ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page590.

Brahmanimantanikasuttaṃ [551] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [552] Bhagavā etadavoca ekamidāhaṃ bhikkhave samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle . tena kho pana bhikkhave samayena bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati ito ca panaññaṃ uttariṃ nissaraṇaṃ natthīti . atha khvāhaṃ bhikkhave bakassa brahmuno cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito tasmiṃ brahmaloke pāturahosi. {552.1} Addasā kho maṃ bhikkhave bako brahmā dūratova āgacchantaṃ disvāna maṃ etadavoca ehi kho mārisa svāgataṃ mārisa cirassaṃ kho mārisa imaṃ pariyāyamakāsi yadidaṃ adhāgamanāya idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati ito ca panaññaṃ uttariṃ nissaraṇaṃ natthīti . evaṃ vutte ahaṃ bhikkhave bakaṃ brahmānaṃ

--------------------------------------------------------------------------------------------- page591.

Etadavocaṃ avijjāgato vata bho bako brahmā avijjāgato vata bho bako brahmā yatra hi nāma aniccaṃyeva samānaṃ niccanti vakkhati adhuvaṃyeva samānaṃ dhuvanti vakkhati assassataṃyeva samānaṃ sassatanti vakkhati akevalaṃyeva samānaṃ kevalanti vakkhati cavanadhammaṃyeva samānaṃ acavanadhammanti vakkhati yattha ca pana jāyati ca 1- jīyati ca mīyati ca cavati ca upapajjati ca taṃ tathā 2- vakkhati idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjatīti santañca panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vakkhatīti. [553] Atha kho bhikkhave māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ etadavoca bhikkhu bhikkhu metamāsado metamāsado eso hi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavattī issaro kattā nimmitā 3- seṭṭho sajjitā 4- vasī pitā bhūta bhabyānaṃ . ahesuṃ kho [5]- bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīgarahakā paṭhavījigucchakā āpagarahakā āpajigucchakā tejagarahakā tejajigucchakā vāyagarahakā vāyajigucchakā bhūtagarahakā bhūtajigucchakā devagarahakā devajigucchakā pajāpatigarahakā pajāpatijigucchakā brahmagarahakā brahmajigucchakā te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. {553.1} Ahesuṃ kho pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīpasaṃsakā paṭhavābhinandino āpapasaṃsakā āpābhinandino tejapasaṃsakā tejābhinandino vāyapasaṃsakā @Footnote: 1 Ma. ime casamuccayasaddā natthi. 2 Po. Ma. tañca vakkhati. 3 Ma. Yu. nimmātā. @4 Ma. sajitā. Yu. sañjitā. 5 Ma. ye.

--------------------------------------------------------------------------------------------- page592.

Vāyābhinandino bhūtapasaṃsakā bhūtābhinandino devapasaṃsakā devābhinandino pajāpatipasaṃsakā pajāpatābhinandino brahmapasaṃsakā brahmābhinandino te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā . kintāhaṃ 1- bhikkhu evaṃ vadāmi iṅgha tvaṃ mārisa yadeva te brahmā āha tadeva tvaṃ karohi mā tvaṃ brahmuno vacanaṃ upātivattittho sace kho tvaṃ bhikkhu brahmuno vacanaṃ upātivattissasi . seyyathāpi nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippanāmeyya seyyathāpi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṃ virājeyya evaṃ sampadamidaṃ bhikkhu tuyhaṃ bhavissati. {553.2} Iṅgha tvaṃ mārisa yadeva te brahmā āha tadeva tvaṃ karohi mā tvaṃ brahmuno vacanaṃ upātivattittho nanu tvaṃ bhikkhu passasi brahmaparisaṃ 2- sannisinnanti 3- . iti kho maṃ bhikkhave māro pāpimā brahmaparisaṃ upanesi . evaṃ vutte ahaṃ bhikkhave māraṃ pāpimantaṃ etadavocaṃ jānāmi kho tāhaṃ pāpima mā tvaṃ maññittho na maṃ jānātīti māro tvamasi pāpima yo ceva pāpima brahmā yā ca brahmaparisā ye ca brahmapārisajjā sabbeva tava hatthagatā sabbe 4- tava vasaṅgatā tuyhaṃ hi pāpima evaṃ hoti esopi me assa hatthagato esopi me assa vasaṅgatoti ahaṃ kho pana pāpima neva tava hatthagato neva tava vasaṅgatoti. @Footnote: 1 Ma. Yu. taṃ tāhaṃ. 2 Yu. brahmaṇiṃ parisaṃ. 3 Ma. sannipatitanti. @4 Ma. Yu. sabbeva.

--------------------------------------------------------------------------------------------- page593.

