ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page556.

Cūḷadhammasamādānasuttaṃ [514] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [515] Bhagavā etadavoca cattārīmāni bhikkhave dhammasamādānāni katamāni cattāri atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ atthi bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ. [516] Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ . santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi kāmesu dosoti te kāmesu pātabyataṃ āpajjanti. Te kho molibandhāhi 1- paribbājikāhi paricārenti te evamāhaṃsu kiṃsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu kāmānaṃ pariññaṃ paññāpenti 2- sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphassoti te kāmesu pātabyataṃ āpajjanti . Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā parammaraṇā @Footnote: 1 Ma. moḷibaddhāhi. 2 Po. Ma. paññapenti. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page557.

Apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . te tattha dukkhā tippā 1- [2]- kaṭukā vedanā vediyanti te evamāhaṃsu idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu kāmānaṃ pariññaṃ paññāpenti ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti . Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya. {516.1} Atha kho taṃ bhikkhave māluvāvījaṃ aññatarasmiṃ sālamūle nipateyya . atha kho bhikkhave yā tasmiṃ sāle adhivatthā devatā sā bhītā ubbiggā santāsaṃ āpajjeyya . atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā saṅgamma samāgamma evaṃ samassāseyyuṃ mā bhavaṃ bhāyi mā bhavaṃ bhāyi appevanāmetaṃ māluvāvījaṃ moro vā gileyya migo vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā uṭṭhaheyyuṃ avījaṃ vā panassāti . atha kho taṃ bhikkhave māluvāvījaṃ neva moro gileyya na migo khādeyya na davaḍāho ḍaheyya na vanakammikā uddhareyyuṃ na upacikā uṭṭhaheyyuṃ vījañca panassa . taṃ pāvussakena meghena abhivuṭṭhaṃ sammadeva virūheyya . sāssa māluvālatā taruṇā mudukā lomasā vilambinī . sā taṃ sālaṃ upaniseveyya . atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evamassa kiṃsu nāma @Footnote: 1 Ma. tibbā. sabbattha īdisameva. 2 Po. Ma. kharā. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page558.

Te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā māluvāvīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ mā bhavaṃ bhāyi mā bhavaṃ bhāyi appevanāmetaṃ māluvāvījaṃ moro vā gileyya migo vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā uṭṭhaheyyuṃ avījaṃ vā panassāti sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphassoti . sā taṃ sālaṃ anuparivāreyya 1- . sā taṃ sālaṃ anuparivāretvā [2]- upari viṭabhiṃ karitvā [3]- oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. {516.2} Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evamassa idaṃ kho te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā māluvāvīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ mā bhavaṃ bhāyi mā bhavaṃ bhāyi appevanāmetaṃ māluvāvījaṃ moro vā gileyya migo vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā uṭṭhaheyyuṃ avījaṃ vā panassāti svāhaṃ māluvāvījahetu dukkhā tippā kaṭukā vedanā vediyāmīti. {516.3} Evameva kho bhikkhave santi eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi kāmesu @Footnote: 1 Sī. Ma. Yu. anuparihareyya. 2. Po. Ma. upari viṭabhiṃ kareyya. @3 Po. Ma. oghanaṃ janeyya.

--------------------------------------------------------------------------------------------- page559.

Dosoti te kāmesu pātabyataṃ āpajjanti . te kho molibandhāhi paribbājikāhi paricārenti . te evamāhaṃsu kiṃsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu kāmānaṃ pariññaṃ paññāpenti sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphassoti te kāmesu pātabyataṃ āpajjanti . te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . te tattha dukkhā tippā kaṭukā vedanā vediyanti te tattha evamāhaṃsu idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu kāmānaṃ pariññaṃ paññāpenti ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti . idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. [517] Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ . idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko na abhihataṃ na uddissa kataṃ na nimantanaṃ sādiyati . so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na eḷakamantaraṃ na mūsalantaraṃ na daṇḍamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā

--------------------------------------------------------------------------------------------- page560.

Upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati . so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko .pe. Sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti .pe. sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti .pe. Sattāhikampi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharati . so sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. {517.1} So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajjinānipi dhāreti ajjinakkhipampi dhāreti kusacīrampi dhāreti [1]- phalakacīrampi dhāreti kesakambalampi dhāreti [2]- uḷūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhittopi ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi udakorohanānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto @Footnote: 1 Po. Ma. vākacīrampi dhāreti. 2. Po. Ma. vāḷakambalampi dhāreti.

--------------------------------------------------------------------------------------------- page561.

Viharati . so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ. [518] Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ . idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti so abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . pakatiyā tibbadosajātiko hoti so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . pakatiyā tibbamohajātiko hoti so abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . so sahāpi dukkhena sahāpi domanassena phuṭṭho samāno assumukhopi rodamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati . so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. [519] Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ . idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti so abhikkhaṇaṃ na rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . Pakatiyā na tibbadosajātiko hoti so abhikkhaṇaṃ na dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . pakatiyā na tibbamohajātiko hoti so abhikkhaṇaṃ na mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ

--------------------------------------------------------------------------------------------- page562.

Vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati . so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ . imāni kho bhikkhave cattāri dhammasamādānānīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cūḷadhammasamādānasuttaṃ niṭṭhitaṃ pañcamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 12 page 556-562. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11269&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11269&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=514&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=514              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7143              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7143              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]