ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                       Verañjakasuttaṃ
     [488]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
verañjakā     brāhmaṇagahapatikā    sāvatthiyaṃ    paṭivasanti    kenacideva
karaṇīyena   .   assosuṃ   kho   verañjakā   brāhmaṇagahapatikā   samaṇo
khalu   bho   gotamo   sakyaputto  sakyakulā  pabbajito  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi   so   bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
dassanaṃ hotīti.
     {488.1}   Atha  kho  verañjakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce    bhagavato
Santike    nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce
tuṇhībhūtā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ  nisinnā  kho  verañjakā
brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho   bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   ko   pana  bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.2}  Adhammacariyā  visamacariyāhetu kho gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.3}   Na   kho   mayaṃ  imassa  bhoto  gotamassa  saṅkhittena
bhāsitassa     vitthārena     atthaṃ    avibhattassa    vitthārena    atthaṃ
ājānāma   sādhu   kho  pana  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathā
mayaṃ    imassa   bhoto   gotamassa   saṅkhittena   bhāsitassa   vitthārena
atthaṃ   avibhattassa   vitthārena   atthaṃ   ājāneyyāmāti   .   tenahi
gahapatayo   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ  bhoti
kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ.
     [489]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacārī     visamacārī     hoti    catubbidhaṃ    vācāya    adhammacārī
visamacārī hoti tividhaṃ manasā adhammacārī visamacārī hoti.
     {489.1} Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.
Idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo  lohitapāṇī hatapahate
niviṭṭho   alajjī  adayāpanno  sabbapāṇabhūtesu  .  adinnādāyī  kho  pana
hoti   yantaṃ   parassa  paravittūpakaraṇaṃ  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti  .  kāmesu  micchācārī  kho  pana  hoti yā tā māturakkhitā .pe.
Tathārūpāsu  cārittaṃ  āpajjitā  hoti . Evaṃ kho gahapatayo tividhaṃ kāyena
adhammacārī visamacārī hoti.
     {489.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacārī
visamacārī   hoti   .  idha  gahapatayo  ekacco  musāvādī  hoti  .pe.
Sampajānamusā   bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito
sutvā   amutra   akkhātā   .pe.  vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho  pana  hoti  yā  sā  vācā  aṇḍakā  kakkasā  .pe.
Tathārūpiṃ   vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho   pana  hoti
akālavādī     abhūtavādī    .pe.    apariyantavatiṃ    anatthasañhitaṃ   .
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti.
     {489.3}    Kathañca    gahapatayo    tividhaṃ    manasā   adhammacārī
visamacārī    hoti   .   idha   gahapatayo   ekacco   abhijjhālu   hoti
.pe.    taṃ   mama   assāti   .   byāpannacitto   kho   pana   hoti
paduṭṭhamanasaṅkappo   ime   sattā   haññantu   vā   .pe.   mā   vā
ahesunti   .   micchādiṭṭhiko   kho   pana   hoti   viparītadassano  natthi
dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   .pe.  sacchikatvā  pavedentīti .
Evaṃ   kho   gahapatayo   tividhaṃ   manasā  adhammacārī  visamacārī  hoti .
Evaṃ    adhammacariyāvisamacariyāhetu    kho    gahapatayo    evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     [490]   Tividhaṃ   kho  pana  gahapatayo  kāyena  dhammacārī  samacārī
hoti   catubbidhaṃ   vācāya   dhammacārī   samacārī   hoti   tividhaṃ   manasā
dhammacārī samacārī hoti.
     {490.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacārī  samacārī
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato   hoti   nihitadaṇḍo   nihitasattho  .pe.  sabbapāṇabhūtahitānukampī
viharati   .   adinnādānaṃ   pahāya  adinnādānā  paṭivirato  hoti  yantaṃ
parassa   paravittūpakaraṇaṃ  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti .
Kāmesu   micchācāraṃ  pahāya  .pe.  tathārūpāsu  na  cārittaṃ  āpajjitā
hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti.
     {490.2}  Kathañca  gahapatayo  catubbidhaṃ  vācāya  dhammacārī  samacārī
hoti  .  idha  gahapatayo  ekacco  musāvādaṃ  pahāya musāvādā paṭivirato
hoti  sabhaggato  vā  .pe.  na  sampajānamusā  bhāsitā  hoti  .  pisuṇaṃ
vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  .pe. Samaggakaraṇiṃ vācaṃ bhāsitā
hoti  .  pharusaṃ  vācaṃ  pahāya  .pe.  tathārūpiṃ  1- vācaṃ bhāsitā hoti.
Samphappalāpaṃ  pahāya  .pe.  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ.
@Footnote: 1 Po. Ma. tathārūpaṃ.
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.
     {490.3}   Kathañca   gahapatayo   tividhaṃ  manasā  dhammacārī  samacārī
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto   kho   pana   hoti   appaduṭṭhamanasaṅkappo  ime  sattā
averā  abyāpajjhā  anīghā  sukhī  attānaṃ  pariharantūti  .  sammādiṭṭhiko
kho   pana   hoti  aviparītadassano  atthi  dannaṃ  atthi  yiṭṭhaṃ  .pe.  sayaṃ
abhiññā  sacchikatvā  pavedentīti  .  evaṃ  kho  gahapatayo  tividhaṃ  manasā
dhammacārī samacārī hoti.
     {490.4}    Evaṃ    dhammacariyāsamacariyāhetu    kho    gahapatayo
evamidhekacce    sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ upapajjanti.
     [491]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati
yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.2}   Ākaṅkheyya   ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.3}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ   .pe.
Yāmānaṃ    devānaṃ    ...    tusitānaṃ   devānaṃ   ...   nimmānaratīnaṃ
devānaṃ    ...    paranimmitavasavattīnaṃ   devānaṃ   ...   brahmakāyikānaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so
kāyassa    bhedā    parammaraṇā    brahmakāyikānaṃ    devānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    ābhānaṃ    devānaṃ    sahabyataṃ   upapajjeyya   taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.5}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   kāyassa   bhedā   parammaraṇā   parittābhānaṃ   devānaṃ   .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ     ...    appamāṇasubhānaṃ    devānaṃ    ...    subhakiṇhakānaṃ
Devānaṃ  ...  vehapphalānaṃ  devānaṃ  ... Avihānaṃ devānaṃ ... Atappānaṃ
devānaṃ  ...  sudassānaṃ  devānaṃ  ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ
devānaṃ      ...      ākāsānañcāyatanūpagānaṃ     devānaṃ     ...
Viññāṇañcāyatanūpagānaṃ      devānaṃ      ...     ākiñcaññāyatanūpagānaṃ
devānaṃ     ...    nevasaññānāsaññāyatanūpagānaṃ    devānaṃ    sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā      nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.6}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyanti  ṭhānaṃ  kho
panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyya  taṃ
kissa hetu tathā hi so dhammacārī samacārīti.
     [492]   Evaṃ   vutte   verañjakā   brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
Gacchāma   dhammañca   bhikkhusaṅghañca   upāsake  no  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
                 Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 528-535. https://84000.org/tipitaka/read/roman_read.php?B=12&A=10707              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=10707              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=488&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=488              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6189              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6189              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]