[554] Evaṃ vutte bhikkhave bako brahmā maṃ etadavoca ahaṃ hi mārisa niccaṃyeva samānaṃ niccanti vadāmi dhuvaṃyeva samānaṃ dhuvanti vadāmi sassataṃyeva samānaṃ sassatanti vadāmi kevalaṃyeva samānaṃ kevalanti vadāmi acavanadhammaṃyeva samānaṃ acavanadhammanti vadāmi . yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tadevāhaṃ vadāmi idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati asantañca panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vadāmi . ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ yāvatakaṃ tuyhaṃ kasiṇaṃ āyuṃ tāvatakaṃ te 1- tapokammameva ahosi. {554.1} Te kho evaṃ jāneyyuṃ santaṃ 2- vā aññaṃ uttariṃ nissaraṇaṃ atthaññaṃ uttariṃ nissaraṇanti asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti . kintāhaṃ 3- bhikkhu evaṃ vadāmi na cevaññaṃ uttariṃ nissaraṇaṃ dakkhissasi yāvadeva ca pana kilamathassa vighātassa bhāgī bhavissasi . sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo . sace pana 4- āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyoti. {554.2} Ahampi kho etaṃ 5- brahme jānāmi. Sace paṭhaviṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko @Footnote: 1 Ma. Yu. tesaṃ. 2 Ma. santañca panaññaṃ. 3 Ma. Yu. taṃ tāhaṃ. @4 Ma. Yu. panasaddo natthi. 5 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page594.

Yathākāmakaraṇīyo bāhiteyyo . sace pana āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo 1- . apica te ahaṃ brahme gatiñca pajānāmi jutiñca pajānāmi evaṃ mahiddhiko bako brahmā evaṃ mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti. {554.3} Yathākathaṃ pana me tvaṃ mārisa gatiñca pajānāsi jutiñca pajānāsi evaṃ mahiddhiko bako brahmā evaṃ mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti. Yāvatā candimasuriyā pariharanti disā bhanti virocanā tāva sahassadhā loko ettha te vattatī 2- vaso paroparañca jānāsi atho rāga virāginaṃ itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatinti. Evaṃ kho te ahaṃ brahme gatiñca pajānāmi jutiñca pajānāmi evaṃ mahiddhiko bako brahmā evaṃ mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti. {554.4} Atthi kho brahme aññe tayo kāyā tattha 3- tvaṃ na jānāsi na passasi tyāhaṃ jānāmi passāmi . atthi kho brahme ābhassarā nāma kāyo . yato tvaṃ cuto idhūpapanno tassa te aticiranivāsena sā sati muṭṭhā tena taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi . evampi kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ @Footnote: 1 Ma. bāhiteyyoti. 2 Ma. vattate. 3 Po. Ma. taṃ.

--------------------------------------------------------------------------------------------- page595.

Atha kho ahameva tayā bhiyyo . atthi kho brahme subhakiṇhā nāma kāyo vehapphalā nāma kāyo [1]- taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi . evampi kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ atha kho ahameva tayā bhiyyo . Paṭhavī kho ahaṃ brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavittena 2- ananubhūtaṃ tadabhiññāya paṭhavī 3- nāhosiṃ paṭhaviyā nāhosiṃ paṭhavito nāhosiṃ paṭhavī meti nāhosiṃ paṭhaviṃ nābhivadiṃ. {554.5} Evampi kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ atha kho ahameva tayā bhiyyo . Āpaṃ kho ahaṃ brahme .pe. tejaṃ kho ahaṃ brahme ... Vāyaṃ kho ahaṃ brahme ... Bhūte kho ahaṃ brahme ... deve kho ahaṃ brahme ... pajāpatiṃ kho ahaṃ brahme ... brahmaṃ kho ahaṃ brahme ... ābhassare kho ahaṃ brahme ... subhakiṇhe kho ahaṃ brahme ... vehapphale kho ahaṃ brahme ... abhibhuṃ kho ahaṃ brahme ... sabbaṃ kho ahaṃ brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tadabhiññāya sabbaṃ nāhosiṃ sabbasmiṃ nāhosiṃ sabbato nāhosiṃ sabbaṃ meti nāhosiṃ sabbaṃ nābhivadiṃ . evaṃ 4- kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ atha kho ahameva tayā bhiyyoti . sace kho te mārisa sabbassa sabbattena ananubhūtaṃ tadabhiññāya mā heva te rittakameva ahosi tucchakameva @Footnote: 1 Ma. abhibhū nāma kāyo ... 2 Ma. Yu. paṭhavattena. 3 Ma. paṭhaviṃ nāpahosiṃ @4 Ma. Yu. evaṃ pi kho.

--------------------------------------------------------------------------------------------- page596.

