ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Brahmanimantanikasuttaṃ
     [551]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [552]  Bhagavā  etadavoca  ekamidāhaṃ  bhikkhave  samayaṃ  ukkaṭṭhāyaṃ
viharāmi   subhagavane  sālarājamūle  .  tena  kho  pana  bhikkhave  samayena
bakassa   brahmuno   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti   idaṃ
niccaṃ   idaṃ   dhuvaṃ   idaṃ   sassataṃ   idaṃ   kevalaṃ   idaṃ  acavanadhammaṃ  idaṃ
hi   na   jāyati   na   jīyati   na  mīyati  na  cavati  na  upapajjati  ito
ca    panaññaṃ   uttariṃ   nissaraṇaṃ   natthīti   .   atha   khvāhaṃ   bhikkhave
bakassa    brahmuno    cetasā    ceto   parivitakkamaññāya   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā
bāhaṃ    sammiñjeyya   evameva   ukkaṭṭhāyaṃ   subhagavane   sālarājamūle
antarahito tasmiṃ brahmaloke pāturahosi.
     {552.1}   Addasā   kho   maṃ  bhikkhave  bako  brahmā  dūratova
āgacchantaṃ   disvāna  maṃ  etadavoca  ehi  kho  mārisa  svāgataṃ  mārisa
cirassaṃ   kho   mārisa   imaṃ   pariyāyamakāsi  yadidaṃ  adhāgamanāya  idaṃ  hi
mārisa   niccaṃ  idaṃ  dhuvaṃ  idaṃ  sassataṃ  idaṃ  kevalaṃ  idaṃ  acavanadhammaṃ  idaṃ
hi  na  jāyati  na  jīyati  na  mīyati  na  cavati  na upapajjati ito ca panaññaṃ
uttariṃ   nissaraṇaṃ  natthīti  .  evaṃ  vutte  ahaṃ  bhikkhave  bakaṃ  brahmānaṃ
Etadavocaṃ    avijjāgato    vata   bho   bako   brahmā   avijjāgato
vata    bho   bako   brahmā   yatra   hi   nāma   aniccaṃyeva   samānaṃ
niccanti    vakkhati   adhuvaṃyeva   samānaṃ   dhuvanti   vakkhati   assassataṃyeva
samānaṃ    sassatanti   vakkhati   akevalaṃyeva   samānaṃ   kevalanti   vakkhati
cavanadhammaṃyeva   samānaṃ   acavanadhammanti   vakkhati   yattha   ca  pana  jāyati
ca  1-  jīyati  ca  mīyati  ca  cavati  ca upapajjati ca taṃ tathā 2- vakkhati idaṃ
hi   na   jāyati  na  jīyati  na  mīyati  na  cavati  na  upapajjatīti  santañca
panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vakkhatīti.
     [553]  Atha  kho  bhikkhave  māro  pāpimā aññataraṃ brahmapārisajjaṃ
anvāvisitvā  maṃ  etadavoca  bhikkhu  bhikkhu  metamāsado metamāsado eso
hi   bhikkhu   brahmā   mahābrahmā   abhibhū   anabhibhūto   aññadatthu  daso
vasavattī  issaro  kattā  nimmitā  3-  seṭṭho  sajjitā  4-  vasī pitā
bhūta  bhabyānaṃ  .  ahesuṃ  kho  [5]-  bhikkhu  tayā  pubbe samaṇabrāhmaṇā
lokasmiṃ    paṭhavīgarahakā    paṭhavījigucchakā    āpagarahakā    āpajigucchakā
tejagarahakā    tejajigucchakā    vāyagarahakā   vāyajigucchakā   bhūtagarahakā
bhūtajigucchakā       devagarahakā       devajigucchakā      pajāpatigarahakā
pajāpatijigucchakā     brahmagarahakā     brahmajigucchakā    te    kāyassa
bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {553.1}   Ahesuṃ  kho  pana  bhikkhu  tayā  pubbe  samaṇabrāhmaṇā
lokasmiṃ        paṭhavīpasaṃsakā        paṭhavābhinandino        āpapasaṃsakā
āpābhinandino       tejapasaṃsakā      tejābhinandino      vāyapasaṃsakā
@Footnote: 1 Ma. ime casamuccayasaddā natthi. 2 Po. Ma. tañca vakkhati. 3 Ma. Yu. nimmātā.
@4 Ma. sajitā. Yu. sañjitā. 5 Ma. ye.
