ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                       Madhupiṇḍikasuttaṃ
     [243]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya    pāvisi   .
Kapilavatthusmiṃ     piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto
yena   mahāvanaṃ   tenupasaṅkami   divāvihārāya   mahāvanaṃ  ajjhogāhetvā
veluvalaṭṭhikāya   mūle   divāvihāraṃ   nisīdi   .  daṇḍapāṇipi  kho  sakko
jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno  yena  mahāvanaṃ  tenupasaṅkami
mahāvanaṃ  ajjhogāhetvā  yena  veluvalaṭṭhikā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
     {243.1}  Ekamantaṃ  ṭhito  kho daṇḍapāṇi sakko bhagavantaṃ etadavoca
kiṃvādī  samaṇo kimakkhāyīti. Yathāvādī kho āvuso sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   na   kenaci
loke   viggayha   tiṭṭhati   yathā   ca   pana  kāmehi  visaṃyuttaṃ  viharantaṃ
taṃ    brāhmaṇaṃ    akathaṃkathiṃ   chinnakukkuccaṃ   bhavābhave   vītataṇhaṃ   saññā
nānusentīti  evaṃvādī  kho  ahaṃ  āvuso  evamakkhāyīti  .  evaṃ vutte
daṇḍapāṇi   sakko   sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā  tivisākhaṃ
Nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
     [244]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena   nigrodhārāmo   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane
nisīdi   .   nisajja   kho   bhagavā   bhikkhū   āmantesi  idhāhaṃ  bhikkhave
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya
pāvisiṃ   kapilavatthusmiṃ   piṇḍāya   caritvā  pacchābhattaṃ  piṇḍapātapaṭikkanto
yena       mahāvanaṃ      tenupasaṅkamiṃ      divāvihārāya      mahāvanaṃ
ajjhogāhetvā veluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
     {244.1}    Daṇḍapāṇipi    kho   bhikkhave   sakko   jaṅghāvihāraṃ
anucaṅkamamāno   anuvicaramāno   yena   mahāvanaṃ   tenupasaṅkami   mahāvanaṃ
ajjhogāhetvā  yena  veluvalaṭṭhikā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā
mama  saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā daṇḍamolubbha
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   bhikkhave   daṇḍapāṇi
sakko   maṃ   etadavoca   kiṃvādī   samaṇo   kimakkhāyīti   evaṃ   vutte
ahaṃ   bhikkhave   daṇḍapāṇiṃ   sakkaṃ   etadavocaṃ   yathāvādī  kho  āvuso
sadevake   loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya   na   kenaci   loke   viggayha  tiṭṭhati   yathā  ca  pana
kāmehi    visaṃyuttaṃ    viharantaṃ   taṃ   brāhmaṇaṃ   akathaṃkathiṃ   chinnakukkuccaṃ
bhavābhave   vītataṇhaṃ   saññā   nānusentīti   1-   evaṃvādī   kho  ahaṃ
āvuso   evamakkhāyīti   .   evaṃ   vutte  bhikkhave  daṇḍapāṇi  sakko
@Footnote: 1 Ma. Yu. nānusenti.
Sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā   tivisākhaṃ   nalāṭikaṃ  nalāṭe
vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.
     [245]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kiṃvādī   pana   bhante   bhagavā   sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    na    kenaci   loke
viggayha   tiṭṭhati   kathaṃ  1-  pana  bhante  kāmehi  visaṃyuttaṃ  viharantaṃ  taṃ
brāhmaṇaṃ     akathaṃkathiṃ    chinnakukkuccaṃ    bhavābhave    vītataṇhaṃ    saññā
nānusentīti     .    yatonidānaṃ    bhikkhu    purisaṃ    papañcasaññāsaṅkhā
samudācaranti     ettha     ce     natthi    abhinanditabbaṃ    abhivaditabbaṃ
ajjhositabbaṃ    esevanto    rāganusayānaṃ   esevanto   paṭighānusayānaṃ
esevanto   diṭṭhānusayānaṃ   esevanto   vicikicchānusayānaṃ  esevanto
mānānusayānaṃ   esevanto  bhavarāgānusayānaṃ  esevanto  avijjānusayānaṃ
esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvapesuñña-
musāvādānaṃ   2-   etthete   pāpakā   akusalā  dhammā  aparisesā
nirujjhantīti   .   idamavoca   bhagavā  idaṃ  vatvāna  sugato  uṭṭhāyāsanā
vihāraṃ pāvisi.
     [246]  Atha  kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ   avibhajitvā   uṭṭhāyāsanā   vihāraṃ   paviṭṭho   yatonidānaṃ  bhikkhu
purisaṃ     papañcasaññāsaṅkhā     samudācaranti     ettha    ce    natthi
@Footnote: 1 Ma. Yu. kathaṇca pana. 2 Po. Ma. tuvaṃtuvaṃ. Yu. tuvantuva.
