ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page64.

Vatthūpamasuttaṃ [91] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [92] Bhagavā etadavoca seyyathāpi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhikāya durattavaṇṇamevassa aparisuddhavaṇṇamevassa . taṃ kissa hetu . Aparisuddhattā bhikkhave vatthassa evameva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā . seyyathāpi bhikkhave vatthaṃ parisuddhaṃ pariyodātaṃ tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhikāya surattavaṇṇamevassa parisuddhavaṇṇamevassa . taṃ kissa hetu . Parisuddhattā bhikkhave vatthassa evameva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā. [93] Katame ca bhikkhave cittassa upakkilesā. Abhijjhāvisamalobho cittassa upakkileso byāpādo cittassa upakkileso kodho cittassa upakkileso upanāho cittassa upakkileso makkho cittassa upakkileso paḷāso cittassa upakkileso

--------------------------------------------------------------------------------------------- page65.

Issā cittassa upakkileso macchariyaṃ cittassa upakkileso māyā cittassa upakkileso sāṭheyyaṃ cittassa upakkileso thambho cittassa upakkileso sārambho cittassa upakkileso māno cittassa upakkileso atimāno cittassa upakkileso mado cittassa upakkileso pamādo cittassa upakkileso. [94] Sa kho so bhikkhave bhikkhu abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati . byāpādo cittassa upakkilesoti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati . kodho cittassa upakkilesoti iti viditvā kodhaṃ cittassa upakkilesaṃ pajahati . upanāho cittassa upakkilesoti iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati. {94.1} Makkho cittassa upakkilesoti iti viditvā makkhaṃ cittassa upakkilesaṃ pajahati . paḷāso cittassa upakkilesoti iti viditvā paḷāsaṃ cittassa upakkilesaṃ pajahati . issā cittassa upakkilesoti iti viditvā issaṃ cittassa upakkilesaṃ pajahati . macchariyaṃ cittassa upakkilesoti iti viditvā macchariyaṃ cittassa upakkilesaṃ pajahati . Māyā cittassa upakkilesoti iti viditvā māyaṃ cittassa upakkilesaṃ pajahati . sāṭheyyaṃ cittassa upakkilesoti iti viditvā sāṭheyyaṃ cittassa upakkilesaṃ pajahati . thambho cittassa upakkilesoti iti viditvā thambhaṃ cittassa upakkilesaṃ pajahati . sārambho cittassa

--------------------------------------------------------------------------------------------- page66.

Upakkilesoti iti viditvā sārambhaṃ cittassa upakkilesaṃ pajahati . Māno cittassa upakkilesoti iti viditvā mānaṃ cittassa upakkilesaṃ pajahati . atimāno cittassa upakkilesoti iti viditvā atimānaṃ cittassa upakkilesaṃ pajahati . mado cittassa upakkilesoti iti viditvā madaṃ cittassa upakkilesaṃ pajahati . pamādo cittassa upakkilesoti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati. [95] Yato kho bhikkhave bhikkhuno abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti . byāpādo cittassa upakkilesoti iti viditvā byāpādo cittassa upakkileso pahīno hoti . kodho cittassa upakkilesoti iti viditvā kodho cittassa upakkileso pahīno hoti . upanāho cittassa upakkilesoti iti viditvā upanāho cittassa upakkileso pahīno hoti. {95.1} Makkho cittassa upakkilesoti iti viditvā makkho cittassa upakkileso pahīno hoti . paḷāso cittassa upakkilesoti iti viditvā paḷāso cittassa upakkileso pahīno hoti. Issā cittassa upakkilesoti iti viditvā issā cittassa upakkileso pahīno hoti. Macchariyaṃ cittassa upakkilesoti iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti. Māyā cittassa upakkilesoti iti viditvā māyā cittassa upakkileso pahīno hoti . sāṭheyyaṃ cittassa

--------------------------------------------------------------------------------------------- page67.