Vāyābhinandino       bhūtapasaṃsakā       bhūtābhinandino       devapasaṃsakā
devābhinandino            pajāpatipasaṃsakā           pajāpatābhinandino
brahmapasaṃsakā   brahmābhinandino   te   kāyassa   bhedā   pāṇupacchedā
paṇīte   kāye   patiṭṭhitā  .  kintāhaṃ  1-  bhikkhu  evaṃ  vadāmi  iṅgha
tvaṃ   mārisa  yadeva  te  brahmā  āha  tadeva  tvaṃ  karohi  mā  tvaṃ
brahmuno   vacanaṃ   upātivattittho   sace   kho   tvaṃ   bhikkhu  brahmuno
vacanaṃ   upātivattissasi   .   seyyathāpi   nāma  puriso  siriṃ  āgacchantiṃ
daṇḍena    paṭippanāmeyya    seyyathāpi    vā    pana   bhikkhu   puriso
narakappapāte   papatanto   hatthehi   ca   pādehi  ca  paṭhaviṃ  virājeyya
evaṃ sampadamidaṃ bhikkhu tuyhaṃ bhavissati.
     {553.2}  Iṅgha  tvaṃ  mārisa  yadeva  te brahmā āha tadeva tvaṃ
karohi  mā  tvaṃ  brahmuno  vacanaṃ  upātivattittho  nanu  tvaṃ  bhikkhu passasi
brahmaparisaṃ  2-  sannisinnanti  3-  .  iti  kho maṃ bhikkhave māro pāpimā
brahmaparisaṃ   upanesi   .   evaṃ  vutte  ahaṃ  bhikkhave  māraṃ  pāpimantaṃ
etadavocaṃ  jānāmi  kho  tāhaṃ  pāpima  mā  tvaṃ maññittho na maṃ jānātīti
māro  tvamasi  pāpima  yo  ceva  pāpima  brahmā  yā  ca  brahmaparisā
ye   ca   brahmapārisajjā   sabbeva   tava  hatthagatā  sabbe  4-  tava
vasaṅgatā   tuyhaṃ  hi  pāpima  evaṃ  hoti  esopi  me  assa  hatthagato
esopi   me   assa   vasaṅgatoti   ahaṃ   kho  pana  pāpima  neva  tava
hatthagato neva tava vasaṅgatoti.
@Footnote: 1 Ma. Yu. taṃ tāhaṃ. 2 Yu. brahmaṇiṃ parisaṃ. 3 Ma. sannipatitanti.
@4 Ma. Yu. sabbeva.
     [554]  Evaṃ  vutte  bhikkhave  bako  brahmā  maṃ  etadavoca ahaṃ
hi    mārisa   niccaṃyeva   samānaṃ   niccanti   vadāmi   dhuvaṃyeva   samānaṃ
dhuvanti    vadāmi   sassataṃyeva   samānaṃ   sassatanti   vadāmi   kevalaṃyeva
samānaṃ    kevalanti    vadāmi    acavanadhammaṃyeva   samānaṃ   acavanadhammanti
vadāmi   .   yattha   ca  pana  na  jāyati  na  jīyati  na  mīyati  na  cavati
na   upapajjati   tadevāhaṃ   vadāmi   idaṃ   hi   na   jāyati   na  jīyati
na    mīyati    na   cavati   na   upapajjati   asantañca   panaññaṃ   uttariṃ
nissaraṇaṃ    natthaññaṃ    uttariṃ   nissaraṇanti   vadāmi   .   ahesuṃ   kho
bhikkhu    tayā    pubbe    samaṇabrāhmaṇā    lokasmiṃ   yāvatakaṃ   tuyhaṃ
kasiṇaṃ āyuṃ tāvatakaṃ te 1- tapokammameva ahosi.
     {554.1}  Te  kho  evaṃ  jāneyyuṃ  santaṃ  2-  vā aññaṃ uttariṃ
nissaraṇaṃ   atthaññaṃ   uttariṃ   nissaraṇanti   asantaṃ   vā   aññaṃ   uttariṃ
nissaraṇaṃ   natthaññaṃ   uttariṃ   nissaraṇanti   .  kintāhaṃ  3-  bhikkhu  evaṃ
vadāmi   na   cevaññaṃ   uttariṃ   nissaraṇaṃ   dakkhissasi  yāvadeva  ca  pana
kilamathassa   vighātassa   bhāgī   bhavissasi  .  sace  kho  tvaṃ  bhikkhu  paṭhaviṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyo  .  sace  pana 4- āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyoti.
