ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page38.

Udumbarikasuttaṃ [18] Evamme sutaṃ . Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi . athakho sandhāno gahapati divādivasseva rājagahā nikkhami bhagavantaṃ dassanāya . athakho sandhānassa gahapatissa etadahosi akālo kho tāva 1- bhagavantaṃ dassanāya paṭisallīno bhagavā manobhāvanīyānaṃpi bhikkhūnaṃ asamayo dassanāya paṭisallīnā manobhāvanīyā bhikkhū yannūnāhaṃ yena udumbarikāya paribbājakārāmo yena nigrodho paribbājako tenupasaṅkameyyanti . athakho sandhāno gahapati yena udumbarikāya paribbājakārāmo yena nigrodho paribbājako tenupasaṅkami. [19] Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ janapadakathaṃ nagarakathaṃ itthīkathaṃ purisakathaṃ 2- surāpānakathaṃ 3- visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ kathaṃ samuddakkhāyikaṃ @Footnote: 1 Ma. tāvasaddo natthi . 2 Ma. ayaṃ na dissati . 3 Po. Ma. Yu. sūrakathaṃ.

--------------------------------------------------------------------------------------------- page39.

Kathaṃ itibhavābhavakathaṃ iti vā. {19.1} Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūrato va āgacchantaṃ disvā sakaṃ parisaṃ saṇṭhapesi 1- appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti ayaṃ tesaṃ aññataro sandhāno gahapati appasaddakāmā kho panāyasmanto 2- appasaddassa vaṇṇavādino appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. [20] Athakho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami upasaṅkamitvā nigrodhena paribbājakena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ etadavoca aññathā kho ime bhonto aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā aññathā kho pana so bhagavā araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanighosāni vījanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti. {20.1} Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca @Footnote: 1 Po. Ma. Yu. saṇṭhāpesi . 2 Ma. Yu. panete āyasmanto appasaddavinītā.

--------------------------------------------------------------------------------------------- page40.

Yagghe gahapati jāneyyāsi kena samaṇo gotamo saddhiṃ sallapati kena sākacchaṃ samāpajjati kena paññāveyyattiyaṃ samāpajjati suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya so antapantāneva 1- sevati seyyathāpi nāma gokāṇā pariyantacārinī antapantāneva sevati evameva suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya so antapantāneva sevati iṅgha gahapati samaṇo gotamo idaṃ parisaṃ āgaccheyya ekapañheneva naṃ saṃsādeyyāma tucchakumbhiṃva naṃ maññe orodheyyāmāti. [21] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ . athakho bhagavā gijjhakūṭā pabbatā orohitvā yena sumāgadhāya tīre moranivāpo tenupasaṅkami upasaṅkamitvā sumāgadhāya tīre moranivāpe abbhokāse caṅkamati 2-. Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ disvā sakaṃ parisaṃ saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī @Footnote: 1 Ma. Yu. antamantāneva . 2 Ma. Yu. caṅkami.

--------------------------------------------------------------------------------------------- page41.

Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya sace samaṇo gotamo imaṃ parisaṃ āgaccheyya imantaṃ pañhaṃ puccheyyāma ko nāma so bhante bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti . evaṃ vutte te paribbājakā tuṇhī ahesuṃ. [22] Athakho bhagavā yena nigrodho paribbājako tenupasaṅkami. Athakho nigrodho paribbājako bhagavantaṃ etadavoca etu kho bhante bhagavā svāgataṃ bhante bhagavato cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante bhagavā idamāsanaṃ paññattanti . nisīdi bhagavā paññatte āsane . nigrodhopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho nigrodhaṃ paribbājakaṃ bhagavā etadavoca kāyanottha nigrodha etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. {22.1} Evaṃ vutte nigrodho paribbājako bhagavantaṃ etadavoca idha mayaṃ bhante addasāma bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ disvā evaṃ avocumhā sace samaṇo gotamo imaṃ parisaṃ āgaccheyya imantaṃ pañhaṃ puccheyyāma ko nāma so bhante bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā

--------------------------------------------------------------------------------------------- page42.

Assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti. {22.2} Dujjānaṃ kho panetaṃ nigrodha tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatra āyogena aññatra ācariyakena yenāhaṃ sāvake vinemi yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti iṅgha tvaṃ maṃ nigrodha sake ācariyake adhijigucche pañhaṃ puccha kathaṃsantā nu kho bhante tapojigucchā paripuṇṇā hoti kathaṃ aparipuṇṇāti . evaṃ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā yatra hi nāma sakavādaṃ ṭhapessati paravādena pavāressatīti. [23] Athakho nigrodho paribbājako te paribbājake appasadde katvā bhagavantaṃ etadavoca mayaṃ kho bhante tapojigucchavādā tapojigucchaṃ 1- allīnā viharāma kathaṃsantā nu kho bhante tapojigucchā paripuṇṇā hoti kathaṃ aparipuṇṇāti. {23.1} Idha nigrodha tapassī acelako hoti muttācāro hatthāvalekhano 2- na ehibhaddantiko na tiṭṭhabhaddantiko na abhihataṃ na uddissa kataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kalopimukhā paṭiggaṇhāti na eḷakamantaraṃ na udukkhalamantaraṃ 3- na musalamantaraṃ na daṇḍamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya @Footnote: 1 Ma. Yu. tapojigucchāsārā tapojigucchā . 2 Ma. Yu. hatthāpalekhano. @3 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page43.