Abhinanditabbaṃ    abhivaditabbaṃ    ajjhositabbaṃ    esevanto   rāgānusayānaṃ
esevanto   paṭighānusayānaṃ   esevanto   vicikicchānusayānaṃ  esevanto
mānānusayānaṃ   esevanto  bhavarāgānusayānaṃ  esevanto  avijjānusayānaṃ
esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva-
pesuññamusāvādānaṃ   etthete   pāpakā   akusalā  dhammā  aparisesā
nirujjhantīti   ko   nu   kho   imassa   bhagavatā   saṅkhittena  uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
     {246.1}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ sabrahmacārīnaṃ
pahoti    cāyasmā    mahākaccāno    imassa    bhagavatā    saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ     vibhajituṃ     yannūna     mayaṃ     yenāyasmā     mahākaccāno
tenupasaṅkameyyāma   upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ   etamatthaṃ
paṭipuccheyyāmāti   .   atha  kho  te  bhikkhū  yenāyasmā  mahākaccāno
tenupasaṅkamiṃsu     upasaṅkamitvā    āyasmatā    mahākaccānena    saddhiṃ
sammodiṃsu    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ
nisīdiṃsu.
     {246.2}  Ekamantaṃ  nisinnā  kho te bhikkhū āyasmantaṃ mahākaccānaṃ
etadavocuṃ  idaṃ  kho  no  āvuso  kaccāna  bhagavā  saṅkhittena  uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho    yatonidānaṃ    bhikkhu   purisaṃ   papañcasaññāsaṅkhā   samudācaranti
Ettha   ca   natthi   abhinanditabbaṃ   .pe.  etthete  pāpakā  akusalā
dhammā   aparisesā   nirujjhantīti   tesaṃ  no  āvuso  kaccāna  amhākaṃ
acirapakkantassa   bhagavato   etadahosi   idaṃ   kho  no  āvuso  bhagavā
saṅkhittena    uddesaṃ    uddisitvā    vitthārena    atthaṃ   avibhajitvā
uṭṭhāyāsanā  vihāraṃ  paviṭṭho  yatonidānaṃ  bhikkhu  purisaṃ  papañcasaññāsaṅkhā
samudācaranti  ettha  ce  natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā
akusalā   dhammā   aparisesā  nirujjhantīti  ko  nu  kho  imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena   atthaṃ   vibhajeyyāti   tesaṃ  no  āvuso  kaccāna  amhākaṃ
etadahosi   ayaṃ   kho   āvuso   āyasmā  mahākaccāno  satthu  ceva
saṃvaṇṇito   sambhāvito   ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti   cāyasmā
mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ  yannūna  mayaṃ
yenāyasmā      mahākaccāno     tenupasaṅkameyyāma     upasaṅkamitvā
āyasmantaṃ    mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   vibhajatāyasmā
mahākaccānoti.
     [247]   Seyyathāpi   āvuso   puriso   sāratthiko   sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
mūlaṃ   atikkamma   khandhaṃ   sākhāpalāse   sāraṃ   pariyesitabbaṃ   maññeyya
evaṃ    sampadamidaṃ    āyasmantānaṃ   satthari   sammukhībhūte   taṃ   bhagavantaṃ
Atisitvā    amhe    etamatthaṃ   paṭipucchitabbaṃ   maññatha   so   hāvuso
bhagavā   jānaṃ   jānāti   passaṃ   passati  cakkhubhūto  ñāṇabhūto  dhammabhūto
brahmabhūto    vattā   pavattā   atthassa   ninnetā   amatassa   dātā
dhammasāmi    tathāgato    so   ceva   panetassa   kālo   ahosi   yaṃ
bhagavantaṃyeva   etamatthaṃ   paṭipuccheyyātha  yathā  no  bhagavā  byākareyya
tathā naṃ dhāreyyāthāti.
     {247.1}    Addhāvuso    kaccāna    bhagavā    jānaṃ   jānāti
passaṃ    passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā
pavattā   atthassa   ninnetā   amatassa   dātā   dhammasāmi   tathāgato
so   ceva   panetassa   kālo   ahosi   yaṃ   bhagavantaṃyeva   etamatthaṃ
paṭipuccheyyāma   yathā   no  bhagavā  byākareyya  tathā  naṃ  dhāreyyāma
apicāyasmā   mahākaccāno   satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena   atthaṃ   vibhajituṃ   vibhajatāyasmā   mahākaccāno
agarukaritvāti 1- .
     [248]   Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evamāvusoti  kho  te  bhikkhū  āyasmato  mahākaccānassa  paccassosuṃ .
