ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                       Anumānasuttaṃ
     [221]   Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  mahāmoggallāno
bhaggesu   viharati   suṃsumāragire   bhesakaḷāvane  migadāye  .  tatra  kho
āyasmā   mahāmoggallāno   bhikkhū   āmantesi  āvuso  bhikkhavoti .
Āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ.
     [222]   Āyasmā  mahāmoggallāno  etadavoca  pavāreti  cepi
āvuso   bhikkhu   vadantu   maṃ   āyasmanto   vacanīyomhi  āyasmantehīti
so    ca    hoti   dubbaco   dovacassakaraṇehi   dhammehi   samannāgato
akkhamo   appadakkhiṇaggāhī   anusāsaniṃ  atha  kho  [1]-  sabrahmacārī  na
ceva    vattabbaṃ   maññanti   na   ca   anusāsitabbaṃ   maññanti   na   ca
tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.
     {222.1}   Katame  cāvuso  dovacassakaraṇā  dhammā  .  idhāvuso
bhikkhu   pāpiccho   hoti  pāpikānaṃ  icchānaṃ  vasaṅgato  yampāvuso  bhikkhu
pāpiccho    hoti    pāpikānaṃ    icchānaṃ   vasaṅgato   ayampi   dhammo
dovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   attukkaṃsako  hoti
paravambhī    yampāvuso    bhikkhu   attukkaṃsako   hoti   paravambhī   ayampi
dhammo    dovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   kodhano
hoti      kodhābhibhūto     yampāvuso     bhikkhu     kodhano     hoti
kodhābhibhūto    ayampi    dhammo    dovacassakaraṇo    .    puna   caparaṃ
@Footnote: 1 Ma. Yu. naṃ.
Āvuso   bhikkhu   kodhano   hoti   kodhahetu  upanāhī  yampāvuso  bhikkhu
kodhano hoti kodhahetu upanāhī ayampi dhammo dovacassakaraṇo.
     {222.2}   Puna   caparaṃ  āvuso  bhikkhu  kodhano  hoti  kodhahetu
abhisaṅkī   1-   yampāvuso   bhikkhu   kodhano   hoti  kodhahetu  abhisaṅkī
ayampi   dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  kodhano
hoti   kodhasāmantaṃ   2-  vācaṃ  nicchāretā  yampāvuso  bhikkhu  kodhano
hoti  kodhasāmantaṃ  vācaṃ  nicchāretā  ayampi  dhammo  dovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   cudito  3-  codakena  codakaṃ  paṭippharati
yampāvuso   bhikkhu   cudito   codakena  codakaṃ  paṭippharati  ayampi  dhammo
dovacassakaraṇo   .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakaṃ
apasādeti   yampāvuso   bhikkhu   cudito   codakena   codakaṃ  apasādeti
ayampi dhammo dovacassakaraṇo.
     {222.3}  Puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakassa
paccāropeti    yampāvuso    bhikkhu    cudito    codakena    codakassa
paccāropeti   ayampi   dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso
bhikkhu   cudito   codakena   codakaṃ  4-  aññenaññaṃ  paṭicarati  bahiddhākathaṃ
apanāmeti    kopañca   dosañca   appaccayañca   pātukaroti   yampāvuso
bhikkhu   cudito   codakena   codakaṃ  4-  aññenaññaṃ  paṭicarati  bahiddhākathaṃ
apanāmeti    kopañca    dosañca    appaccayañca    pātukaroti   ayampi
dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena
@Footnote: 1 Sī. abhisaṅgī. 2 Po. Ma. kodhasāmantā. sabbatthāpi īdisameva.
@3 Po. Ma. codito. ito paraṃ īdisameva .  4 Ma. Yu. ayaṃ pāṭho natthi.
Apadāne   na   sampāyati  yampāvuso  bhikkhu  cudito  codakena  apadāne
na   sampāyati   ayampi   dhammo  dovacassakaraṇo  .  puna  caparaṃ  āvuso
bhikkhu   makkhī   hoti   paḷāsī   yampāvuso   bhikkhu   makkhī  hoti  paḷāsī
ayampi dhammo dovacassakaraṇo.
