ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                      Mahāassapurasuttaṃ
     [459]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
assapuraṃ  nāma  aṅgānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   samaṇā   samaṇāti   vo   bhikkhave  jano  sañjānāti  tumhe
ca    pana   ke   tumheti   puṭṭhā   samānā   samaṇamhāti   paṭijānātha
tesaṃ   vo   bhikkhave   evaṃsamaññānaṃ   sataṃ   evaṃpaṭiññānaṃ   sataṃ   ye
dhammā   samaṇakaraṇā   ca   brāhmaṇakaraṇā   ca   te   dhamme  samādāya
vattissāma   evanno   ayaṃ   amhākaṃ   samaññā   ca   saccā  bhavissati
paṭiññā   ca   bhūtā   yesañca   mayaṃ   cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhāre  1-  paribhuñjāma  tesante  kārā  amhesu  mahapphalā
bhavissanti     mahānisaṃsā     amhākañcevāyaṃ     pabbajjā     avañjhā
bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbanti.
     [460]  Katame  ca  bhikkhave  dhammā  samaṇakaraṇā  ca brāhmaṇakaraṇā
ca    .    hirottappena    samannāgatā   bhavissāmāti   evañhi   vo
bhikkhave   sikkhitabbanti   .  siyā  kho  pana  bhikkhave  tumhākaṃ  evamassa
hirottappenamha      samannāgatā     alamettāvatā     katamettāvatā
anuppatto   no   sāmaññattho   natthi   [2]-  kañci  uttariṃ  karaṇīyanti
tāvatakeneva    ca    3-   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo
@Footnote: 1 Ma. cīvara ... parikkhāraṃ. 2 Po. Ma. no. 3 Ma. sabbattha casaddo natthi.
Bhikkhave   paṭivedayāmi   vo   bhikkhave   mā   vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati 1- uttariṃ karaṇīye.
     [461]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
kāyasamācāro   bhavissati   uttāno  vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana   parisuddhakāyasamācāratāya  nevattānukkaṃsissāma  na  paraṃ
vambhissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ  .  siyā  kho  pana
bhikkhave     tumhākaṃ     evamassa     hirottappenamha     samannāgatā
parisuddho     no    kāyasamācāro    alamettāvatā    katamettāvatā
anuppatto   no   sāmaññattho   natthi   no   kiñci   uttariṃ  karaṇīyanti
tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo  bhikkhave
paṭivedayāmi   vo   bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ  sāmaññattho
parihāyi sati uttariṃ karaṇīye.
     [462]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
vacīsamācāro   bhavissati   uttāno   vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana   parisuddhavacīsamācāratāya   nevattānukkaṃsissāma  na  paraṃ
vambhissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ  .  siyā  kho  pana
bhikkhave     tumhākaṃ     evamassa     hirottappenamha     samannāgatā
parisuddho   no   kāyasamācāro  parisuddho  vacīsamācāro  alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   tāvatakeneva  ca  tuṭṭhiṃ  āpajjeyyātha  ārocayāmi
@Footnote: 1 Po. sabbattha ayaṃ pāṭho natthi.
Vo   bhikkhave  paṭivedayāmi  vo  bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [463]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
manosamācāro   bhavissati   uttāno  vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana       parisuddhamanosamācāratāya  nevattānukkaṃsissāma  na
paraṃ   vambhissāmāti   evañhi   vo   bhikkhave  sikkhitabbaṃ  .  siyā  kho
pana    bhikkhave    tumhākaṃ    evamassa   hirottappenamha   samannāgatā
parisuddho    no   kāyasamācāro   parisuddho   vacīsamācāro   parisuddho
manosamācāro    alametatāvatā    katamettāvatā    anuppatto    no
sāmaññattho    natthi    no   kiñci   uttariṃ   karaṇīyanti   tāvatakeneva
ca   tuṭṭhiṃ   āpajjeyyātha  ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo
bhikkhave   mā   vo   sāmaññatthikānaṃ   sataṃ   sāmaññattho  parihāyi  sati
uttariṃ karaṇīye.
