ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page1.

Suttantapiṭake majjhimanikāyassa paṭhamo bhāgo ------- mūlapaṇṇāsakaṃ namo tassa bhagavato arahato sammāsambuddhassa. Mūlapariyāyavaggo ------- mūlapariyāyasuttaṃ [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca sabbadhammamūlapariyāyaṃ vo bhikkhave desissāmi 1- taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evambhanteti kho te bhikkhū bhagavato paccassosuṃ. [2] Bhagavā etadavoca idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṃ paṭhavito sañjānāti paṭhaviṃ paṭhavito saññatvā paṭhaviṃ maññati paṭhaviyā maññati paṭhavito maññati paṭhavimmeti @Footnote: 1 Ma. Yu. desessāmi.

--------------------------------------------------------------------------------------------- page2.

Maññati paṭhaviṃ abhinandati . taṃ kissa hetu . apariññātaṃ tassāti vadāmi. {2.1} Āpaṃ āpato sañjānāti āpaṃ āpato saññatvā āpaṃ maññati āpasmiṃ maññati āpato maññati āpammeti maññati āpaṃ abhinandati . taṃ kissa hetu . apariññātaṃ tassāti vadāmi. {2.2} Tejaṃ tejato sañjānāti tejaṃ tejato saññatvā tejaṃ maññati tejasmiṃ maññati tejato maññati tejammeti maññati tejaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.3} Vāyaṃ vāyato sañjānāti vāyaṃ vāyato saññatvā vāyaṃ maññati vāyasmiṃ maññati vāyato maññati vāyammeti maññati vāyaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.4} Bhūte bhūtato sañjānāti bhūte bhūtato saññatvā bhūte maññati bhūtesu maññati bhūtato maññati bhūte meti maññati bhūte abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.5} Deve devato sañjānāti deve devato saññatvā deve maññati devesu maññati devato maññati deve meti maññati deve abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.6} Pajāpatiṃ pajāpatito sañjānāti pajāpatiṃ pajāpatito saññatvā pajāpatiṃ maññati pajāpatismiṃ maññati pajāpatito maññati pajāpatimmeti maññati pajāpatiṃ abhinandati . taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.7} Brahmaṃ brahmato sañjānāti brahmaṃ brahmato saññatvā brahmaṃ

--------------------------------------------------------------------------------------------- page3.

Maññati brahmani maññati brahmato maññati brahmaṃ meti maññati brahmaṃ abhinandati . taṃ kissa hetu . apariññātaṃ tassāti vadāmi. {2.8} Ābhassare ābhassarato sañjānāti ābhassare ābhassarato saññatvā ābhassare maññati ābhassaresu maññati ābhassarato maññati ābhassare meti maññati ābhassare abhinandati . taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.9} Subhakiṇhe 1- subhakiṇhato sañjānāti subhakiṇhe subhakiṇhato saññatvā subhakiṇhe maññati subhakiṇhesu maññati subhakiṇhato maññati subhakiṇhe meti maññati subhakiṇhe abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.10} Vehapphale vehapphalato sañjānāti vehapphale vehapphalato saññatvā vehapphale maññati vehapphalesu maññati vehapphalato maññati vehapphale meti maññati vehapphale abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.11} Abhibhuṃ abhibhūto sañjānāti abhibhuṃ abhibhūto saññatvā abhibhuṃ maññati abhibhusmiṃ maññati abhibhūto maññati abhibhummeti maññati abhibhuṃ abhinandati . taṃ kissa hetu . apariññātaṃ tassāti vadāmi. {2.12} Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati ākāsānañcāyatanasmiṃ maññati ākāsānañcāyatanato maññati ākāsānañcāyatanammeti maññati ākāsānañcāyatanaṃ abhinandati . @Footnote: 1 Yu. subhakiṇṇe. sabbatthā īdisameva.

--------------------------------------------------------------------------------------------- page4.

Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.13} Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaṃ maññati viññāṇañcāyatanasmiṃ maññati viññāṇañcāyatanato maññati viññāṇañcāyatanammeti maññati viññāṇañcāyatanaṃ abhinandati . taṃ kissa hetu . Apariññātaṃ tassāti vadāmi. {2.14} Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati ākiñcaññāyatanasmiṃ maññati ākiñcaññāyatanato maññati ākiñcaññāyatanammeti maññati ākiñcaññāyatanaṃ abhinandati . taṃ kissa hetu . Apariññātaṃ tassāti vadāmi. {2.15} Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati nevasaññānāsaññāyatanasmiṃ maññati nevasaññānāsaññāyatanato maññati nevasaññānāsaññāyatanammeti maññati nevasaññānāsaññāyatanaṃ abhinandati . taṃ kissa hetu . Apariññātaṃ tassāti vadāmi. {2.16} Diṭṭhaṃ diṭṭhato sañjānāti diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati diṭṭhasmiṃ maññati diṭṭhato maññati diṭṭhammeti maññati diṭṭhaṃ abhinandati . taṃ kissa hetu . apariññātaṃ tassāti vadāmi. {2.17} Sutaṃ sutato sañjānāti sutaṃ sutato saññatvā

--------------------------------------------------------------------------------------------- page5.

Sutaṃ maññati sutasmiṃ maññati sutato maññati sutammeti maññati sutaṃ abhinandati . taṃ kissa hetu . apariññātaṃ tassāti vadāmi. {2.18} Mutaṃ mutato sañjānāti mutaṃ mutato saññatvā mutaṃ maññati mutasmiṃ maññati mutato maññati mutammeti maññati mutaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.19} Viññātaṃ viññātato sañjānāti viññātaṃ viññātato saññatvā viññātaṃ maññati viññātasmiṃ maññati viññātato maññati viññātammeti maññati viññātaṃ abhinandati . taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.20} Ekattaṃ ekattato sañjānāti ekattaṃ ekattato saññatvā ekattaṃ maññati ekattasmiṃ maññati ekattato maññati ekattammeti maññati ekattaṃ abhinandati . taṃ kissa hetu . Apariññātaṃ tassāti vadāmi. {2.21} Nānattaṃ nānattato sañjānāti nānattaṃ nānattato saññatvā nānattaṃ maññati nānattasmiṃ maññati nānattato maññati nānattammeti maññati nānattaṃ abhinandati . taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. {2.22} Sabbaṃ sabbato sañjānāti sabbaṃ sabbato saññatvā sabbaṃ maññati sabbasmiṃ maññati sabbato maññati sabbammeti maññati sabbaṃ abhinandati . taṃ kissa hetu . Apariññātaṃ tassāti vadāmi. {2.23} Nibbānaṃ nibbānato sañjānāti nibbānaṃ nibbānato saññatvā nibbānaṃ maññati nibbānasmiṃ

--------------------------------------------------------------------------------------------- page6.

Maññati nibbānato maññati nibbānammeti maññati nibbānaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi. Puthujjanavasena paṭhamanayabhūmiparicchedo. [3] Yopi so bhikkhave bhikkhu sekho appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati . sopi paṭhaviṃ paṭhavito abhijānāti paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ māmaññi paṭhaviyā māmaññi paṭhavito māmaññi paṭhavimmeti māmaññi paṭhaviṃ mābhinandi 1- . taṃ kissa hetu . pariññeyyaṃ tassāti vadāmi .pe. āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ābhassare subhakiṇhe vehapphale abhibhuṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ ekattaṃ nānattaṃ sabbaṃ nibbānaṃ nibbānato abhijānāti nibbānaṃ nibbānato abhiññāya nibbānaṃ māmaññi nibbānasmiṃ māmaññi nibbānato māmaññi nibbānammeti māmaññi nibbānaṃ mābhinandi . taṃ kissa hetu. Pariññeyyaṃ tassāti vadāmi. Sekhavasena dutiyanayabhūmiparicchedo. [4] Yopi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto sopi paṭhaviṃ paṭhavito abhijānāti paṭhaviṃ @Footnote: 1 katthaci mābhinandati.

--------------------------------------------------------------------------------------------- page7.

Paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhavimmeti na maññati paṭhaviṃ nābhinandati . Taṃ kissa hetu . pariññātaṃ tassāti vadāmi .pe. āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ābhassare subhakiṇhe vehapphale abhibhuṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ ekattaṃ nānattaṃ sabbaṃ nibbānaṃ nibbānato abhijānāti nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānammeti na maññati nibbānaṃ nābhinandati . Taṃ kissa hetu. Pariññātaṃ tassāti vadāmi. Khīṇāsavavasena tatiyanayabhūmiparicchedo. [5] Yopi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto sopi paṭhaviṃ paṭhavito abhijānāti paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhavimmeti na maññati paṭhaviṃ nābhinandati . Taṃ kissa hetu . khayā rāgassa vītarāgattā .pe. āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ābhassare subhakiṇhe vehapphale abhibhuṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ

--------------------------------------------------------------------------------------------- page8.

Nevasaññānāsaññāyatanaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ ekattaṃ nānattaṃ sabbaṃ nibbānaṃ nibbānato abhijānāti nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānammeti na maññati nibbānaṃ nābhinandati . Taṃ kissa hetu. Khayā rāgassa vītarāgattā. Khīṇāsavavasena catutthanayabhūmiparicchedo. [6] Yopi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto sopi paṭhaviṃ paṭhavito abhijānāti paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhavimmeti na maññati paṭhaviṃ nābhinandati . Taṃ kissa hetu . khayā dosassa vītadosattā .pe. āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ābhassare subhakiṇhe vehapphale abhibhuṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ ekattaṃ nānattaṃ sabbaṃ nibbānaṃ nibbānato abhijānāti nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānammeti na maññati nibbānaṃ nābhinandati. Taṃ kissa hetu. Khayā dosassa vītadosattā. Khīṇāsavavasena pañcamanayabhūmiparicchedo.

--------------------------------------------------------------------------------------------- page9.

[7] Yopi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto sopi paṭhaviṃ paṭhavito abhijānāti paṭhavi paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhavimmeti na maññati paṭhaviṃ nābhinandati . Taṃ kissa hetu . khayā mohassa vītamohattā .pe. āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ābhassare subhakiṇhe vehapphale abhibhuṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ ekattaṃ nānattaṃ sabbaṃ nibbānaṃ nibbānato abhijānāti nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānammeti na maññati nibbānaṃ nābhinandati . taṃ kissa hetu. Khayā mohassa vītamohattā. Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo. [8] Tathāgatopi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhavimmeti na maññati paṭhaviṃ nābhinandati . taṃ kissa hetu . pariññātantaṃ tathāgatassāti vadāmi .pe. āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ābhassare subhakiṇhe vehapphale abhibhuṃ ākāsānañcāyatanaṃ

--------------------------------------------------------------------------------------------- page10.

Viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ ekattaṃ nānattaṃ sabbaṃ nibbānaṃ nibbānato abhijānāti nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānammeti na maññati nibbānaṃ nābhinandati . taṃ kissa hetu. Pariññātantaṃ tathāgatassāti vadāmi. Satthuvasena 1- sattamanayabhūmiparicchedo. [9] Tathāgatopi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhavimmeti na maññati paṭhaviṃ nābhinandati . taṃ kissa hetu . nandi 2- dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarā maraṇanti . tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddhoti vadāmi .pe. āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ābhassare subhakiṇhe vehapphale abhibhuṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ ekattaṃ nānattaṃ sabbaṃ nibbānaṃ nibbānato abhijānāti nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānammeti na maññati nibbānaṃ nābhinandati . @Footnote: 1 Sī. satthāravasena. Ma. tathāgatavasena . 2 Ma. Yu. nandī.

--------------------------------------------------------------------------------------------- page11.

Taṃ kissa hetu . nandi dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarā maraṇanti . tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddhoti vadāmīti. Satthuvasena aṭṭhamanayabhūmiparicchedo. Idamavoca bhagavā na attamanā 1- te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ. -------------- @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 12 page 1-11. https://84000.org/tipitaka/read/roman_read.php?B=12&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=1&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=1              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]