ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page21.

Dhammadāyādasuttaṃ [20] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [21] Bhagavā etadavoca dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādāti . tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā tumhepi tena ādissā 1- bhaveyyātha āmisadāyādā satthu sāvakā viharanti no dhammadāyādāti . ahampi tena ādisso bhaveyyaṃ āmisadāyādā satthu sāvakā viharanti no dhammadāyādāti . tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā tumhepi tena na ādissā bhaveyyātha dhammadāyādā satthu sāvakā viharanti no āmisadāyādāti . ahampi tena na ādisso bhaveyyaṃ dhammādāyādā satthu sāvakā viharanti no āmisadāyādāti . Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā atthi me tumhesu anukampā kinti me sāvakā dhammādāyādā bhaveyyuṃ no āmisadāyādāti. [22] Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo @Footnote: 1 Ma. ādiyā.

--------------------------------------------------------------------------------------------- page22.

Pariyosito suhito yāvadattho siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo 1- . atha dve bhikkhū āgaccheyyuṃ jighacchādubbalyaparetā 2- tyāhaṃ evaṃ vadeyyaṃ ahaṃ khomhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍiyadhammo sace ākaṅkhatha bhuñjatha sace 3- tumhe na bhuñjissatha idānāhaṃ apaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmīti . tatthekassa 4- bhikkhuno evamassa bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo sace mayaṃ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati vuttaṃ kho panetaṃ bhagavatā dhammadāyādā me bhikkhave bhavatha mā āmisadāyādāti āmisaññataraṃ kho panetaṃ yadidaṃ piṇḍapāto yannūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā imināva jighacchādubbalyena evaṃ imaṃ rattindivaṃ vītināmeyyanti. {22.1} So taṃ piṇḍapātaṃ abhuñjitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya . atha dutiyassa bhikkhuno evamassa bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo sace mayaṃ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati @Footnote: 1 Ma. chaḍḍanīyadhammo . 2 Sī. jighacchādubballaparetā. Yu. ...dubbala.... @3 Ma. no ce tumhe bhuñjissatha . 4 Ma. Yu. tatrekassa.

--------------------------------------------------------------------------------------------- page23.

Appāṇake vā udake opilāpessati yannūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā 1- evaṃ imaṃ rattindivaṃ vītināmeyyanti . so taṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya . kiñcāpi so bhikkhave bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya. {22.2} Atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca . taṃ kissa hetu . Tañhi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṃvattissati . Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādāti . idamavoca bhagavā idaṃ vatvāna 2- sugato uṭṭhāyāsanā vihāraṃ pāvisi. [23] Tatra kho āyasmā sārīputto acirapakkantassa bhagavato bhikkhū āmantesi āvuso bhikkhavoti . āvusoti te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantīti . dūratopi kho mayaṃ āvuso @Footnote: 1 Sī. Yu. paṭivinetvā . 2 Sī. Yu. vatvā.

--------------------------------------------------------------------------------------------- page24.

Āgaccheyyāma 1- āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃyeva sārīputtaṃ paṭibhātu etassa bhāsitassa attho āyasmato sārīputtassa sutvā bhikkhū dhāressantīti. Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evamāvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ. [24] Āyasmā sārīputto etadavoca kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti idhāvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti yesañca dhammānaṃ satthā pahānamāha te ca dhamme nappajahanti bāhullikā 2- ca honti sāthilikā 3- okkamane pubbaṅgamā paviveke nikkhittadhurā . tatrāvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti. Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. {24.1} Yesañca dhammānaṃ satthā pahānamāha te ca dhamme nappajahantīti iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. Bāhullikā ca sāthilikā okkamane pubbaṅgamā paviveke nikkhittadhurāti iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti . Tatrāvuso majjhimā bhikkhū .pe. navā bhikkhū tīhi ṭhānehi gārayhā bhavanti . satthu pavivittassa @Footnote: 1 Ma. āgacchāma . 2 yebhuyyena bāhulikā . 3 Sī. Ma. Yu. sāthalikā.

--------------------------------------------------------------------------------------------- page25.

Viharato sāvakā vivekaṃ nānusikkhantīti iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti . yesañca dhammānaṃ satthā pahānamāha te ca dhamme nappajahantīti iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti . bāhullikā ca sāthilikā okkamane pubbaṅgamā paviveke nikkhittadhurāti iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti . navā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti . ettāvatā kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti. [25] Kittāvatā ca panāvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti idhāvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahanti na ca bāhullikā honti na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamā . tatrāvuso therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti . satthu pavivittassa viharato sāvakā vivekamanusikkhantīti iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti . yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahantīti iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti . na ca bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamāti iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti . therā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā

--------------------------------------------------------------------------------------------- page26.

Bhavanti . tatrāvuso majjhimā bhikkhū .pe. navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti . satthu pavivittassa viharato sāvakā vivekamanusikkhantīti iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti . yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahantīti iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti . Na ca bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamāti iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti . Navā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti . Ettāvatā kho āvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti. [26] Tatrāvuso lobho ca pāpako doso ca pāpako lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. {26.1} Tatrāvuso kodho ca pāpako upanāho

--------------------------------------------------------------------------------------------- page27.

Ca pāpako ... . makkho ca pāpako paḷāso ca pāpako .... Issā ca pāpikā maccherañca pāpakaṃ ... . māyā ca pāpikā sāṭheyyaṃ ca pāpakaṃ ... . thambho ca pāpako sārambho ca pāpako .... Māno ca pāpako atimāno ca pāpako ... . mado ca pāpako pamādo ca pāpako madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. {26.2} Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti. Idamavoca āyasmā sārīputto attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. Dhammadāyādasuttaṃ niṭṭhitaṃ tatiyaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 12 page 21-27. https://84000.org/tipitaka/read/roman_read.php?B=12&A=414&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=414&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=20&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=2422              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=2422              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]