     [464]  Kiñca  bhikkhave  uttariṃ  karaṇīyaṃ  .  parisuddho  no ājīvo
bhavissati   uttāno   vivaṭo   na   ca   chiddavā   saṃvuto  ca  tāya  ca
pana    parisuddhājīvatāya   nevattānukkaṃsissāma   na   paraṃ   vambhissāmāti
evañhi   vo  bhikkhave  sikkhitabbaṃ  .  siyā  kho  pana  bhikkhave  tumhākaṃ
evamassa      hirottappenamha      samannāgatā     parisuddho     no
kāyasamācāro    parisuddho    vacīsamācāro   parisuddho   manosamācāro
parisuddho   ājīvo   alamettāvatā   katamettāvatā   anuppatto   no
Sāmaññattho   natthi   no   kiñci   uttariṃ   karaṇīyanti  tāvatakeneva  ca
tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo   bhikkhave   paṭivedayāmi  vo
bhikkhave    mā    vo    sāmaññatthikānaṃ   sataṃ   sāmaññattho   parihāyi
sati uttariṃ karaṇīye.
     [465]  Kiñca  bhikkhave  uttariṃ  karaṇīyaṃ  .  indriyesu guttadvārā
bhavissāma   cakkhunā   rūpaṃ   disvā   na   nimittaggāhī  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjissāma
rakkhissāma    cakkhundriyaṃ    cakkhundriye    saṃvaraṃ    āpajjissāma   .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjissāma   rakkhissāma   manindriyaṃ
manindriye   saṃvaraṃ  āpajjissāmāti  evañhi  vo  bhikkhave  sikkhitabbaṃ .
Siyā    kho    pana    bhikkhave   tumhākaṃ   evamassa   hirottappenamha
samannāgatā   parisuddho   no   kāyasamācāro   parisuddho  vacīsamācāro
parisuddho     manosamācāro     parisuddho     ājīvo    indriyesumha
guttadvārā     alamettāvatā     katamettāvatā    anuppatto    no
sāmaññattho    natthi    no   kiñci   uttariṃ   karaṇīyanti   tāvatakeneva
Ca   tuṭṭhiṃ   āpajjeyyātha  ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo
bhikkhave   mā   vo   sāmaññatthikānaṃ   sataṃ   sāmaññattho  parihāyi  sati
uttariṃ karaṇīye.
     [466]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ  .  bhojane  mattaññū
bhavissāma   paṭisaṅkhā   yoniso   āhāraṃ   āharissāma   neva   davāya
na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa  kāyassa
ṭhitiyā   yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ    paṭihaṅkhāma    navañca   vedanaṃ   na   uppādessāma   yātrā
ca   no   bhavissati   anavajjatā   ca   phāsuvihāro  cāti  evañhi  vo
bhikkhave   sikkhitabbaṃ   .   siyā   kho  pana  bhikkhave  tumhākaṃ  evamassa
hirottappenamha     samannāgatā     parisuddho    no    kāyasamācāro
parisuddho   vacīsamācāro   parisuddho   manosamācāro  parisuddho  ājīvo
indriyesumha    guttadvārā    bhojane    mattaññuno    alamettāvatā
katamettāvatā     anuppatto     no     sāmaññattho    natthi    no
kiñci    uttariṃ   karaṇīyanti   tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha
ārocayāmi   vo   bhikkhave   paṭivedayāmi   vo   bhikkhave   mā   vo
sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [467]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .  jāgariyamanuyuttā
bhavissāma   divasaṃ   caṅkamena   nisajjāya   āvaraṇīyehi   dhammehi   cittaṃ
parisodhessāma   rattiyā   paṭhamaṃ  yāmaṃ  caṅkamena  nisajjāya  āvaraṇīyehi
Dhammehi    cittaṃ   parisodhessāma   rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena
passena   sīhaseyyaṃ   kappessāma  pādena  1-  pādaṃ  accādhāya  satā
sampajānā    uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ
paccuṭṭhāya    caṅkamena    nisajjāya    āvaraṇīyehi    dhammehi    cittaṃ
parisodhessāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ   .  siyā  kho
pana    bhikkhave    tumhākaṃ    evamassa   hirottappenamha   samannāgatā
parisuddho    no   kāyasamācāro   parisuddho   vacīsamācāro   parisuddho
manosamācāro     parisuddho    ājīvo    indriyesumha    guttadvārā
bhojane   mattaññuno   jāgariyaṃ  anuyuttā  alamettāvatā  katamettāvatā
anuppatto   no   sāmaññattho   natthi   no   kiñci   uttariṃ  karaṇīyanti
tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo  bhikkhave
paṭivedayāmi   vo   bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ  sāmaññattho
parihāyi sati uttariṃ karaṇīye.
