ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                      Māratajjanīyasuttaṃ
     [557]  Evamme  sutaṃ  ekaṃ  1-  samayaṃ  bhagavā  bhaggesu  viharati
suṃsumāragire   bhesakalāvane   migadāye   .   tena   kho  pana  samayena
āyasmā   mahāmoggallāno   abbhokāse   caṅkami  .  tena  kho  pana
samayena   māro   pāpimā   āyasmato   mahāmoggallānassa   kucchigato
hoti   koṭṭhamanupaviṭṭho   .   atha   kho  āyasmato  mahāmoggallānassa
etadahosi   kinnu   kho   me   kucchi   garugarutaro  2-  viya  māsācitaṃ
maññeti  .  atha  kho  āyasmā  mahāmoggallāno  caṅkamā  orohitvā
vihāraṃ   pavisitvā   paññattāsane   nisīdi   .   nisajja   kho  āyasmā
mahāmoggallāno māraṃ pāpimantaṃ 3- paccattaṃ yoniso manasākāsi.
     [558]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    kucchigataṃ    koṭṭhamanupaviṭṭhaṃ    disvāna    māraṃ    pāpimantaṃ
etadavoca   nikkhama   pāpima   nikkhama   pāpima   mā  tathāgataṃ  vihesesi
mā   tathāgatasāvakaṃ   mā  te  ahosi  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha   kho   mārassa   pāpimato  etadahosi  ajānameva  [4]-  maṃ  ayaṃ
samaṇo   apassaṃ   evamāha  nikkhama  pāpima  nikkhama  pāpima  mā  tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ  jāneyya
kuto   ca   pana   maṃ   sāvako   jānissatīti   .   atha  kho  āyasmā
@Footnote: 1 Ma. Yu. ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati ... migadāye.
@2 Ma. garugaro viya. 3 Ma. Yu. dve pāṭhā natthi. 4. Ma. Yu. kho.
Mahāmoggallāno   māraṃ   pāpimantaṃ   etadavoca   evampi   kho  tāhaṃ
pāpima   jānāmi   mā   tvaṃ   maññittho   na   maṃ   jānātīti   māro
tvamasi   pāpima   tuyhaṃ   hi  pāpima  evaṃ  hoti  ajānameva  [1]-  maṃ
ayaṃ   samaṇo   apassaṃ   evamāha   nikkhama   pāpima  nikkhama  pāpima  mā
tathāgataṃ   vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi  dīgharattaṃ
ahitāya   dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ
jāneyya   kuto   ca   pana  maṃ  ayaṃ  sāvako  jānissatīti  .  atha  kho
mārassa    pāpimato   etadahosi   jānameva   kho   maṃ   ayaṃ   samaṇo
passaṃ    evamāha    nikkhama   pāpima   nikkhama   pāpima   mā   tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti  .  atha  kho  māro  pāpimā  āyasmato  mahāmoggallānassa
mukhato uggantvā paccaggaḷe aṭṭhāsi.
     [559]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    paccaggaḷe   ṭhitaṃ   disvāna   māraṃ   pāpimantaṃ   etadavoca
etthāpi   kho   tāhaṃ   pāpima   passāmi   mā  tvaṃ  maññittho  na  maṃ
passatīti    eso   tvaṃ   pāpima   paccaggaḷe   ṭhito   .   bhūtapubbāhaṃ
pāpima   dūsī   nāma   māro   ahosiṃ   tassa   me  kāḷī  nāma  bhaginī
tassā   bhaginiyā   tvaṃ  putto  so  me  tvaṃ  bhāgineyyo  ahosīti .
Tena  kho  pana  [2]-  samayena  kakusandho  bhagavā  arahaṃ  sammāsambuddho
loke   uppanno   hoti   .   kakusandhassa   kho  pana  pāpima  bhagavato
@Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.
Arahato   sammāsambuddhassa   vidhurasañjīvaṃ  nāma  mahāsāvakayugaṃ  1-  ahosi
aggaṃ  bhaddayugaṃ  .  yāvatā  kho  pana  pāpima  kakusandhassa bhagavato arahato
sammāsambuddhassa   sāvakā   nāssudha   2-   koci   āyasmatā  vidhurena
samasamo   hoti  yadidaṃ  dhammadesanāya  .  iminā  kho  etaṃ  3-  pāpima
pariyāyena   āyasmato   vidhurassa   vidhuro   vidhurotveva   4-  samaññā
udapādi   .  āyasmā  pana  pāpima  sañjīvo  araññagatopi  rukkhamūlagatopi
suññāgāragatopi    appakasireneva   saññāvedayitanirodhaṃ   samāpajjati  .