     {222.4}  Puna  caparaṃ  āvuso  bhikkhu issukī hoti maccharī yampāvuso
bhikkhu  issukī  hoti  maccharī  ayampi  dhammo  dovacassakaraṇo  .  puna caparaṃ
āvuso  bhikkhu  saṭho  hoti  māyāvī  yampāvuso  bhikkhu saṭho hoti māyāvī
ayampi  dhammo  dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu thaddho hoti
atimānī   yampāvuso   bhikkhu   thaddho   hoti   atimānī   ayampi  dhammo
dovacassakaraṇo   .   puna   caparaṃ  āvuso  bhikkhu  sandiṭṭhiparāmāsī  hoti
ādhānagāhī     duppaṭinissaggī    yampāvuso    bhikkhu    sandiṭṭhiparāmāsī
hoti   ādhānagāhī   duppaṭinissaggī   ayampi   dhammo  dovacassakaraṇo .
Ime vuccantāvuso dovacassakaraṇā dhammā.
     [223]  No  cepi  āvuso  bhikkhu  pavāreti vadantu maṃ āyasmanto
vacanīyomhi   āyasmantehīti   so   ca   hoti   suvaco  sovacassakaraṇehi
dhammehi   samannāgato   khamo   padakkhiṇaggāhī   anusāsaniṃ   atha  kho  naṃ
sabrahmacārī     vattabbañceva     maññanti    anusāsitabbañca    maññanti
tasmiṃ   ca   puggale  vissāsaṃ  āpajjitabbaṃ  maññanti  .  katame  cāvuso
sovacassakaraṇā dhammā.
     {223.1}  Idhāvuso  bhikkhu  na  pāpiccho hoti na pāpikānaṃ icchānaṃ
vasaṅgato      yampāvuso      bhikkhu      na      pāpiccho     hoti
Na   pāpikānaṃ   icchānaṃ   vasaṅgato   ayampi  dhammo  sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu  anattukkaṃsako  hoti  aparavambhī  yampāvuso
bhikkhu   anattukkaṃsako  hoti  aparavambhī  ayampi  dhammo  sovacassakaraṇo .
Puna  caparaṃ  āvuso  bhikkhu  na  kodhano  hoti  na  kodhābhibhūto yampāvuso
bhikkhu  na  kodhano  hoti  na  kodhābhibhūto  ayampi dhammo sovacassakaraṇo.
Puna  caparaṃ  āvuso  bhikkhu  na kodhano hoti na kodhahetu upanāhī yampāvuso
bhikkhu na kodhano hoti na kodhahetu upanāhī ayampi dhammo sovacassakaraṇo.
     {223.2}  Puna  caparaṃ  āvuso  bhikkhu  na kodhano hoti na kodhahetu
abhisaṅkī  yampāvuso  bhikkhu  na  kodhano  hoti  na kodhahetu abhisaṅkī ayampi
dhammo  sovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  na kodhano hoti na
kodhasāmantaṃ  vācaṃ  nicchāretā  yampāvuso  bhikkhu  na  kodhano  hoti  na
kodhasāmantaṃ   vācaṃ   nicchāretā   ayampi   dhammo   sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   cudito   codakena  codakaṃ  na  paṭippharati
yampāvuso  bhikkhu  cudito  codakena  codakaṃ  na  paṭippharati  ayampi  dhammo
sovacassakaraṇo   .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakaṃ
na    apasādeti   yampāvuso   bhikkhu   cudito   codakena   codakaṃ   na
apasādeti ayampi dhammo sovacassakaraṇo.
     {223.3}    Puna    caparaṃ   āvuso   bhikkhu   cudito   codakena
codakassa     na     paccāropeti     yampāvuso     bhikkhu     cudito
codakena     codakassa     na     paccāropeti     ayampi     dhammo
Sovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   cudito   codakena
codakassa   1-   na   aññenaññaṃ   paṭicarati   na  bahiddhākathaṃ  apanāmeti
na    kopañca   dosañca   appaccayañca   pātukaroti   yampāvuso   bhikkhu
cudito   codakena   codakassa   na   aññenaññaṃ  paṭicarati  na  bahiddhākathaṃ
apanāmeti   na   kopañca   dosañca   appaccayañca   pātukaroti   ayampi
dhammo   sovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena
codakassa   na   apadāne   na   sampāyati   yampāvuso   bhikkhu   cudito
codakena   codakassa   na   apadāne   na   sampāyati   ayampi   dhammo
sovacassakaraṇo   .   puna   caparaṃ  āvuso  bhikkhu  amakkhī  hoti  apaḷāsī
yampāvuso bhikkhu amakkhī hoti apaḷāsī ayampi dhammo sovacassakaraṇo.
     {223.4}   Puna   caparaṃ   āvuso  bhikkhu  anissukī  hoti  amaccharī
yampāvuso  bhikkhu  anissukī  hoti  amaccharī  ayampi dhammo sovacassakaraṇo.