     {554.2}  Ahampi  kho  etaṃ  5-  brahme  jānāmi. Sace paṭhaviṃ
ajjhosissāmi      opasāyiko      te     bhavissāmi     vatthusāyiko
@Footnote: 1 Ma. Yu. tesaṃ. 2 Ma. santañca panaññaṃ. 3 Ma. Yu. taṃ tāhaṃ.
@4 Ma. Yu. panasaddo natthi. 5 Ma. evaṃ.
Yathākāmakaraṇīyo   bāhiteyyo   .  sace  pana  āpaṃ  tejaṃ  vāyaṃ  bhūte
deve   pajāpatiṃ   brahmaṃ   ajjhosissāmi   opasāyiko   te  bhavissāmi
vatthusāyiko   yathākāmakaraṇīyo   bāhiteyyo   1-   .  apica  te  ahaṃ
brahme    gatiñca    pajānāmi    jutiñca   pajānāmi   evaṃ   mahiddhiko
bako   brahmā   evaṃ   mahānubhāvo   bako  brahmā  evaṃ  mahesakkho
bako brahmāti.
     {554.3}   Yathākathaṃ   pana   me   tvaṃ  mārisa  gatiñca  pajānāsi
jutiñca     pajānāsi    evaṃ    mahiddhiko    bako    brahmā    evaṃ
mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti.
       Yāvatā candimasuriyā pariharanti  disā bhanti virocanā
       tāva sahassadhā loko          ettha te vattatī 2- vaso
       paroparañca jānāsi             atho rāga virāginaṃ
       itthabhāvaññathābhāvaṃ           sattānaṃ āgatiṃ gatinti.
Evaṃ   kho   te   ahaṃ   brahme   gatiñca  pajānāmi  jutiñca  pajānāmi
evaṃ   mahiddhiko   bako   brahmā   evaṃ   mahānubhāvo  bako  brahmā
evaṃ mahesakkho bako brahmāti.
     {554.4}   Atthi  kho  brahme  aññe  tayo  kāyā  tattha  3-
tvaṃ   na   jānāsi  na  passasi  tyāhaṃ  jānāmi  passāmi  .  atthi  kho
brahme   ābhassarā   nāma   kāyo   .  yato  tvaṃ  cuto  idhūpapanno
tassa  te  aticiranivāsena  sā  sati  muṭṭhā  tena  taṃ  tvaṃ  na  jānāsi
na    passasi    tamahaṃ    jānāmi   passāmi   .   evampi   kho   ahaṃ
brahme     neva     te    samasamo    abhiññāya    kuto    nīceyyaṃ
@Footnote: 1 Ma. bāhiteyyoti. 2 Ma. vattate. 3 Po. Ma. taṃ.
Atha  kho  ahameva  tayā  bhiyyo  .  atthi  kho  brahme  subhakiṇhā nāma
kāyo  vehapphalā  nāma  kāyo  [1]-  taṃ  tvaṃ  na  jānāsi  na passasi
tamahaṃ   jānāmi   passāmi   .   evampi  kho  ahaṃ  brahme  neva  te
samasamo   abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo .
Paṭhavī    kho   ahaṃ   brahme   paṭhavito   abhiññāya   yāvatā   paṭhaviyā
paṭhavittena   2-   ananubhūtaṃ   tadabhiññāya   paṭhavī   3-  nāhosiṃ  paṭhaviyā
nāhosiṃ paṭhavito nāhosiṃ paṭhavī meti nāhosiṃ paṭhaviṃ nābhivadiṃ.