Bhūtapubbaṃ     pāpima     āyasmā    sañjīvo    aññatarasmiṃ    rukkhamūle
saññāvedayitanirodhaṃ samāpanno nisinno hoti.
     {559.1}   Addasāsuṃ  kho  pāpima  gopālakā  pasupālakā  kasakā
pathāvino   āyasmantaṃ   sañjīvaṃ  aññatarasmiṃ  rukkhamūle  saññāvedayitanirodhaṃ
samāpannaṃ  nisinnaṃ  disvāna  tesaṃ  etadahosi  acchariyaṃ  vata bho abbhūtaṃ vata
bho  ayaṃ  samaṇo  nisinnako  5- kālakato handa naṃ ḍahāmāti. Atha kho te
pāpima   gopālakā   pasupālakā   kasakā   pathāvino   tiṇañca   kaṭṭhañca
gomayañca    saṅkaḍḍhitvā    āyasmato   sañjīvassa   kāye   upacinitvā
aggiṃ   datvā  pakkamiṃsu  .  atha  kho  pāpima  āyasmā  sañjīvo  tassā
rattiyā  accayena  tāya  samāpattiyā  vuṭṭhahitvā  cīvarāni  papphoṭetvā
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     gāmaṃ     piṇḍāya
pāvisi    .   addasāsuṃ   kho   te   pāpima   gopālakā   pasupālakā
kasakā    pathāvino    āyasmantaṃ   sañjīvaṃ   piṇḍāya   carantaṃ   disvāna
@Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa
@vidhuro teva. 5 Ma. Yu. nisinnakova.
Nesaṃ   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ  vata  bho  ayaṃ  samaṇo
nisinnako  1-  kālakato  svāyaṃ  paṭisaññī  2-  ṭhitoti. Iminā kho evaṃ
pāpima    pariyāyena    āyasmato   sañjīvassa   sañjīvo   sañjīvotveva
samaññā udapādi.
     [560]  Atha  kho  pāpima  dūsissa  mārassa  etadahosi  imesaṃ kho
ahaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ   neva  jānāmi  āgatiṃ  vā
gatiṃ   vā   yannūnāhaṃ   brāhmaṇagahapatike   anvāviseyyaṃ   etha  tumhe
bhikkhū   sīlavante   kalyāṇadhamme  akkosatha  paribhāsatha  rosetha  vihesetha
appevanāma   tumhehi   akkosiyamānānaṃ   paribhāsiyamānānaṃ  rosiyamānānaṃ
vihesiyamānānaṃ   siyā   cittassa   aññathattaṃ   yathā   naṃ   dūsī   māro
labhetha  otāranti  .  atha  kho [4]- pāpima dūsī māro brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   akkosatha
paribhāsatha   rosetha   vihesetha   appevanāma   tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ yathā naṃ dūsī māro labhetha otāranti.
     {560.1}  Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā
mārena  bhikkhū  sīlavante  kalyāṇadhamme  akkosanti  paribhāsanti rosenti
vihesenti  ime  pana  muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā
jhāyinosmā    jhāyinosmāti    pattakkhandhā    adhomukhā   madhurakajātā
jhāyanti   pajjhāyanti   nijjhāyanti   apajjhāyanti   .  seyyathāpi  nāma
@Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva.
@4 Ma. te. 5 Ma. kiṇhā.
Ulūko   rukkhasākhāyaṃ   mūsikaṃ   maggayamāno   jhāyati  pajjhāyati  nijjhāyati
apajjhāyati     evamevime     muṇḍakā    samaṇakā    ibbhā    kaṇhā
bandhupādāpaccā    jhāyinosmā   jhāyinosmāti   pattakkhandhā   adhomukhā
madhurakajātā    jhāyanti    pajjhāyanti    nijjhāyanti    apajjhāyanti  .
Seyyathāpi   nāma   koṭṭho   1-  nadītīre  macche  maggayamāno  jhāyati
pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā   samaṇakā
ibbhā     kaṇhā     bandhupādāpaccā     jhāyinosmā    jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyanti.
     {560.2}   Seyyathāpi   nāma   viḷāro  sandhisamalasaṅkaṭīre  mūsikaṃ
maggayamāno    jhāyati   pajjhāyati   nijjhāyati   apajjhāyati   evamevime
muṇḍakā    samaṇakā    ibbhā    kaṇhā   bandhupādāpaccā   jhāyinosmā
jhāyinosmāti     pattakkhandhā     adhomukhā     madhurakajātā    jhāyanti
pajjhāyanti nijjhāyanti apajjhāyanti.