     [468]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   satisampajaññena
samannāgatā     bhavissāma     abhikkante    paṭikkante    sampajānakārī
ālokite   vilokite  sampajānakārī  sammiñjite  pasārite  sampajānakārī
saṅghāṭipattacīvaradhāraṇe     sampajānakārī     asite    pīte    khāyite
sāyite    sampajānakārī    uccārapassāvakamme    sampajānakārī   gate
ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve  sampajānakārīti
evañhi   vo  bhikkhave  sikkhitabbaṃ  .  siyā  kho  pana  bhikkhave  tumhākaṃ
@Footnote: 1 Ma. pāde.
Evamassa   hirottappenamha   samannāgatā  parisuddho  no  kāyasamācāro
parisuddho        vacīsamācāro        parisuddho        manosamācāro
parisuddho   ājīvo   indriyesumha   guttadvārā   bhojane   mattaññuno
jāgariyaṃ    anuyuttā    satisampajaññena    samannāgatā    alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   tāvatakeneva  ca  tuṭṭhiṃ  āpajjeyyātha  ārocayāmi
vo   bhikkhave  paṭivedayāmi  vo  bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [469]   Kiñca   bhikkhave  uttariṃ  karaṇīyaṃ  .  idha  bhikkhave  bhikkhu
vivittaṃ   senāsanaṃ   bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ
susānaṃ  vanapatthaṃ  abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati     pallaṅkaṃ    ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    parimukhaṃ
satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke  pahāya  vigatābhijjhena cetasā
viharati    abhijjhāya    cittaṃ   parisodheti   .   byāpādapadosaṃ   pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ  parisodheti  .  thīnamiddhaṃ  pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato   sampajāno   thīnamiddhā   cittaṃ   parisodheti   .   uddhaccakukkuccaṃ
pahāya    anuddhato   viharati   ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā
cittaṃ    parisodheti    .    vicikicchaṃ    pahāya   tiṇṇavicikiccho   viharati
akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     [470]   Seyyathāpi   bhikkhave   puriso   iṇaṃ  ādāya  kammante
payojeyya   tassa   te  kammantā  sampajjeyyuṃ  1-  .  so  yāni  ca
porāṇāni   iṇamūlāni   tāni   ca   byantīkareyya   siyā  cassa  uttariṃ
avasiṭṭhaṃ   dārābharaṇāya   2-   .   tassa   evamassa  ahaṃ  kho  pubbe
iṇaṃ    ādāya    kammante   payojesiṃ   tassa   me   te   kammantā
sampajjiṃsu    sohaṃ    yāni   ca   porāṇāni   tāni   ca   byantīakāsiṃ
atthi  ca  pana  me  uttariṃ  avasiṭṭhaṃ  dārābharaṇāyāti  .  so tatonidānaṃ
labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.1}  Seyyathāpi  bhikkhave  puriso  ābādhiko  assa  dukkhito
bāḷhagilāno   bhattañcassa  na  chādeyya  na  cassa  kāye  balamattā .