     {554.5}  Evampi  kho  ahaṃ  brahme  neva te samasamo abhiññāya
kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo . Āpaṃ kho ahaṃ brahme
.pe.  tejaṃ  kho  ahaṃ  brahme ... Vāyaṃ kho ahaṃ brahme ... Bhūte kho
ahaṃ  brahme  ...  deve  kho  ahaṃ  brahme  ...  pajāpatiṃ  kho  ahaṃ
brahme   ...   brahmaṃ  kho  ahaṃ  brahme  ...  ābhassare  kho  ahaṃ
brahme  ...  subhakiṇhe  kho  ahaṃ  brahme  ...  vehapphale  kho  ahaṃ
brahme  ...  abhibhuṃ  kho  ahaṃ  brahme  ...  sabbaṃ  kho  ahaṃ  brahme
sabbato     abhiññāya     yāvatā    sabbassa    sabbattena    ananubhūtaṃ
tadabhiññāya    sabbaṃ    nāhosiṃ   sabbasmiṃ   nāhosiṃ   sabbato   nāhosiṃ
sabbaṃ   meti  nāhosiṃ  sabbaṃ  nābhivadiṃ  .  evaṃ  4-  kho  ahaṃ  brahme
neva   te  samasamo  abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā
bhiyyoti   .   sace   kho   te   mārisa  sabbassa  sabbattena  ananubhūtaṃ
tadabhiññāya    mā    heva    te    rittakameva    ahosi   tucchakameva
@Footnote: 1 Ma. abhibhū nāma kāyo ... 2 Ma. Yu. paṭhavattena. 3 Ma. paṭhaviṃ nāpahosiṃ
@4 Ma. Yu. evaṃ pi kho.
Ahosi   1-   .   viññāṇaṃ   anidassanaṃ   anantaṃ   sabbatopabhaṃ   paṭhaviyā
paṭhavittena     ananubhūtaṃ    āpassa    āpattena    ananubhūtaṃ    tejassa
tejattena   ananubhūtaṃ   vāyassa   vāyattena   ananubhūtaṃ  bhūtānaṃ  bhūtattena
ananubhūtaṃ    devānaṃ    devattena   ananubhūtaṃ   pajāpatissa   pajāpatittena
ananubhūtaṃ     brahmuno    2-    brahmattena    ananubhūtaṃ    ābhassarānaṃ
ābhassarattena     ananubhūtaṃ     subhakiṇhānaṃ     subhakiṇhattena    ananubhūtaṃ
vehapphalānaṃ   vehapphalattena   ananubhūtaṃ   abhibhussa   abhibhuttena   ananubhūtaṃ
sabbassa    sabbattena    ananubhūtaṃ    .    handa   carahi   te   mārisa
antaradhāyāmīti   .  handa  carahi  me  tvaṃ  brahme  antaradhāyassu  sace
visahasīti.
     {554.6}   Atha   kho   bhikkhave  bako  brahmā  antaradhāyissāmi
samaṇassa   gotamassa   antaradhāyissāmi   samaṇassa   gotamassāti   nevassu
me   sakkoti   antaradhāyituṃ   .   evaṃ   vutte   ahaṃ   bhikkhave  bakaṃ
brahmānaṃ   etadavocaṃ   handa   carahi   te  brahme  antaradhāyāmīti .
Handa   carahi   me   tvaṃ  mārisa  antaradhāyassu  sace  visahasīti  .  atha
khvāhaṃ  bhikkhave  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāresiṃ  3-  ettāvatā
brahmā   ca   brahmaparisā   ca   brahmapārisajjā   ca   saddañca   me
suyyanti 4- na ca  maṃ dakkhantīti 5-. Antarahito imaṃ gāthaṃ abhāsiṃ
       bhavevāhaṃ bhayaṃ disvā      bhavañca vibhavesinaṃ
       bhavaṃ nābhivadiṃ kiñci        nandiñca na upādiyanti.
@Footnote: 1 Ma. ahosīti. 2 Po. Ma. brahmānaṃ. 3 Sī. Ma. Yu. abhisaṅkhāsiṃ. 4 Sī. Ma. Yu.
@sossanti. 5 Yu. dakkhinti.
     [555]   Atha   kho   bhikkhave   brahmā   ca   brahmaparisā   ca
brahmapārisajjā   ca   acchariyabbhūtacittajātā   ahesuṃ  acchariyaṃ  vata  bho
abbhūtaṃ    vata    bho   samaṇassa   gotamassa   mahiddhikatā   mahānubhāvatā
na   ca  vata  no  ito  pubbe  diṭṭho  vā  suto  vā  añño  samaṇo
vā   brāhmaṇo   vā   evaṃ   mahiddhiko   evaṃ   mahānubhāvo   yathā
cāyaṃ  samaṇo  gotamo  [1]-  sakyakulā  pabbajito  bhavarāmāya  vata  bho
pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti.