Āyasmā   mahākaccāno   etadavoca   yaṃ   kho   no  āvuso  bhagavā
saṅkhittena  uddesaṃ  uddisitvā  vitthārena  atthaṃ avibhajitvā uṭṭhāyāsanā
vihāraṃ     paviṭṭho    yatonidānaṃ    bhikkhu    purisaṃ    papañcasaññāsaṅkhā
@Footnote: 1 Ma. agaruṃ katvāti.
Samudācaranti  ettha  ce  natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā
akusalā   dhammā   aparisesā   nirujjhantīti   imassa   kho  ahaṃ  āvuso
bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa
evaṃ   vitthārena   atthaṃ   ājānāmi   cakkhuñcāvuso  paṭicca  rūpe  ca
uppajjati     cakkhuviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   yaṃ   vedeti   taṃ   sañjānāti   yaṃ  sañjānāti  taṃ  vitakketi
yaṃ    vitakketi    taṃ    papañceti   yaṃ   papañceti   tatonidānaṃ   purisaṃ
papañcasaññāsaṅkhā   samudācaranti  atītānāgatapaccuppannesu  cakkhuviññeyyesu
rūpesu.
     {248.1}    Sotañcāvuso    paṭicca    sadde    ca   uppajjati
sotaviññāṇaṃ    .pe.   ghānañcāvuso   paṭicca   gandhe   ca   uppajjati
ghānaviññāṇaṃ   ...   .   jivhañcāvuso   paṭicca   rase   ca  uppajjati
jivhāviññāṇaṃ   ...  .  kāyañcāvuso  paṭicca  phoṭṭhabbe  ca  uppajjati
kāyaviññāṇaṃ   ...   .   manañcāvuso   paṭicca   dhamme   ca  uppajjati
manoviññāṇaṃ     tiṇṇaṃ     saṅgati     phasso    phassapaccayā    vedanā
yaṃ    vedeti   taṃ   sañjānāti   yaṃ   sañjānāti   taṃ   vitakketi   yaṃ
vitakketi  taṃ  papañceti  yaṃ  papañceti  tatonidānaṃ  purisaṃ papañcasaññāsaṅkhā
samudācaranti          atītānāgatapaccuppannesu         manoviññeyyesu
dhammesu  .  so  vatāvuso  cakkhusmiṃ  sati  rūpe  sati  cakkhuviññāṇe  sati
phassapaññattiṃ     paññāpessatīti    ṭhānametaṃ    vijjati    phassapaññattiyā
sati   vedanāpaññattiṃ  paññāpessatīti  ṭhānametaṃ  vijjati  vedanāpaññattiyā
Sati      saññāpaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
saññāpaññattiyā     sati    vitakkapaññattiṃ    paññāpessatīti    ṭhānametaṃ
vijjati     vitakkapaññattiyā     sati    papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati.
     {248.2}  So  vatāvuso  sotasmiṃ  sati sadde sati .... Ghānasmiṃ
sati  gandhe  sati  ...  .  jivhāya  sati  rase  sati  ...  .  kāyasmiṃ
sati  phoṭṭhabbe   sati  ...  .  manasmiṃ  sati  dhamme  sati  manoviññāṇe
sati       phassapaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
phassapaññattiyā        sati        vedanāpaññattiṃ       paññāpessatīti
ṭhānametaṃ      vijjati      vedanāpaññattiyā     sati     saññāpaññattiṃ
paññāpessatīti        ṭhānametaṃ        vijjati        saññāpaññattiyā
sati      vitakkapaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
vitakkapaññattiyā         sati         papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati.
     {248.3} So vatāvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe
     asati    phassapaññattiṃ    paññāpessatīti    netaṃ    ṭhānaṃ   vijjati
phassapaññattiyā  asati  vedanāpaññattiṃ  paññāpessatīti  netaṃ  ṭhānaṃ  vijjati
vedanāpaññattiyā   asati   saññāpaññattiṃ   paññāpessatīti   netaṃ   ṭhānaṃ
vijjati  saññāpaññattiyā  asati  vitakkapaññattiṃ  paññāpessatīti  netaṃ  ṭhānaṃ
vijjati     vitakkapaññattiyā    asati    papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti     netaṃ     ṭhānaṃ    vijjati    .    so    vatāvuso
Sotasmiṃ  asati  sadde  asati  .pe.  ghānasmiṃ  asati  gandhe asati ....
Jivhāya  asati  rase  asati  .... Kāyasmiṃ asati phoṭṭhabbe asati ....
