ.
     {252.1}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa   viharato   uppajjati   kāmavitakko   so   evaṃ   pajānāmi
uppanno  kho  me  ayaṃ  kāmavitakko so ca kho attabyābādhāyapi saṃvattati
parabyābādhāyapi   saṃvattati   ubhayabyābādhāyapi   saṃvattati   paññānirodhiko
vighātapakkhiko     anibbānasaṃvattaniko     attabyābādhāya     saṃvattatītipi
me    bhikkhave    paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya
saṃvattatītipi  me  bhikkhave  paṭisañcikkhato  abbhatthaṃ  gacchati  ubhayabyābādhāya
saṃvattatītipi       me       bhikkhave       paṭisañcikkhato      abbhatthaṃ
@Footnote: 1 Sī. Yu. dvidhāti pāṭho dissati.
Gacchati      paññānirodhiko      vighātapakkhiko     anibbānasaṃvattanikotipi
me   bhikkhave   paṭisañcikkhato   abbhatthaṃ   gacchati   .   so   kho  ahaṃ
bhikkhave  uppannuppannaṃ  kāmavitakkaṃ  pajjahameva  vinodanameva 1- byantameva
naṃ akāsiṃ.
     {252.2}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa    viharato   uppajjati   byāpādavitakko   .pe.   uppajjati
vihiṃsāvitakko  so  evaṃ  pajānāmi  uppanno  kho  me ayaṃ vihiṃsāvitakko
so   ca   kho   attabyābādhāyapi   saṃvattati   parabyābādhāyapi  saṃvattati
ubhayabyābādhāyapi       saṃvattati      paññānirodhiko      vighātapakkhiko
anibbānasaṃvattaniko     attabyābādhāya    saṃvattatītipi    me    bhikkhave
paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya   saṃvattatītipi   me
bhikkhave      paṭisañcikkhato     abbhatthaṃ     gacchati     ubhayabyābādhāya
saṃvattatītipi     me     bhikkhave     paṭisañcikkhato    abbhatthaṃ    gacchati
paññānirodhiko    vighātapakkhiko    anibbānasaṃvattanikotipi   me   bhikkhave
paṭisañcikkhato  abbhatthaṃ  gacchati  .  so  kho  ahaṃ  bhikkhave  uppannuppannaṃ
vihiṃsāvitakkaṃ pajjahameva vinodanameva byantameva naṃ akāsiṃ.
     {252.3}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi
anuvicāreti    pahāsi   nekkhammavitakkaṃ   kāmavitakkaṃ   bahulamakāsi   tassa
@Footnote: 1 Sī. Yu. pajjahāmeva vinodemeva iti ime pāṭhā dissanti. pajjahimeva
@vinodanimevāti amhākaṃ ruci.
Taṃ   kāmavitakkāya   cittaṃ   namati   .   byāpādavitakkaṃ   ce   bhikkhave
bhikkhu  ...  .  vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti
pahāsi     avihiṃsāvitakkaṃ     vihiṃsāvitakkaṃ     bahulamakāsi    tassa    taṃ
vihiṃsāvitakkāya   cittaṃ   namati  .  seyyathāpi  bhikkhave  vassānaṃ  pacchime
māse  saradasamaye  kiṭṭhasambādhe  gopālako  gāvo  rakkheyya so [1]-
gāvo   tato  tato  daṇḍena  ākoṭṭeyya  paṭikoṭṭeyya  sanniruddheyya
sannivāreyya.
     {252.4}  Taṃ  kissa  hetu  .  passati  hi  so bhikkhave gopālako
tatonidānaṃ   vadhaṃ  vā  bandhaṃ  vā  jāniṃ  vā  garahaṃ  vā  evameva  kho
ahaṃ   bhikkhave   addasaṃ   akusalānaṃ  dhammānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
kusalānaṃ    dhammānaṃ   nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ   tassa   mayhaṃ
bhikkhave   evaṃ   appamattassa  ātāpino  pahitattassa  viharato  uppajjati
nekkhammavitakko   so   evaṃ   pajānāmi   uppanno   kho   me   ayaṃ
nekkhammavitakko   so   ca   kho   neva   attabyābādhāya  saṃvattati  na
parabyābādhāya   saṃvattati   na   ubhayabyābādhāya   saṃvattati  paññāvuḍḍhiko
avighātapakkhiko     nibbānasaṃvattaniko     rattiñcepi     naṃ     bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.5}  Divasañcepi  naṃ  bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva
tatonidānaṃ  bhayaṃ  samanupassāmi  .  rattindivañcepi  naṃ bhikkhave anuvitakkeyyaṃ
anuvicāreyyaṃ  neva  tatonidānaṃ  bhayaṃ  samanupassāmi . Apica kho me aticiraṃ
anuvitakkayato    anuvicārayato    kāyo    kilameyya   kāye   kilante
@Footnote: 1 Ma. Yu. tā.