     [556]    Atha    kho    bhikkhave    māro   pāpimā   aññataraṃ
brahmapārisajjaṃ   anvāvisitvā   maṃ   etadavoca  sace  kho  tvaṃ  mārisa
evaṃ   pajānāsi   sace  tvaṃ  evamanubuddho  mā  sāvake  upanesi  mā
pabbajite    mā   sāvakānaṃ   dhammaṃ   desesi   mā   pabbajitānaṃ   mā
sāvakesu  gedhimakāsi  mā  pabbajitesu  .  ahesuṃ  kho  bhikkhu tayā pubbe
samaṇabrāhmaṇā    lokasmiṃ    arahanto    sammāsambuddhā   paṭijānamānā
te   sāvake   upanesuṃ  pabbajite  sāvakānaṃ  dhammaṃ  desesuṃ  pabbajitānaṃ
sāvakesu    gedhimakaṃsu    pabbajitesu    sāvake   upanetvā   pabbajite
sāvakānaṃ    dhammaṃ    desetvā   pabbajitānaṃ   sāvakesu   gedhikatacittā
pabbajitesu kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {556.1}  Ahesuṃ  kho  2-  pana  bhikkhu tayā pubbe samaṇabrāhmaṇā
lokasmiṃ   arahanto   sammāsambuddhā   paṭijānamānā   te   na  sāvake
upanesuṃ   na  pabbajite  na  sāvakānaṃ  dhammaṃ  desesuṃ  na  pabbajitānaṃ  na
@Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.
Sāvakesu   gedhimakaṃsu   na   pabbajite   te  na  sāvake  upanetvā  na
pabbajite    na    sāvakānaṃ   dhammaṃ   desetvā   na   pabbajitānaṃ   na
sāvakesu   gedhikatacittā   na  pabbajitesu  kāyassa  bhedā  pāṇupacchedā
paṇīte   kāye   patiṭṭhitā   .   tantāhaṃ   bhikkhu   evaṃ  vadāmi  iṅgha
tvaṃ    mārisa    appossukko   diṭṭhadhammasukhavihāraṃ   anuyutto   viharassu
anakkhātaṃ   kusalaṃ   hi   mārisa   mā  paraṃ  ovadāhīti  .  evaṃ  vutte
ahaṃ  bhikkhave  māraṃ  pāpimaṃ  1-  etadavocaṃ  jānāmi  kho  tāhaṃ  pāpima
mā    tvaṃ   maññittho   na   maṃ   jānātīti   māro   tvamasi   pāpima
na   maṃ   tvaṃ   pāpima   hitānukampī  evaṃ  vadesi  ahitānukampī  maṃ  tvaṃ
pāpima   evaṃ  vedesi  .  tuyhaṃ  hi  pāpima  evaṃ  hoti  yesaṃ  samaṇo
gotamo dhammaṃ desessati te me visayaṃ upātivattissantīti.
     {556.2}   Asammāsambuddhā  ca  pana  te  pāpima  samaṇabrāhmaṇā
samānā    sammāsambuddhamhāti    paṭijāniṃsu    ahaṃ   kho   pana   pāpima
sammāsambuddhova     samāno     sammāsambuddhomhīti    paṭijānāmi   .
Desentopi  hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ tādisova adesentopi
hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ  tādisova  upanentopi  hi  pāpima
tathāgato  sāvake  tādisova  anupanentopi  hi  pāpima  tathāgato sāvake
tādisova  taṃ  kissa  hetu  tathāgatassa  pāpima  ye  āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   [2]-
pahīnā        ucchinnamūlā        tālāvatthukatā        anabhāvaṅgatā
@Footnote: 1 Ma. Yu. pāpimantaṃ. 2 Ma. Yu. te.
Āyatiṃ    anuppādadhammā    seyyathāpi   pāpima   tālo   matthakacchinno
abhabbo   puna   virūḷhiyā   evameva   kho   pāpima   tathāgatassa   ye
āsavā    saṅkilesikā    ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ
jātijarāmaraṇīyā     [1]-     pahīnā    ucchinnamūlā    tālāvatthukatā
anabhāvaṅgatā āyatiṃ anuppādadhammāti.
     Iti  hidaṃ  mārassa  ca  anālapanatāya  brahmuno  ca  abhinimantanatāya
tasmā        imassa       veyyākaraṇassa       brahmanimantanikantveva
adhivacananti.
                Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ.
                     -------------
@Footnote: 1 Ma. Yu. te.



             The Pali Tipitaka in Roman Character Volume 12 page 590-599. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11936              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11936              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=551&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=551              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]