Ahosi 1- . viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ paṭhaviyā paṭhavittena ananubhūtaṃ āpassa āpattena ananubhūtaṃ tejassa tejattena ananubhūtaṃ vāyassa vāyattena ananubhūtaṃ bhūtānaṃ bhūtattena ananubhūtaṃ devānaṃ devattena ananubhūtaṃ pajāpatissa pajāpatittena ananubhūtaṃ brahmuno 2- brahmattena ananubhūtaṃ ābhassarānaṃ ābhassarattena ananubhūtaṃ subhakiṇhānaṃ subhakiṇhattena ananubhūtaṃ vehapphalānaṃ vehapphalattena ananubhūtaṃ abhibhussa abhibhuttena ananubhūtaṃ sabbassa sabbattena ananubhūtaṃ . handa carahi te mārisa antaradhāyāmīti . handa carahi me tvaṃ brahme antaradhāyassu sace visahasīti. {554.6} Atha kho bhikkhave bako brahmā antaradhāyissāmi samaṇassa gotamassa antaradhāyissāmi samaṇassa gotamassāti nevassu me sakkoti antaradhāyituṃ . evaṃ vutte ahaṃ bhikkhave bakaṃ brahmānaṃ etadavocaṃ handa carahi te brahme antaradhāyāmīti . Handa carahi me tvaṃ mārisa antaradhāyassu sace visahasīti . atha khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresiṃ 3- ettāvatā brahmā ca brahmaparisā ca brahmapārisajjā ca saddañca me suyyanti 4- na ca maṃ dakkhantīti 5-. Antarahito imaṃ gāthaṃ abhāsiṃ bhavevāhaṃ bhayaṃ disvā bhavañca vibhavesinaṃ bhavaṃ nābhivadiṃ kiñci nandiñca na upādiyanti. @Footnote: 1 Ma. ahosīti. 2 Po. Ma. brahmānaṃ. 3 Sī. Ma. Yu. abhisaṅkhāsiṃ. 4 Sī. Ma. Yu. @sossanti. 5 Yu. dakkhinti.

--------------------------------------------------------------------------------------------- page597.

[555] Atha kho bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhūtacittajātā ahesuṃ acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā na ca vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mahānubhāvo yathā cāyaṃ samaṇo gotamo [1]- sakyakulā pabbajito bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti. [556] Atha kho bhikkhave māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ etadavoca sace kho tvaṃ mārisa evaṃ pajānāsi sace tvaṃ evamanubuddho mā sāvake upanesi mā pabbajite mā sāvakānaṃ dhammaṃ desesi mā pabbajitānaṃ mā sāvakesu gedhimakāsi mā pabbajitesu . ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā te sāvake upanesuṃ pabbajite sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ sāvakesu gedhimakaṃsu pabbajitesu sāvake upanetvā pabbajite sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ sāvakesu gedhikatacittā pabbajitesu kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. {556.1} Ahesuṃ kho 2- pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā te na sāvake upanesuṃ na pabbajite na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ na @Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.

--------------------------------------------------------------------------------------------- page598.

Sāvakesu gedhimakaṃsu na pabbajite te na sāvake upanetvā na pabbajite na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ na sāvakesu gedhikatacittā na pabbajitesu kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā . tantāhaṃ bhikkhu evaṃ vadāmi iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharassu anakkhātaṃ kusalaṃ hi mārisa mā paraṃ ovadāhīti . evaṃ vutte ahaṃ bhikkhave māraṃ pāpimaṃ 1- etadavocaṃ jānāmi kho tāhaṃ pāpima mā tvaṃ maññittho na maṃ jānātīti māro tvamasi pāpima na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi ahitānukampī maṃ tvaṃ pāpima evaṃ vedesi . tuyhaṃ hi pāpima evaṃ hoti yesaṃ samaṇo gotamo dhammaṃ desessati te me visayaṃ upātivattissantīti. {556.2} Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā sammāsambuddhamhāti paṭijāniṃsu ahaṃ kho pana pāpima sammāsambuddhova samāno sammāsambuddhomhīti paṭijānāmi . Desentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova adesentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova upanentopi hi pāpima tathāgato sāvake tādisova anupanentopi hi pāpima tathāgato sāvake tādisova taṃ kissa hetu tathāgatassa pāpima ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā [2]- pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā @Footnote: 1 Ma. Yu. pāpimantaṃ. 2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page599.

Āyatiṃ anuppādadhammā seyyathāpi pāpima tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho pāpima tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā [1]- pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti. Iti hidaṃ mārassa ca anālapanatāya brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa brahmanimantanikantveva adhivacananti. Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ. ------------- @Footnote: 1 Ma. Yu. te.


             The Pali Tipitaka in Roman Character Volume 12 page 590-599. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11936&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11936&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=551&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=551              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]