Cittaṃ  ohaññeyya  1-  ohate  citte  ārā  cittaṃ  samādhimhāti  so
kho  ahaṃ  bhikkhave  ajjhattameva  cittaṃ  saṇṭhapemi  sannisīdemi  2- ekodiṃ
karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ ugghāṭīti 3-. Tassa
mayhaṃ   bhikkhave   evaṃ   appamattassa   ātāpino   pahitattassa  viharato
uppajjati     abyāpādavitakko    .pe.    uppajjati    avihiṃsāvitakko
so  evaṃ  pajānāmi  uppanno  kho  me  ayaṃ  avihiṃsāvitakko so ca kho
neva    attabyābādhāya   saṃvattati   na   parabyābādhāya   saṃvattati   na
ubhayabyābādhāya       saṃvattati       paññāvuḍḍhiko      avighātapakkhiko
nibbānasaṃvattaniko      rattiñcepi     naṃ     bhikkhave     anuvitakkeyyaṃ
anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.6}   Divasañcepi   naṃ  bhikkhave  anuvitakkeyyaṃ  anuvicāreyyaṃ
neva   tatonidānaṃ   bhayaṃ   samanupassāmi   .  rattindivañcepi  naṃ  bhikkhave
anuvitakkeyyaṃ   anuvicāreyyaṃ   neva   tatonidānaṃ   bhayaṃ  samanupassāmi .
Apica   kho   me  aticiraṃ  anuvitakkayato  anuvicārayato  kāyo  kilameyya
kāye   kilante   cittaṃ   ohaññeyya   ohate   citte  ārā  cittaṃ
samādhimhāti   so   kho   ahaṃ   bhikkhave   ajjhattameva  cittaṃ  saṇṭhapemi
sannisīdemi  ekodiṃ  karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ
ugghāṭīti.
     {252.7}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā  tathā  nati  hoti  cetaso  .  nekkhammavitakkaṃ  ce  bhikkhave  bhikkhu
bahulamanuvitakketi anuvicāreti
@Footnote: 1 Sī. Yu. ūhaññeyya. 2 Ma. Yu. sannisādemi. 3 Sī. Yu. ūhanīti.
Pahāsi  kāmavitakkaṃ  nekkhammavitakkaṃ  bahulamakāsi  tassa  taṃ nekkhammavitakkāya
cittaṃ  namati  .  abyāpādavitakkaṃ  ce  bhikkhave bhikkhu .... Avihiṃsāvitakkaṃ
ce   bhikkhave   bhikkhu  bahulamanuvitakketi  anuvicāreti  pahāsi  vihiṃsāvitakkaṃ
avihiṃsāvitakkaṃ   bahulamakāsi   tassa   taṃ  avihiṃsāvitakkāya  cittaṃ  namati .
Seyyathāpi  bhikkhave  gimhānaṃ  pacchime  māse sabbapassesu gāmantasambhavesu
gopālako   gāvo  rakkheyya  tassa  rukkhamūlagatassa  vā  abbhokāsagatassa
vā  satikaraṇīyameva  hoti etā gāvoti evameva kho bhikkhave satikaraṇīyameva
ahosi ete dhammāti.
     [253]   Āraddhaṃ  kho  pana  me  bhikkhave  viriyaṃ  ahosi  asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   passaddho   kāyo   asāraddho  samāhitaṃ
cittaṃ   ekaggaṃ   so   kho   ahaṃ   bhikkhave  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   vihāsiṃ   .   vitakkavicārānaṃ   vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso    ekodibhāvaṃ    avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .... Catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {253.1}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmesiṃ    so    anekavihitaṃ
pubbenivāsaṃ  anussarāmi  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarāmi  .  ayaṃ
Kho   me   bhikkhave   rattiyā   paṭhame  yāme  paṭhamā  vijjā  adhigatā
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
     {253.2}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ  so  dibbena  cakkhunā  visuddhena
atikkantamānusakena  satte  passāmi  cavamāne  upapajjamāne  .pe. Ime
vata   bhonto  sattā  kāyaduccaritena  samannāgatā  .pe.  iti  dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmi   .  ayaṃ  kho  me  bhikkhave  rattiyā
majjhime   yāme   dutiyā   vijjā   adhigatā   avijjā   vihatā  vijjā
uppannā   tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa
ātāpino pahitattassa viharato.