Puna    caparaṃ   āvuso   bhikkhu   asaṭho   hoti   amāyāvī   yampāvuso
bhikkhu   asaṭho   hoti   amāyāvī   ayampi   dhammo   sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   athaddho   hoti   anatimānī   yampāvuso
bhikkhu   athaddho   hoti   anatimānī   ayampi   dhammo  sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   asandiṭṭhiparāmāsī   hoti   anādhānagāhī
supaṭinissaggī      yampāvuso      bhikkhu     asandiṭṭhiparāmāsī     hoti
anādhānagāhī    supaṭinissaggī    ayampi    dhammo    sovacassakaraṇo  .
Ime vuccantāvuso sovacassakaraṇā dhammā.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. sabbatthāpi īdisameva.
     [224]  Tatrāvuso  bhikkhunā attanāva attānaṃ evaṃ anumānitabbaṃ 1-
yo   khvāyaṃ   puggalo   pāpiccho   pāpikānaṃ   icchānaṃ  vasaṅgato  ayaṃ
me   puggalo   appiyo   amanāpo   ahañceva   kho  panassaṃ  pāpiccho
pāpikānaṃ  icchānaṃ  vasaṅgato  ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā  na  pāpiccho  bhavissāmi  na  pāpikānaṃ
icchānaṃ   vasaṅgatoti   cittaṃ   uppādetabbaṃ   .   yo  khvāyaṃ  puggalo
attukkaṃsako    paravambhī    ayaṃ    me    puggalo   appiyo   amanāpo
ahañceva   kho   panassaṃ   attukkaṃsako   paravambhī   ahaṃ   passaṃ   paresaṃ
appiyo   amanāpoti   .  evaṃ  jānantenāvuso  bhikkhunā  anattukkaṃsako
bhavissāmi   aparavambhīti   cittaṃ   uppādetabbaṃ   .  yo  khvāyaṃ  puggalo
kodhano   kodhābhibhūto   ayaṃ  me  puggalo  appiyo  amanāpo  ahañceva
kho    panassaṃ   kodhano   kodhābhibhūto   ahaṃ   passaṃ   paresaṃ   appiyo
amanāpoti   .   evaṃ  jānantenāvuso  bhikkhunā  na  kodhano  bhavissāmi
na kodhābhibhūtoti cittaṃ uppādetabbaṃ.
     {224.1} Yo khvāyaṃ puggalo kodhano [2]- kodhahetu upanāhī ayaṃ me
puggalo  appiyo  amanāpo  ahañceva kho panassaṃ kodhano kodhahetu upanāhī
ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti  .  evaṃ jānantenāvuso bhikkhunā
na  kodhano  bhavissāmi  na  kodhahetu  upanāhīti  cittaṃ uppādetabbaṃ. Yo
khvāyaṃ  puggalo kodhano kodhahetu abhisaṅkī ayaṃ me puggalo appiyo amanāpo
@Footnote: 1 Sī. anusāsitabbaṃ. Yu. anuminitabbaṃ. 2 Po. kodhābhibhūto.
Ahañceva   kho   panassaṃ   kodhano   kodhahetu   abhisaṅkī  .  ahaṃ  passaṃ
paresaṃ   appiyo   amanāpoti   .   evaṃ  jānantenāvuso  bhikkhunā  na
kodhano   bhavissāmi   na   kodhahetu   abhisaṅkīti  cittaṃ  uppādetabbaṃ .
Yo   khvāyaṃ   puggalo   kodhano   kodhasāmantaṃ  vācaṃ  nicchāretā  ayaṃ
me  puggalo  appiyo  amanāpo  ahañceva kho panassaṃ kodhano kodhasāmantaṃ
vācaṃ    nicchāretā   ahaṃ   passaṃ   paresaṃ   appiyo   amanāpoti  .
Evaṃ   jānantenāvuso  bhikkhunā  na  kodhano  bhavissāmi  na  kodhasāmantaṃ
vācaṃ   nicchāressāmīti   cittaṃ   uppādetabbaṃ  .  yo  khvāyaṃ  puggalo
cudito  codakena  codakaṃ  paṭippharati  ayaṃ  me  puggalo  appiyo amanāpo
ahañceva   kho   pana  cudito  codakena  codakaṃ  paṭipphareyyaṃ  ahaṃ  passaṃ
paresaṃ   appiyo  amanāpoti  .  evaṃ  jānantenāvuso  bhikkhunā  cudito
codakena codakaṃ nappaṭippharissāmīti cittaṃ uppādetabbaṃ.