Upakkilesoti iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno hoti . thambho cittassa upakkilesoti iti viditvā thambho cittassa upakkileso pahīno hoti . sārambho cittassa upakkilesoti iti viditvā sārambho cittassa upakkileso pahīno hoti . māno cittassa upakkilesoti iti viditvā māno cittassa upakkileso pahīno hoti . atimāno cittassa upakkilesoti iti viditvā atimāno cittassa upakkileso pahīno hoti . mado cittassa upakkilesoti iti viditvā mado cittassa upakkileso pahīno hoti . pamādo cittassa upakkilesoti iti viditvā pamādo cittassa upakkileso pahīno hoti. {95.2} So buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti . Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha parisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo

--------------------------------------------------------------------------------------------- page68.

Anuttaraṃ puññakkhettaṃ lokassāti . yatodhi kho 1- panassa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ . so buddhe aveccappasādena samannāgatomhīti labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ 2- pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati. {95.3} Dhamme .pe. saṅghe aveccappasādena samannāgatomhīti labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati . yatodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhanti labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati. [96] Sa kho so bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañcepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ nevassa taṃ hoti antarāyāya . seyyathāpi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ ukkāmukhaṃ vā panāgamma jātarūpaṃ suparisuddhaṃ 3- hoti pariyodātaṃ evameva kho bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañcepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ @Footnote: 1 pāṭhantarena yathodhi khoti. 2 Po. Ma. pāmojjaṃ. 3 Po. Ma. Yu. parisuddhaṃ.

--------------------------------------------------------------------------------------------- page69.

Anekabyañjanaṃ nevassa taṃ hoti antarāyāya 1-. [97] So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . karuṇāsahagatena cetasā .pe. muditāsahagatena cetasā .pe. upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. {97.1} So atthi idaṃ atthi hīnaṃ atthi paṇītaṃ atthi imassa saññāgatassa uttariṃ nissaraṇanti pajānāti . tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenāti. [98] Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno hoti . atha kho sundarikabhāradvājo @Footnote: 1 Sī. antaradhāya.

--------------------------------------------------------------------------------------------- page70.

Brāhmaṇo bhagavantaṃ etadavoca gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitunti . kiṃ brāhmaṇa bāhukāya nadiyā kiṃ bāhukā nadī karissatīti . lokasammatā hi bho gotama bāhukā nadī bahujanassa puññasammatā hi bho gotama bāhukā nadī bahujanassa bāhukāya ca pana nadiyā bahujano pāpakammaṃ kataṃ pavāhetīti . atha kho bhagavā sundarikaṃ bhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi bāhukaṃ adhikakkañca gayaṃ sundarikāmapi sarassatiṃ payāgañca atho bāhumatiṃ nadiṃ niccampi bālo pakkhanno kaṇhakammo na sujjhati kiṃ sundarikā karissati kiṃ payāgo kiṃ bāhukā nadī. Veriṃ katakibbisaṃ naraṃ na hi naṃ sodhaye pāpakamminaṃ suddhassa ve sadā phaggu suddhassuposatho sadā suddhassa sucikammassa sadā sampajjate vataṃ. Idheva sināhi brāhmaṇa sabbabhūtesu karohi khemataṃ sace musā na bhaṇasi sace pāṇaṃ na hiṃsasi sace adinnaṃ nādiyasi saddahāno amaccharī kiṃ kāhasi gayaṃ gantvā udapānopi te gayāti.

--------------------------------------------------------------------------------------------- page71.

[99] Evaṃ vuttepi sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {99.1} Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā bhāradvājo arahataṃ ahosīti. Vatthūpamasuttaṃ niṭṭhitaṃ sattamaṃ. @Footnote: 1 Sī. Yu. dakkhintīti.


             The Pali Tipitaka in Roman Character Volume 12 page 64-71. https://84000.org/tipitaka/read/roman_read.php?B=12&A=1279&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=1279&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=91&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4553              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4553              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]