So  aparena  samayena  tamhā  ābādhā  mucceyya  bhattañcassa  chādeyya
siyā  cassa  kāye  balamattā . Tassa evamassa ahaṃ kho pubbe ābādhiko
ahosiṃ  dukkhito  bāḷhagilāno  bhattañca  me  na  chādesi  na ca me āsi
kāye   balamattā   somhi   etarahi  tamhā  ābādhā  mutto  bhattañca
me   chādesi   atthi   ca  me  kāye  balamattāti  .  so  tatonidānaṃ
labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.2}  Seyyathāpi  bhikkhave  puriso  bandhanāgāre  bandho  3-
assa   .   so  aparena  samayena  tamhā  bandhanā  mucceyya  sotthinā
abhayena   na   cassa   kiñci   bhogānaṃ   vayo  .  tassa  evamassa  ahaṃ
kho      pubbe      bandhanāgāre      bandho     ahosiṃ     somhi
@Footnote: 1 Sī. Yu. samijjheyyuṃ. 2 Po. Ma. dārabharaṇāya. 3 Ma. baddho.
Etarahi    tamhā   bandhanā   mutto   sotthinā   abhayena   natthi   ca
me   kiñci   bhogānaṃ   vayoti   .   so   tatonidānaṃ  labhetha  pāmujjaṃ
adhigaccheyya somanassaṃ.
     {470.3}    Seyyathāpi    bhikkhave    puriso    dāso    assa
anattādhīno   parādhīno   na   yenakāmaṅgamo  .  so  aparena  samayena
tamhā    dāsabyā    mucceyya    attādhīno    aparādhīno    bhujisso
yenakāmaṅgamo   .   tassa   evamassa  ahaṃ  kho  pubbe  dāso  ahosiṃ
anattādhīno   parādhīno   na   yenakāmaṅgamo   somhi   etarahi  tamhā
dāsabyā   mutto   attādhīno  aparādhīno  bhujisso  yenakāmaṅgamoti .
So tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.4}    Seyyathāpi    bhikkhave    puriso   sadhano   sabhogo
kantāraddhānamaggaṃ   paṭipajjeyya   .   so   aparena   samayena   tamhā
kantārā   nitthareyya   sotthinā   abhayena   na   cassa  kiñci  bhogānaṃ
vayo  .  tassa  evamassa  ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjiṃ    somhi   etarahi   tamhā   kantārā   nitthiṇṇo   sotthinā
abhayena  natthi  ca  me  kiñci  bhogānaṃ  vayoti  .  so tatonidānaṃ labhetha
pāmujjaṃ  adhigaccheyya  somanassaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  yathā iṇaṃ
yathā   rogaṃ  yathā  bandhanāgāraṃ  yathā  dāsabyaṃ  yathā  kantāraddhānamaggaṃ
ime pañca nīvaraṇe appahīne attani samanupassati.
     {470.5}  Seyyathāpi  bhikkhave  yathā ānaṇaññaṃ yathā ārogyaṃ yathā
bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmi 1- evameva kho bhikkhu ime pañca
@Footnote: 1 Ma. khemantabhūmiṃ.
Nīvaraṇe pahīne attani samanuppassati.
     [471]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
So   imameva   kāyaṃ  vivekajena  pītisukhena  abhisanneti  1-  parisanneti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  vivekajena
pītisukhena   apphutaṃ   hoti   .   seyyathāpi   bhikkhave  dakkho  nhāpako
vā    nhāpakantevāsī    vā   kaṃsathāle   nhānīyacuṇṇāni   ākīritvā
udakena    paripphosakaṃ    paripphosakaṃ    sanneyya    sāyaṃ   nhānīyapiṇḍi
sinehānuggatā  sinehaparetā  2-  santarabāhirā  phuṭṭhā  sinehena  na ca
paggharaṇī   evameva   kho   bhikkhave   bhikkhu   imameva  kāyaṃ  vivekajena
pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci
sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti.