     {224.2}   Yo   khvāyaṃ   puggalo   cudito   codakena   codakaṃ
apasādeti   ayaṃ   me   puggalo   appiyo   amanāpo   ahañceva  kho
pana    cudito   codakena   codakaṃ   apasādeyyaṃ   ahaṃ   passaṃ   paresaṃ
appiyo    amanāpoti   .   evaṃ   jānantenāvuso   bhikkhunā   cudito
codakena   codakaṃ   na   apasādessāmīti   cittaṃ  uppādetabbaṃ  .  yo
khvāyaṃ   puggalo   cudito   codakena  codakassa  paccāropeti  ayaṃ  me
puggalo   appiyo   amanāpo   ahañceva   kho   pana  cudito  codakena
codakassa   paccāropeyyaṃ   ahaṃ   passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ    jānantenāvuso   bhikkhunā   cudito   codakena   codakassa   na
paccāropessāmīti  cittaṃ  uppādetabbaṃ  .  yo  khvāyaṃ  puggalo  cudito
codakena    codakassa    aññenaññaṃ   paṭicarati   bahiddhākathaṃ   apanāmeti
kopañca    dosañca    appaccayañca    pātukaroti   ayaṃ   me   puggalo
appiyo   amanāpo   ahañceva   kho   pana  cudito  codakena  codakassa
aññenaññaṃ      paṭicareyyaṃ     bahiddhākathaṃ     apanāmeyyaṃ     kopañca
dosañca    appaccayañca    pātukareyyaṃ   ahaṃ   passaṃ   paresaṃ   appiyo
amanāpoti   .   evaṃ   jānantenāvuso  bhikkhunā  cudito  codakena  na
aññenaññaṃ   paṭicarissāmi   na   bahiddhākathaṃ   apanāmessāmi  na  kopañca
dosañca   appaccayañca   pātukarissāmīti   cittaṃ   uppādetabbaṃ   .  yo
khvāyaṃ   puggalo   cudito   codakena   apadāne   na   sampāyati   ayaṃ
me   puggalo  appiyo  amanāpo  ahañceva  kho  pana  cudito  codakena
apadāne   na   sampāyeyyaṃ  ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā   cudito   codakena  na  apadāne  na
sappāyissāmīti cittaṃ uppādetabbaṃ.
     {224.3}  Yo  khvāyaṃ  puggalo  makkhī  paḷāsī  ayaṃ  me  puggalo
appiyo   amanāpo   ahañceva   kho   panassaṃ  makkhī  paḷāsī  ahaṃ  passaṃ
paresaṃ   appiyo  amanāpoti  .  evaṃ  jānantenāvuso  bhikkhunā  amakkhī
bhavissāmi   apaḷāsīti   cittaṃ   uppādetabbaṃ   .   yo  khvāyaṃ  puggalo
issukī   maccharī   ayaṃ   me  puggalo  appiyo  amanāpo  ahañceva  kho
Panassaṃ   issukī   maccharī   ahaṃ   passaṃ   paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā   anissukī   bhavissāmi  amaccharīti  cittaṃ
uppādetabbaṃ   .   yo   khvāyaṃ   puggalo   saṭho   māyāvī  ayaṃ  me
puggalo   appiyo   amanāpo   ahañceva   kho   panassaṃ  saṭho  māyāvī
ahaṃ   passaṃ   paresaṃ   appiyo   amanāpoti   .  evaṃ  jānantenāvuso
bhikkhunā asaṭho bhavissāmi amāyāvīti cittaṃ uppādetabbaṃ.
     {224.4}  Yo  khvāyaṃ  puggalo  thaddho  atimānī  ayaṃ me puggalo
appiyo   amanāpo   ahañceva  kho  panassaṃ  thaddho  atimānī  ahaṃ  passaṃ
paresaṃ    appiyo   amanāpoti   .   evaṃ   jānantenāvuso   bhikkhunā
athaddho   bhavissāmi   anatimānīti   cittaṃ   uppādetabbaṃ  .  yo  khvāyaṃ
puggalo    sandiṭṭhiparāmāsī    ādhānagāhī    duppaṭinissaggī   ayaṃ   me
puggalo   appiyo   amanāpo   ahañceva   kho  panassaṃ  sandiṭṭhiparāmāsī
ādhānagāhī     duppaṭinissaggī     ahaṃ     passaṃ     paresaṃ    appiyo
amanāpoti    .   evaṃ   jānantenāvuso   bhikkhunā   asandiṭṭhiparāmāsī
bhavissāmi anādhānagāhī supaṭinissaggīti cittaṃ uppādetabbaṃ.