     {560.3}  Seyyathāpi  nāma  gadrabho  vahacchinno sandhisamalasaṅkaṭīre
jhāyati    pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā
samaṇakā   ibbhā   kaṇhā   bandhupādāpaccā   jhāyinosmā  jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyantīti  .  ye  kho  pana pāpima tena samayena manussā kālaṃ karonti
yebhuyyena   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     [561]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. koṭṭhu.
Bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
akkosatha   paribhāsatha   vihesetha   appevanāma  tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ    yathā    naṃ    dūsī    māro   labhetha   otāranti   etha
tumhe   bhikkhave   mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharatha
tathā    dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharatha.
     {561.1}  Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharatha  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharathāti.
     {561.2}  Atha  kho  te  pāpima  bhikkhū kakusandhena bhagavatā arahatā
sammāsambuddhena   evaṃ  ovadiyamānā  evaṃ  anusāsiyamānā  araññagatāpi
rukkhamūlagatāpi   suññāgāragatāpi   mettāsahagatena   cetasā   ekaṃ  disaṃ
pharitvā  vihariṃsu  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
Vihariṃsu  .  karuṇāsahagatena  cetasā  ...  muditāsahagatena  cetasā  ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  vihariṃsu  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihariṃsu.
     [562]   Atha   kho  pāpima  dūsissa  mārassa  etadahosi  evampi
kho    ahaṃ    karonto   imesaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ
neva   jānāmi   āgatiṃ   vā   gatiṃ   vā  yannūnāhaṃ  brāhmaṇagahapatike
anvāviseyyaṃ   etha   tumhe   bhikkhū  sīlavante  kalyāṇadhamme  sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ   māniyamānānaṃ   pūjiyamānānaṃ   siyā   cittassa  aññathattaṃ
yathā naṃ dūsī māro labhetha otāranti.
     {562.1}   Atha  kho  te  pāpima  dūsī  māro  brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ     māniyamānānaṃ     pūjiyamānānaṃ     siyā     cittassa
aññathattaṃ   yathā  naṃ  dūsī  māro  labhetha  otāranti  .  atha  kho  te
pāpima    brāhmaṇagahapatikā    anvāvisiṭṭhā    dūsinā   mārena   bhikkhū
sīlavante     kalyāṇadhamme     sakkaronti     garukaronti     mānenti
pūjenti  .  ye  kho  pana  pāpima  tena  samayena  manussā kālaṃ karonti
yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     [563]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
sakkarotha     garukarotha    mānetha    pūjetha    appevanāma    tumhehi
sakkariyamānānaṃ      garukariyamānānaṃ      māniyamānānaṃ      pūjiyamānānaṃ
siyā   cittassa  aññathattaṃ  yathā  naṃ  dūsī  māro  labhetha  otāranti .
Etha  tumhe  bhikkhave  asubhānupassī  kāye viharatha āhāre paṭikkūlasaññino
sabbaloke   anabhiratasaññino   1-   sabbasaṅkhāresu  aniccānupassinoti .
Atha  kho  te  pāpima  bhikkhū  kakusandhena  bhagavatā arahatā sammāsambuddhena
evaṃ   ovadiyamānā   evaṃ   anusāsiyamānā  araññagatāpi  rukkhamūlagatāpi
suññāgāragatāpi   asubhānupassī   kāye  vihariṃsu  āhāre  paṭikkūlasaññino
sabbaloke         anabhiratasaññino         2-        sabbasaṅkhāresu
aniccānupassino.
     [564]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    āyasmatā    vidhurena
pacchāsamaṇena   gāmaṃ   piṇḍāya   pāvisi   .   atha   kho   pāpima  dūsī
māro   aññataraṃ   kumārakaṃ   anvāvisitvā  sakkharaṃ  gahetvā  āyasmato
vidhurassa   sīse   pahāramadāsi   sīsaṃ   vobhindi   .   atha   kho  pāpima
āyasmā   vidhuro   bhinnena   sīsena   lohitena  gaḷantena  kakusandhaṃyeva
bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ   piṭṭhito   piṭṭhīto  anubandhi  .  atha
@Footnote: 1-2 Ma. anabhiratisaññino.
Kho   pāpima   kakusandho   bhagavā   arahaṃ   sammāsambuddho  nāgāpalokitaṃ
apalokesi   na   vāyaṃ   dūsī   māro  mattamaññāsīti  .  sahāpalokanāya
ca   pana   pāpima   dūsī   māro   tamhā  ca  ṭhānā  cavi  mahānirayañca
upapajji.