Manasmiṃ    asati    dhamme    asati   manoviññāṇe   asati   phassapaññattiṃ
paññāpessatīti     netaṃ     ṭhānaṃ    vijjati    phassapaññattiyā    asati
vedanāpaññattiṃ   paññāpessatīti   netaṃ   ṭhānaṃ  vijjati  vedanāpaññattiyā
asati     saññāpaññattiṃ     paññāpessatīti     netaṃ    ṭhānaṃ    vijjati
saññāpaññattiyā        asati       vitakkapaññattiṃ       paññāpessatīti
netaṃ    ṭhānaṃ    vijjati    vitakkapaññattiyā   asati   papañcasaññāsaṅkhā-
samudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {248.4}   Yaṃ   kho   no  āvuso  bhagavā  saṅkhittena  uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
yatonidānaṃ   bhikkhu   purisaṃ   papañcasaññāsaṅkhā   samudācaranti  ettha  ce
natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā  akusalā dhammā aparisesā
nirujjhantīti   imassa   kho  ahaṃ  āvuso  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ
ājānāmi   .  ākaṅkhamānā  ca  pana  tumhe  āyasmanto  bhagavantaṃyeva
upasaṅkamitvā   etamatthaṃ   paṭipuccheyyātha  yathā  no  bhagavā  byākaroti
tathā naṃ dhāreyyāthāti.
     [249]   Atha  kho  te  bhikkhū  āyasmato  mahākaccānassa  bhāsitaṃ
abhinanditvā   anumoditvā   uṭṭhāyāsanā   yena   bhagavā  tenupasaṅkamiṃsu
Upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu   .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  1-  kho  no  bhante
bhagavā   saṅkhittena   uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā
uṭṭhāyāsanā    vihāraṃ    paviṭṭho   yatonidānaṃ   bhikkhu   purisaṃ   papañca
saññāsaṅkhā   samudācaranti   ettha   ce   natthi   abhinanditabbaṃ   .pe.
Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti.
     {249.1} Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  yatonidānaṃ  bhikkhu  purisaṃ
papañcasaññāsaṅkhā    samudācaranti    ettha    ce   natthi   abhinanditabbaṃ
abhivaditabbaṃ    ajjhositabbaṃ    esevanto    rāgānusayānaṃ   esevanto
paṭighānusayānaṃ   esevanto   diṭṭhānusayānaṃ  esevanto  vicikicchānusayānaṃ
esevanto   mānānusayānaṃ   esevanto   bhavarāgānusayānaṃ  esevanto
avijjānusayānaṃ    esevanto   daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva-
pesuññamusāvādānaṃ        etthete        pāpakā        akusalā
dhammā    aparisesā    nirujjhantīti   ko   nu   kho   imassa   bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena atthaṃ vibhajeyyāti.
     {249.2}    Tesaṃ    no   bhante   amhākaṃ   etadahosi   ayaṃ
kho      āyasmā     mahākaccāno     satthu     ceva     saṃvaṇṇito
sambhāvito     ca     viññūnaṃ      sabrahmacārīnaṃ    pahoti    cāyasmā
@Footnote: 1 Yu. idaṃ kho noti.
Mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena    atthaṃ    avibhattassa   vitthārena   atthaṃ   vibhajituṃ   yannūna
mayaṃ    yenāyasmā    mahākaccāno   tenupasaṅkameyyāma   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   .   atha  kho
mayaṃ   bhante   yenāyasmā   mahākaccāno  tenupasaṅkamimha  upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipucchimha  .  tesaṃ  no  bhante
āyasmatā   mahākaccānena   imehi   ākārehi  imehi  padehi  imehi
byañjanehi   attho   vibhattoti   .   paṇḍito   bhikkhave   mahākaccāno
mahāpañño    bhikkhave    mahākaccāno    mañcepi    tumhe    bhikkhave
etamatthaṃ   paṭipuccheyyātha  ahampi  taṃ  evamevaṃ  1-  byākareyyaṃ  yathā
taṃ   mahākaccānena   byākataṃ   eso   ceva  etassa  attho  evañca
naṃ dhārethāti.
     [250]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
seyyathāpi   bhante  puriso  jighacchādubbalyapareto  madhupiṇḍikaṃ  adhigaccheyya
so    yato    yato    sāyeyya   labhetheva   sāduṃ   rasaṃ   asecanakaṃ
evameva   kho  bhante  cetaso  bhikkhu  dabbajātiko  yato  yato  imassa
dhammapariyāyassa   paññāya   atthaṃ   upaparikkheyya  labhetha  ceva  attamanataṃ
labhetha   ca   cetaso   pasādaṃ  ko  nāmāyaṃ  bhante  dhammapariyāyoti .
Tasmātiha    tvaṃ   ānanda   imaṃ   dhammapariyāyaṃ   madhupiṇḍikapariyāyotveva
naṃ dhārehīti.
@Footnote: 1 Po. evameva.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 220-231. https://84000.org/tipitaka/read/roman_read.php?B=12&A=4469              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=4469              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=243&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=243              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10149              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10149              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]