     [225]  Tatrāvuso  bhikkhunā  attanāva attānaṃ evaṃ paccavekkhitabbaṃ
kinnukhomhi     pāpiccho     pāpikānaṃ     icchānaṃ    vasaṅgatoti   .
Sace   āvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  pāpiccho  khomhi
pāpikānaṃ   icchānaṃ  vasaṅgatoti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  panāvuso  bhikkhu
Paccavekkhamāno   evaṃ   jānāti   na   khomhi  pāpiccho  na  pāpikānaṃ
icchānaṃ    vasaṅgatoti   tenāvuso   bhikkhunā   teneva   pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.1}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   attukkaṃsako   paravambhīti  .  sace  āvuso
bhikkhu   paccavekkhamāno   evaṃ   jānāti  attukkaṃsako  khomhi  paravambhīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anattukkaṃsako    khomhi    aparavambhīti    tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.2}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhābhibhūtoti  .  sace āvuso bhikkhu
paccavekkhamāno  evaṃ  jānāti  kodhano  khomhi  kodhābhibhūtoti tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ jānāti na khomhi kodhano na
kodhābhibhūtoti   tenāvuso   bhikkhunā   teneva  pītipāmojjena  vihātabbaṃ
ahorattānusikkhinā kusalesu dhammesu.
     {225.3} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ
kinnukhomhi kodhano kodhahetu upanāhīti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ  jānāti  kodhano  khomhi  kodhahetu  upanāhīti  tenāvuso  bhikkhunā
Tesaṃyeva   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ  .
Sace   panāvuso   bhikkhu   paccavekkhamāno   evaṃ   jānāti  na  khomhi
kodhano  na  kodhahetu  upanāhīti tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.4}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhahetu  abhisaṅkīti . Sace āvuso
bhikkhu  paccavekkhamāno  evaṃ  jānāti  kodhano  khomhi kodhahetu abhisaṅkīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ  .  sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti na
khomhi   kodhano   na  kodhahetu  abhisaṅkīti  tenāvuso  bhikkhunā  teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.5}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhasāmantaṃ  vācaṃ  nicchāretāti .
Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti kodhano khomhi kodhasāmantaṃ
vācaṃ   nicchāretāti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso  bhikkhu paccavekkhamāno
evaṃ  jānāti  na  khomhi  kodhano  na  kodhasāmantaṃ  vācaṃ  nicchāretāti
tenāvuso  bhikkhunā  teneva  pītipāmojjena  vihātabbaṃ ahorattānusikkhinā
kusalesu dhammesu.
     {225.6}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ          kinnukhomhi         cudito         codakena
Codakaṃ   paṭippharāmīti   .   sace  āvuso  bhikkhu  paccavekkhamāno  evaṃ
jānāti   cudito   khomhi   codakena   codakaṃ   paṭippharāmīti  tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace   panāvuso   bhikkhu  paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena  codakaṃ  na paṭippharāmīti tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.7}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   cudito   codakena  codakaṃ  apasādemīti .
Sace  āvuso  bhikkhu  paccavekkhamāno evaṃ jānāti cudito khomhi codakena
codakaṃ   apasādemīti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso  bhikkhu paccavekkhamāno
evaṃ  jānāti  cudito  khomhi  codakena  codakaṃ na apasādemīti tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.8}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  cudito  codakena  codakassa  paccāropemīti.
Sace  āvuso  bhikkhu  paccavekkhamāno evaṃ jānāti cudito khomhi codakena
codakassa   paccāropemīti   tenāvuso   bhikkhunā   tesaṃyeva   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  panāvuso  bhikkhu
paccavekkhamāno   evaṃ   jānāti   cudito   khomhi  codakena  codakassa
na       paccāropemīti       tenāvuso       bhikkhunā      teneva
Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.9}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   cudito   codakena   aññenaññaṃ   paṭicarāmi
bahiddhākathaṃ   apanāmemi   kopañca  dosañca  appaccayañca  pātukaromīti .
Sace   āvuso   bhikkhu   paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena    aññenaññaṃ    paṭicarāmi   bahiddhākathaṃ   apanāmemi   kopañca
dosañca    appaccayañca   pātukaromīti   tenāvuso   bhikkhunā   tesaṃyeva
pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso
bhikkhu    paccavekkhamāno   evaṃ   jānāti   cudito   khomhi   codakena
aññenaññaṃ   na   paṭicarāmi   na   bahiddhākathaṃ   apanāmemi   na  kopañca
dosañca    appaccayañca    pātukaromīti   tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.10}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ  kinnukhomhi  cudito  codakena  apadāne  na sampāyāmīti.