     [565]   Tassa  kho  pana  pāpima  mahānirayassa  tayo  nāmadheyyā
honti   chaphassāyataniko   itipi   saṅkusamāhato   itipi   paccattavedanīyo
itipi   .   atha   kho  maṃ  pāpima  nirayapālā  upasaṅkamitvā  etadavocuṃ
yadā  kho  te  mārisa  saṅkunā  saṅku  hadaye  samāgaccheyya  atha naṃ tvaṃ
jāneyyāsi   vassasahassaṃ  me  niraye  paccamānassāti  .  so  kho  ahaṃ
pāpima    bahūni    vassāni    bahūni   vassasatāni   bahūni   vassasahassāni
tasmiṃ   mahāniraye   apacciṃ   dasasahassāni  tasseva  mahānirayassa  ussade
apacciṃ  vuṭṭhānavedanaṃ  1-  vediyamāno  .  tassa  mayhaṃ  pāpima evarūpo
kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa.
     [566] Kīdiso nirayo āsi        yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja              kakusandhañca brāhmaṇaṃ
           sataṃ āsi ayosaṅku                sabbe paccattavedanā
           īdiso nirayo āsi                yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja               kakusandhañca brāhmaṇaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
@Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.
           Tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           majjhe sarassa tiṭṭhanti         vimānā kappaṭṭhāyino
           veḷuriyavaṇṇā rucirā             accimanto pabhassarā
           accharā tattha naccanti          puthū nānattavaṇṇiyo
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo ve buddhena cudito 1-      bhikkhusaṅghassa pekkhato
           migāramātu pāsādaṃ               pādaṅguṭṭhena kampayi
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsādaṃ             pādaṅguṭṭhena kampayi
           iddhibalena patthaddho           saṃvejesi ca devatā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsāde            sakkaṃ so paripucchati
           api āvuso 2- jānāsi       taṇhakkhayavimuttiyo
           tassa sakko viyākāsi          pañhaṃ puṭṭho yathākathaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo brahmānaṃ 3- paripucchati  sudhammāyaṃ abhitosabhaṃ
@Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.
           Ajjāpi te āvuso diṭṭhi     yā te diṭṭhi pure ahu
           passasi vītivattantaṃ              brahmaloke pabhassaraṃ
           tassa brahmā viyākāsi        anupubbaṃ yathākathaṃ
           na me mārisa sā diṭṭhi            yā me diṭṭhi pure ahu
           passāmi vītivattantaṃ            brahmaloke pabhassaraṃ
           sohaṃ ajja kathaṃ vajjaṃ             ahaṃ niccomhi sassato
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo mahāneruno 1- kūṭaṃ         vimokkhena aphassayi
           vanaṃ pubbavidehānaṃ               ye ca bhūmisayā narā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           na ve aggi cetayati                 ahaṃ bālaṃ ḍahāmiti
           bālo ca jalitaṃ aggiṃ              āsajjana 2- sa ḍayhati
           evameva tuvaṃ māra                   āsajjana tathāgataṃ
           sayaṃ ḍahissasi attānaṃ          bālo aggiṃva samphusaṃ
           apuññaṃ pasavi māro              āsajjana tathāgataṃ
           kinnu maññasi pāpima            na me pāpaṃ vipaccati
           karoto cīyati pāpaṃ                cirarattāya kandati 3-
           māra nibbinda buddhamhā    āsammākāsi bhikkhusu
@Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.
           Iti māraṃ atajjesi 1-           bhikkhu bhesakaḷāvane
           tato so dummano yakkho      tatthevantaradhāyathāti.
                   Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.
                     Cūḷayamakavaggo pañcamo.
                           Tassudānaṃ
           sāleyyaverañjavedalla 2-  cūḷamahādhammasamādānaṃ
           vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo
                       mūlapaṇṇāsakaṃ niṭṭhitaṃ.
                          --------
@Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi
@                     cūḷamahādhammasamādānañca
@                     vīmaṃsakā kosambi ca
@                     brahmano dūsī ca māro dasamo ca vaggo
@                        sāleyyavaggo niṭṭhito pañcamo
@                     idaṃ vaggānamuddānaṃ
@          mūlapariyāyo ceva         sīhanādo ca uttamo
@          kakaco ceva gosiṅgo      sāleyyo ca ime pañca
@                     mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 600-611. https://84000.org/tipitaka/read/roman_read.php?B=12&A=12144              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=12144              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=557&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=557              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]