ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page576.

Vīmaṃsakasuttaṃ [535] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [536] Bhagavā etadavoca vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ajānantena tathāgate samannesanā kātabbā sammāsambuddho vā no vā iti viññāṇāyāti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [537] Bhagavā etadavoca vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ajānantena dvīsu dhammesu tathāgato samannesitabbo cakkhusotaviññeyyesu dhammesu ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te tathāgatassa no vāti. Tamenaṃ samannesamāno evaṃ jānāti ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti. {537.1} Yato naṃ samannesamāno evaṃ jānāti ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti tato naṃ uttariṃ samannesati ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te tathāgatassa

--------------------------------------------------------------------------------------------- page577.

No vāti . tamenaṃ samannesamāno evaṃ jānāti ye vītimissā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti. {537.2} Yato naṃ samannesamāno evaṃ jānāti ye vītimissā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti tato naṃ uttariṃ samannesati ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te tathāgatassa no vāti . tamenaṃ samannesamāno evaṃ jānāti ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te tathāgatassāti. {537.3} Yato naṃ samannesamāno evaṃ jānāti ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te tathāgatassāti tato naṃ uttariṃ samannesati dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ udāhu ittarasamāpannoti . tamenaṃ samannesamāno evaṃ jānāti dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ nāyamāyasmā ittarasamāpannoti. {537.4} Yato naṃ samannesamāno evaṃ jānāti dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ nāyamāyasmā ittarasamāpannoti tato naṃ uttariṃ samannesati ñātajjhāpanno 1- ayamāyasmā bhikkhu yasappatto 2- saṃvijjantassa idhekacce ādīnavāti . na tāva bhikkhave bhikkhuno idhekacce ādīnavā saṃvijjanti yāva na ñātajjhāpanno hoti yasappatto . yato ca kho bhikkhave bhikkhu ñātajjhāpanno hoti @Footnote: 1 Ma. Yu. yattajjhāpannoti dissati. 2 Yu. yasampattoti dissati.

--------------------------------------------------------------------------------------------- page578.

Yasappatto athassa idhekacce ādīnavā saṃvijjanti . tamenaṃ samannesamāno evaṃ jānāti ñātajjhāpanno ayamāyasmā bhikkhu yasappatto nāssa idhekacce ādīnavā saṃvijjantīti. {537.5} Yato naṃ samannesamāno evaṃ jānāti ñātajjhāpanno ayamāyasmā bhikkhu yasappatto nāssa idhekacce ādīnavā saṃvijjantīti tato naṃ uttariṃ samannesati abhayūparato ayamāyasmā nāyamāyasmā bhayūparato vītarāgattā kāme na sevati khayā rāgassāti. {537.6} Tamenaṃ samannesamāno evaṃ jānāti abhayūparato ayamāyasmā nāyamāyasmā bhayūparato vītarāgattā kāme na sevati khayā rāgassāti . tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ ke panāyasmato ākārā ke anvayā yenāyasmā evaṃ vadeti abhayūparato ayamāyasmā nāyamāyasmā bhayūparato vītarāgattā kāme na sevati khayā rāgassāti . sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha sugatā ye ca tattha duggatā ye ca tattha gaṇamanusāsanti ye ca idhekacce āmisesu sandissanti ye ca idhekacce āmisena anupalittā nāyamāyasmā taṃ tena avajānāti . sammukhā kho pana metaṃ bhagavato sutaṃ sammukhā paṭiggahitaṃ abhayūparatohamasmi nāhamasmi bhayūparato vītarāgattā kāme na sevāmi khayā rāgassāti.

--------------------------------------------------------------------------------------------- page579.

[538] Tatra bhikkhave tathāgato uttariṃ paṭipucchitabbo ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te tathāgatassa no vāti . byākaramāno bhikkhave tathāgato evaṃ byākareyya ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti . ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā tathāgatassa no vāti . byākaramāno bhikkhave tathāgato evaṃ byākareyya ye vītimissā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti . ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te tathāgatassa no vāti. {538.1} Byākaramāno bhikkhave tathāgato evaṃ byākareyya ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te tathāgatassa etapathohamasmi 1- etagocaro no ca tena tammayoti. Evaṃvādiṃ kho bhikkhave satthāraṃ arahati sāvako upasaṅkamituṃ dhammassavanāya tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇha sukkasappaṭibhāgaṃ yathā yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇha sukkasappaṭibhāgaṃ tathā tathā so tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṅgacchati satthari pasīdati sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti . tañce bhikkhave bhikkhuṃ punevaṃ 2- puccheyyuṃ ke panāyasmato ākārā ke anvayā yenāyasmā evaṃ vadeti 3- sammāsambuddho @Footnote: 1 Po. Ma. etaṃpathohamasmi etaṃgocaro. 2 Ma. pare evaṃ. 3 Ma. vadesi.

--------------------------------------------------------------------------------------------- page580.

Bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti . Sammābyākaramāno bhikkhave bhikkhu evaṃ byākareyya idhāhaṃ āvuso yena bhagavā tenupasaṅkamiṃ dhammassavanāya tassa me bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇha sukkasappaṭibhāgaṃ yathā yathā me āvuso bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇha sukkasappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṅgamaṃ satthari pasīdiṃ sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti. [539] Yassakassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhājātā 1- ayaṃ vuccati bhikkhave ākāravatī saddhā dassanamūlikā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ . evaṃ kho bhikkhave tathāgate dhammasamannesanā hoti evañca pana tathāgato dhammato susamanniṭṭho hotīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Vīmaṃsakasuttaṃ niṭṭhitaṃ sattamaṃ. ----------- @Footnote:Ma. patiṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 12 page 576-580. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11655&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11655&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=535&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]