ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page220.

Madhupiṇḍikasuttaṃ [243] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi . Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya mahāvanaṃ ajjhogāhetvā veluvalaṭṭhikāya mūle divāvihāraṃ nisīdi . daṇḍapāṇipi kho sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami mahāvanaṃ ajjhogāhetvā yena veluvalaṭṭhikā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi. {243.1} Ekamantaṃ ṭhito kho daṇḍapāṇi sakko bhagavantaṃ etadavoca kiṃvādī samaṇo kimakkhāyīti. Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentīti evaṃvādī kho ahaṃ āvuso evamakkhāyīti . evaṃ vutte daṇḍapāṇi sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ

--------------------------------------------------------------------------------------------- page221.

Nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi. [244] Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi idhāhaṃ bhikkhave pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisiṃ kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkamiṃ divāvihārāya mahāvanaṃ ajjhogāhetvā veluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. {244.1} Daṇḍapāṇipi kho bhikkhave sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami mahāvanaṃ ajjhogāhetvā yena veluvalaṭṭhikā yenāhaṃ tenupasaṅkami upasaṅkamitvā mama saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho bhikkhave daṇḍapāṇi sakko maṃ etadavoca kiṃvādī samaṇo kimakkhāyīti evaṃ vutte ahaṃ bhikkhave daṇḍapāṇiṃ sakkaṃ etadavocaṃ yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentīti 1- evaṃvādī kho ahaṃ āvuso evamakkhāyīti . evaṃ vutte bhikkhave daṇḍapāṇi sakko @Footnote: 1 Ma. Yu. nānusenti.

--------------------------------------------------------------------------------------------- page222.

Sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmīti. [245] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kiṃvādī pana bhante bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati kathaṃ 1- pana bhante kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentīti . yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ esevanto rāganusayānaṃ esevanto paṭighānusayānaṃ esevanto diṭṭhānusayānaṃ esevanto vicikicchānusayānaṃ esevanto mānānusayānaṃ esevanto bhavarāgānusayānaṃ esevanto avijjānusayānaṃ esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvapesuñña- musāvādānaṃ 2- etthete pāpakā akusalā dhammā aparisesā nirujjhantīti . idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. [246] Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti ettha ce natthi @Footnote: 1 Ma. Yu. kathaṇca pana. 2 Po. Ma. tuvaṃtuvaṃ. Yu. tuvantuva.

--------------------------------------------------------------------------------------------- page223.

Abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ esevanto rāgānusayānaṃ esevanto paṭighānusayānaṃ esevanto vicikicchānusayānaṃ esevanto mānānusayānaṃ esevanto bhavarāgānusayānaṃ esevanto avijjānusayānaṃ esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva- pesuññamusāvādānaṃ etthete pāpakā akusalā dhammā aparisesā nirujjhantīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {246.1} Atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. {246.2} Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ idaṃ kho no āvuso kaccāna bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti

--------------------------------------------------------------------------------------------- page224.

Ettha ca natthi abhinanditabbaṃ .pe. etthete pāpakā akusalā dhammā aparisesā nirujjhantīti tesaṃ no āvuso kaccāna amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti ettha ce natthi abhinanditabbaṃ .pe. etthete pāpakā akusalā dhammā aparisesā nirujjhantīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti tesaṃ no āvuso kaccāna amhākaṃ etadahosi ayaṃ kho āvuso āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti vibhajatāyasmā mahākaccānoti. [247] Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ

--------------------------------------------------------------------------------------------- page225.

Atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha so hāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha yathā no bhagavā byākareyya tathā naṃ dhāreyyāthāti. {247.1} Addhāvuso kaccāna bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma yathā no bhagavā byākareyya tathā naṃ dhāreyyāma apicāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ vibhajatāyasmā mahākaccāno agarukaritvāti 1- . [248] Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ . Āyasmā mahākaccāno etadavoca yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā @Footnote: 1 Ma. agaruṃ katvāti.

--------------------------------------------------------------------------------------------- page226.

Samudācaranti ettha ce natthi abhinanditabbaṃ .pe. etthete pāpakā akusalā dhammā aparisesā nirujjhantīti imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā yaṃ vedeti taṃ sañjānāti yaṃ sañjānāti taṃ vitakketi yaṃ vitakketi taṃ papañceti yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. {248.1} Sotañcāvuso paṭicca sadde ca uppajjati sotaviññāṇaṃ .pe. ghānañcāvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṃ ... . jivhañcāvuso paṭicca rase ca uppajjati jivhāviññāṇaṃ ... . kāyañcāvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ ... . manañcāvuso paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā yaṃ vedeti taṃ sañjānāti yaṃ sañjānāti taṃ vitakketi yaṃ vitakketi taṃ papañceti yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu . so vatāvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati vedanāpaññattiyā

--------------------------------------------------------------------------------------------- page227.

Sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. {248.2} So vatāvuso sotasmiṃ sati sadde sati .... Ghānasmiṃ sati gandhe sati ... . jivhāya sati rase sati ... . kāyasmiṃ sati phoṭṭhabbe sati ... . manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. {248.3} So vatāvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati . so vatāvuso

--------------------------------------------------------------------------------------------- page228.

Sotasmiṃ asati sadde asati .pe. ghānasmiṃ asati gandhe asati .... Jivhāya asati rase asati .... Kāyasmiṃ asati phoṭṭhabbe asati .... Manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati vitakkapaññattiyā asati papañcasaññāsaṅkhā- samudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. {248.4} Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti ettha ce natthi abhinanditabbaṃ .pe. etthete pāpakā akusalā dhammā aparisesā nirujjhantīti imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi . ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha yathā no bhagavā byākaroti tathā naṃ dhāreyyāthāti. [249] Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu

--------------------------------------------------------------------------------------------- page229.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yaṃ 1- kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho yatonidānaṃ bhikkhu purisaṃ papañca saññāsaṅkhā samudācaranti ettha ce natthi abhinanditabbaṃ .pe. Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti. {249.1} Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ esevanto rāgānusayānaṃ esevanto paṭighānusayānaṃ esevanto diṭṭhānusayānaṃ esevanto vicikicchānusayānaṃ esevanto mānānusayānaṃ esevanto bhavarāgānusayānaṃ esevanto avijjānusayānaṃ esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva- pesuññamusāvādānaṃ etthete pāpakā akusalā dhammā aparisesā nirujjhantīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {249.2} Tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā @Footnote: 1 Yu. idaṃ kho noti.

--------------------------------------------------------------------------------------------- page230.

Mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimha upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha . tesaṃ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhattoti . paṇḍito bhikkhave mahākaccāno mahāpañño bhikkhave mahākaccāno mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evamevaṃ 1- byākareyyaṃ yathā taṃ mahākaccānena byākataṃ eso ceva etassa attho evañca naṃ dhārethāti. [250] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca seyyathāpi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya so yato yato sāyeyya labhetheva sāduṃ rasaṃ asecanakaṃ evameva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya labhetha ceva attamanataṃ labhetha ca cetaso pasādaṃ ko nāmāyaṃ bhante dhammapariyāyoti . Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ madhupiṇḍikapariyāyotveva naṃ dhārehīti. @Footnote: 1 Po. evameva.

--------------------------------------------------------------------------------------------- page231.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 12 page 220-231. https://84000.org/tipitaka/read/roman_read.php?B=12&A=4469&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=4469&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=243&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=243              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10149              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10149              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]