     {253.3}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese  mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya
cittaṃ  abhininnāmesiṃ  so  idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti
yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ
Ayaṃ    āsavanirodhoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   tassa   me   evaṃ   jānato   evaṃ
passato   kāmāsavāpi   cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ  vimuccittha
avijjāsavāpi     cittaṃ     vimuccittha    vimuttasmiṃ    vimuttamiti    ñāṇaṃ
ahosi    khīṇā    jāti    vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti    abbhaññāsiṃ   .   ayaṃ   kho   me   bhikkhave   rattiyā
pacchime   yāme   tatiyā   vijjā   adhigatā   avijjā   vihatā  vijjā
uppannā   tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa
ātāpino pahitattassa viharato.
     [254]   Seyyathāpi   bhikkhave   araññe   pavane   mahantaṃ  ninnaṃ
pallalaṃ   tamenaṃ   mahā  migasaṅgho  upanissāya  vihareyya  tassa  kocideva
puriso    uppajjeyya    anatthakāmo    ahitakāmo    ayogakkhemakāmo
so  yvāssa  maggo  khemo  sovatthiko  pītigamanīyo  taṃ  maggaṃ  pidaheyya
vivareyya   kummaggaṃ   odaheyya   okacaraṃ  ṭhapeyya  okacārikaṃ  evañhi
so   bhikkhave   mahā   migasaṅgho   aparena  samayena  anayabyasanaṃ  tanuttaṃ
āpajjeyya  .  tasseva  kho  pana  bhikkhave  mahato  migasaṅghassa kocideva
puriso    uppajjeyya    atthakāmo   hitakāmo   yogakkhemakāmo   so
yvāssa   maggo   khemo   sovatthiko   pītigamanīyo  taṃ  maggaṃ  vivareyya
pidaheyya    kummaggaṃ    ohaneyya    okacaraṃ    nāseyya   okacārikaṃ
evañhi      so      bhikkhave      mahā      migasaṅgho     aparena
@Footnote: 1 Po. anatthaṃ.
Samayena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
     {254.1}  Upamā  kho me ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha  attho  mahantaṃ  ninnaṃ  pallalanti  kho  bhikkhave  kāmānametaṃ
adhivacanaṃ  .  mahā  migasaṅghoti  kho  bhikkhave sattānametaṃ adhivacanaṃ. Puriso
anatthakāmo   ahitakāmo   ayogakkhemakāmoti   kho  bhikkhave  mārassetaṃ
pāpimato    adhivacanaṃ   .   kummaggoti   kho   bhikkhave   aṭṭhaṅgikassetaṃ
micchāmaggassa    adhivacanaṃ    seyyathīdaṃ    micchādiṭṭhiyā   micchāsaṅkappassa
micchāvācāya     micchākammantassa     micchāājīvassa    micchāvāyāmassa
micchāsatiyā  micchāsamādhissa  .  okacaroti  kho  bhikkhave  nandirāgassetaṃ
adhivacanaṃ  .  okacārikāti  kho  bhikkhave  avijjāyetaṃ  adhivacanaṃ . Puriso
atthakāmo   hitakāmo   yogakkhemakāmoti   kho   bhikkhave  tathāgatassetaṃ
adhivacanaṃ   arahato   sammāsambuddhassa  .  maggo  1-  khemo  sovatthiko
pītigamanīyoti   kho   bhikkhave   ariyassetaṃ  aṭṭhaṅgikassa  maggassa  adhivacanaṃ
seyyathīdaṃ   sammādiṭṭhiyā  sammāsaṅkappassa  sammāvācāya  sammākammantassa
sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
     [255]  Iti  kho  bhikkhave  vivaṭo  mayā  khemo maggo sovatthiko
pītigamanīyo     pihito     kummaggo    ohato    okacaro    nāsitā
okacārikā   .   yaṃ   bhikkhave   satthārā  karaṇīyaṃ  sāvakānaṃ  hitesinā
anukampakena   anukampaṃ   upādāya   kataṃ   vo   taṃ   mayā  .  etāni
@Footnote: 1 Ma. Yu. khemo maggo.
Bhikkhave   rukkhamūlāni   etāni   suññāgārāni   jhāyatha   bhikkhave   mā
pamādattha   mā   pacchā   vippaṭisārino  ahuvattha  .  ayaṃ  vo  amhākaṃ
anusāsanīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 232-240. https://84000.org/tipitaka/read/roman_read.php?B=12&A=4701              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=4701              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=251&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=251              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10320              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10320              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]