Sace   āvuso   bhikkhu   paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena   apadāne   na   sampāyāmīti   tenāvuso  bhikkhunā  tesaṃyeva
pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso
bhikkhu  paccavekkhamāno  evaṃ  jānāti  cudito  khomhi  codakena  na  1-
apadāne  na  1-  sampāyāmīti  tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
@Footnote: 1 Ma. nasaddadvayaṃ natthi.
     {225.11}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ  kinnukhomhi makkhī paḷāsīti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ   jānāti  makkhī khomhi paḷāsīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ
akusalānaṃ    dhammānaṃ   pahānāya   vāyamitabbaṃ   sace   panāvuso   bhikkhu
paccavekkhamāno   evaṃ   jānāti   amakkhī  khomhi  apaḷāsīti  tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.12}   Puna   caparaṃ   āvuso   bhikkhunā  attanāva  attānaṃ
evaṃ   paccavekkhitabbaṃ   kinnukhomhi   issukī  maccharīti  .  sace  āvuso
bhikkhu    paccavekkhamāno    evaṃ   jānāti   issukī   khomhi   maccharīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anissukī   khomhi  amaccharīti  tenāvuso  bhikkhunā  teneva  pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.13}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ   kinnukhomhi   saṭho   māyāvīti  .  sace  āvuso  bhikkhu
paccavekkhamāno  evaṃ  jānāti  saṭho  khomhi māyāvīti tenāvuso bhikkhunā
tesaṃyeva   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace
panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  asaṭho khomhi amāyāvīti
tenāvuso  bhikkhunā  teneva  pītipāmojjena  vihātabbaṃ ahorattānusikkhinā
kusalesu dhammesu.
     {225.14}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
Paccavekkhitabbaṃ    kinnukhomhi   thaddho   atimānīti   .   sace   āvuso
bhikkhu    paccavekkhamāno   evaṃ   jānāti   thaddho   khomhi   atimānīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
athaddho  khomhi  anatimānīti  tenāvuso  bhikkhunā  teneva  pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.15}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ       kinnukhomhi      sandiṭṭhiparāmāsī      ādhānagāhī
duppaṭinissaggīti  .  sace  āvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
sandiṭṭhiparāmāsī    khomhi    ādhānagāhī    duppaṭinissaggīti   tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  asandiṭṭhiparāmāsī
khomhi    anādhānagāhī   supaṭinissaggīti   tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.16}   Sace   āvuso   bhikkhu  paccavekkhamāno  sabbepime
pāpake   akusale   dhamme   appahīne   attani   samanupassati  tenāvuso
bhikkhunā   sabbesaṃyeva   imesaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace   panāvuso   bhikkhu   paccavekkhamāno  sabbepime
pāpake    akusale   dhamme   pahīne   attani   samanupassati   tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.17}  Seyyathāpi  āvuso  itthī  vā puriso vā daharo yuvā
maṇḍanakajātiko  ādāse  vā  parisuddhe pariyodāte acche vā udakapatte
sakamukhanimittaṃ  paccavekkhamāno  sace tattha passati rajaṃ vā aṅgaṇaṃ vā tasseva
rajassa   vā  aṅgaṇassa  vā  pahānāya  vāyamati  no ce tattha passati rajaṃ
vā   aṅgaṇaṃ   vā  teneva  attamano  hoti  lābhā  vata  me  parisuddhaṃ
vata  meti  evameva  kho  āvuso  sace bhikkhu paccavekkhamāno sabbepime
pāpake   akusale   dhamme   appahīne   attani   samanupassati  tenāvuso
bhikkhunā   sabbesaṃyeva   imesaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace   panāvuso   bhikkhu   paccavekkhamāno  sabbepime
pāpake    akusale   dhamme   pahīne   attani   samanupassati   tenāvuso
bhikkhunā   teneva  pītipāmojjena  vihātabbaṃ  ahorattānusikkhinā  kusalesu
dhammesūti.
     Idamavocāyasmā    mahāmoggallāno    attamanā    te    bhikkhū
āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti.
                 Anumānasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 12 page 189-204. https://84000.org/tipitaka/read/roman_read.php?B=12&A=3849              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=3849              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=221&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=221              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9940              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9940              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]