     [472]   Puna   caparaṃ   bhikkhave   bhikkhu   vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   viharati   .   so   imameva  kāyaṃ
samādhijena    pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati
nāssa    kiñci   sabbāvato   kāyassa   samādhijena   pītisukhena   apphutaṃ
hoti    .   seyyathāpi   bhikkhave   udakarahado   gambhīro   ubbhidodako
@Footnote: 1 Yu. abhisandeti parisandetīti dissanti 2 Ma. snehānuggatā snehaparetā.
Tassa   nevassa   puratthimāya   disāya   udakassa   āyamukhaṃ  na  pacchimāya
disāya   udakassa   āyamukhaṃ   na   uttarāya   disāya   udakassa  āyamukhaṃ
na   dakkhiṇāya   disāya   udakassa   āyamukhaṃ  devo  pana  kālena  kālaṃ
sammādhāraṃ   anupaveccheyya   atha   kho   tamhā   ca  udakarahadā  sītā
vāridhārā  ubbhijjitvā  tameva  udakarahadaṃ  sītena vārinā abhisanneyya 1-
parisanneyya    paripūreyya    paripphareyya    nāssa   kiñci   sabbāvato
udakarahadassa   sītena   vārinā   apphutaṃ   assa  evameva  kho  bhikkhave
bhikkhu   imameva   kāyaṃ   samādhijena   pītisukhena   abhisanneti  parisanneti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  samādhijena
pītisukhena apphutaṃ hoti.
     [473]  Puna  caparaṃ  bhikkhave  bhikkhu  pītiyā  ca  virāgā upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja    viharati   .   so   imameva   kāyaṃ   nippītikena   sukhena
abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci  sabbāvato
kāyassa   nippītikena   sukhena   apphutaṃ   hoti   .  seyyathāpi  bhikkhave
uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni  uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
udakānuggatāni    antonimuggapositāni   yāva   ca   aggā   yāva   ca
@Footnote: 1 Yu. abhisandeyya parisandeyyāti dissanti.
Mūlā   sītena   vārinā   abhisannāni   parisannāni  paripūrāni  paripphutāni
nāssa   kiñci   sabbāvataṃ   uppalānaṃ   vā   padumānaṃ   vā  puṇḍarīkānaṃ
vā   sītena   vārinā   apphutaṃ   assa   evameva  kho  bhikkhave  bhikkhu
imameva   kāyaṃ   nippītikena   sukhena   abhisanneti  parisanneti  paripūreti
parippharati    nāssa   kiñci   sabbāvato   kāyassa   nippītikena   sukhena
apphutaṃ hoti.
     [474]  Puna  caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā dukkhassa ca
pahānā     pubbeva    somanassadomanassānaṃ    aṭṭhaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthaṃ    jhānaṃ   upasampajja   viharati   .   so
imameva   kāyaṃ   parisuddhena   cetasā   pariyodātena  pharitvā  nisinno
hoti    nāssa    kiñci    sabbāvato   kāyassa   parisuddhena   cetasā
pariyodātena   apphutaṃ  hoti  .  seyyathāpi  bhikkhave  puriso  odātena
vatthena   sīsaṃ   pārupitvā   nisinno   assa   nāssa  kiñci  sabbāvato
kāyassa   odātena   vatthena   apphutaṃ   assa  evameva  kho  bhikkhave
bhikkhu   imameva   kāyaṃ   parisuddhena   cetasā   pariyodātena   pharitvā
nisinno    hoti    nāssa    kiñci   sabbāvato   kāyassa   parisuddhena
cetasā pariyodātena apphutaṃ hoti.
     [475]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
Pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti    sākāraṃ    sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati  .
Seyyathāpi   bhikkhave   puriso   sakamhā   gāmā  aññaṃ  gāmaṃ  gaccheyya
tamhāpi   gāmā   aññaṃ   gāmaṃ   gaccheyya   tamhāpi   gāmā  sakaṃyeva
gāmaṃ   paccāgaccheyya   tassa   evamassa   ahaṃ   kho   sakamhā  gāmā
amuṃ   gāmaṃ   agañchiṃ   tatra   evaṃ  aṭṭhāsiṃ  evaṃ  nisīdiṃ  evaṃ  abhāsiṃ
evaṃ   tuṇhī   ahosiṃ   tamhāpi   gāmā   amuṃ   gāmaṃ   agañchiṃ  tatrapi
evaṃ   aṭṭhāsiṃ   evaṃ   nisīdiṃ   evaṃ   abhāsiṃ   evaṃ   tuṇhī   ahosiṃ
somhi   tamhā   gāmā   sakaṃyeva   gāmaṃ   paccāgatoti  evameva  kho
bhikkhave   bhikkhu   anekavihitaṃ   pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi
jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ anussarati.
     [476]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya    cittaṃ   abhininnāmeti   .   so   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne    paṇīte    suvaṇṇe    dubbaṇṇe    sugate    duggate    .pe.
Yathākammūpage   satte  pajānāti  .  seyyathāpi  bhikkhave  dve  agārā
sadvārā   tattha   cakkhumā   puriso   majjhe   ṭhito  passeyya  manusse
gehaṃ     pavisantepi    nikkhamantepi    anucaṅkamantepi    anusañcarantepi
Anuvicarantepi  evameva  kho  bhikkhave  bhikkhu  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   .pe.   yathākammūpage
satte pajānāti.
     [477]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti.
     {477.1}  Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ
vimuccati   bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati
vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānāti   .   seyyathāpi   bhikkhave
pabbatasaṅkhepe      udakarahado     accho     vippasanno     anāvilo
tattha   cakkhumā   puriso   tīre   ṭhito   passeyya  sippikasambukampi  1-
sakkharakaṭhalampi     macchagumbampi     tiṭṭhantaṃpi     carantaṃpi    .    tassa
evamassa    ayaṃ    kho    udakarahado   accho   vippasanno   anāvilo
tatrīme        sippikasambukāpi        sakkharakaṭhalāpi       macchagumbāpi
@Footnote: 1 Ma. sippisambukampi.
Tiṭṭhantipi   carantipīti   evameva   kho   bhikkhave   bhikkhu   idaṃ  dukkhanti
yathābhūtaṃ pajānāti .pe. Nāparaṃ itthattāyāti pajānāti.
     [478]   Ayaṃ   vuccati   bhikkhave  bhikkhu  samaṇo  itipi  brāhmaṇo
itipi   nhātako   itipi   vedagū   itipi  sottiyo  itipi  ariyo  itipi
arahā   itipi   .   kathañca  bhikkhave  bhikkhu  samaṇo  hoti  .  samitāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
samaṇo hoti.
     {478.1}    Kathañca    bhikkhave   bhikkhu   brāhmaṇo   hoti  .
Bāhitāssa   honti  pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā
sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave
bhikkhu brāhmaṇo hoti.
     {478.2}  Kathañca  bhikkhave  bhikkhu  nhātako  hoti  .  nhātāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave  bhikkhu nhātako
hoti.
     {478.3}  Kathañca  bhikkhave  bhikkhu  vedagū  hoti. Viditāssa honti
pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā
āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu vedagū hoti.
     {478.4}  Kathañca  bhikkhave  bhikkhu  sottiyo  hoti  .  nissutāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
sottiyo hoti.
     {478.5}       Kathañca       bhikkhave       bhikkhu      ariyo
Hoti   .   ārakāssa   honti   pāpakā  akusalā  dhammā  saṅkilesikā
ponobbhavikā    sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ
kho bhikkhave bhikkhu ariyo hoti.
     {478.6}  Kathañca  bhikkhave  bhikkhu  arahā  1-  hoti. Ārakāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave bhikkhu arahā 2-
hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------
@Footnote: 1-2 Ma. arahaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 496-511. https://84000.org/tipitaka/read/roman_read.php?B=12&A=10045              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=10045              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=459&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=459              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5612              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5612              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]