Na parisantaragatāya 1- na saṅkittīsu na yattha sā upaṭṭhitā hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. {23.2} So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti sattahipi dattīhi yāpeti ekāhikaṃpi āhāraṃ āhāreti dvīhikaṃpi āhāraṃ āhāreti sattahikaṃpi āhāraṃ āhāreti iti evarūpaṃ addhamāsikaṃ pariyāyabhattabhojanānuyogamanuyutto viharati. {23.3} So sākabhakkho vā hoti sāmākabhakkho vā hoti nivārabhakkho vā hoti daddulakabhakkho vā hoti sātabhakkho 2- vā hoti kaṇṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. {23.4} So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tiriṭānipi dhāreti ajinānipi dhāreti ajinakkhipaṃpi dhāreti kusacīraṃpi dhāreti vākacīraṃpi dhāreti phalakacīraṃpi dhāreti kesakambalaṃpi dhāreti vālakambalaṃpi dhāreti ulukapakkhikaṃpi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubhaṭṭhakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakapassayikopi hoti kaṇṭakapassaye seyyaṃ kappeti phalakaseyyaṃpi kappeti ṭaṇḍilaseyyaṃpi 3- kappeti ekapassayikopi hoti rajojalladharo @Footnote: 1 Po. Ma. Yu. purisantaragatāya . 2 Ma. Yu. hatabhakkho. @3 Po. Ma. Yu. thaṇḍilaseyyaṃpi.

--------------------------------------------------------------------------------------------- page44.

Abbhokāsikopi hoti yathāsanthatiko vekaṭikopi hoti vikaṭa- bhojanānuyogamanuyutto āpānakopi hoti āpānakattamanuyutto sāyaṃtatiyakaṃpi udakorohanānuyogamanuyutto viharati . taṃ kiṃ maññasi nigrodha yadi evaṃ sante tapojigucchā paripuṇṇā hoti aparipuṇṇāti. Addhā kho bhante evaṃ sante tapojigucchā paripuṇṇā hoti no aparipuṇṇāti . evaṃ paripuṇṇāyapi kho ahaṃ nigrodha tapojigucchāya anekavihite upakkilese vadāmīti. [24] Yathākathaṃ pana bhante bhagavā evaṃparipuṇṇāya tapojigucchāya anekavihite upakkilese vadatīti . idha nigrodha tapassī tapaṃ samādiyati so tena tapasā attamano hoti paripuṇṇasaṅkappo . yaṃpi nigrodha tapassī tapaṃ samādiyati so tena tapasā attamano hoti paripuṇṇasaṅkappo ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.1} Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā attānukkaṃseti paraṃ vambheti . yaṃpi nigrodha tapassī tapaṃ samādiyati so tena tapasā attānukkaṃseti paraṃ vambheti ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.2} Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā majjati mucchati madamāpajjati 1- . yaṃpi nigrodha tapassī tapaṃ samādiyati so tena tapasā majjati mucchati madamāpajjati ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.3} Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā @Footnote: 1 Ma. Yu. pamādamāpajjati.

--------------------------------------------------------------------------------------------- page45.

Lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo . yaṃpi nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo ayaṃpi kho nigrodha tapassino upakkileso hoti . puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti . yaṃpi nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti ayaṃpi kho nigrodha tapassino upakkileso hoti . puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena majjati mucchati madamāpajjati . yaṃpi nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena majjati mucchati madamāpajjati ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.4} Puna caparaṃ nigrodha tapassī tapaṃ samādiyati bhojanesu vodāsaṃ āpajjati idaṃ me khamati idaṃ me na khamatīti. So yañca khvāssa na khamati taṃ sāpekkho pakhahati yaṃ panassa khamati taṃ gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati ayaṃ kho nigrodha tapassino upakkileso hoti.

--------------------------------------------------------------------------------------------- page46.

Puna caparaṃ nigrodha tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyāti ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.5} Puna caparaṃ nigrodha tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kuto 1- apasādetā hoti kiṃ panāyaṃ sambahulājīvo 2- sabbasabbaṃ saṃbhakkheti seyyathīdaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantakūṭaṃ samaṇappavādenāti ayaṃpi kho nigrodha tapassino upakkileso hoti . puna caparaṃ nigrodha tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ . tassa evaṃ hoti imamhi nāma sambahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti . iti so issāmacchariyaṃ kulesu uppādetā hoti ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.6} Puna caparaṃ nigrodha tapassī āpāthakanisādī hoti ayaṃpi kho nigrodha tapassino upakkileso hoti . puna caparaṃ nigrodha tapassī attānaṃ adassayamāno kulesu carati idaṃpi me tapasmiṃ idaṃpi me tapasminti ayaṃpi kho nigrodha tapassino upakkileso hoti . Puna caparaṃ nigrodha tapassī kiñcideva paṭicchannaṃ sevati so khamati te idanti puṭṭho samāno akkhamamānaṃ āha khamatīti @Footnote: 1 Po. Ma. Yu. ayaṃ na dissati . 2 Sī. Yu. bahulājīvo.

--------------------------------------------------------------------------------------------- page47.

Khamamānaṃ āha na khamatīti . iti so sampajānamusā bhāsitā hoti ayaṃpi kho nigrodha tapassino upakkileso hoti . puna caparaṃ nigrodha tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ nānujānāti ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.7} Puna caparaṃ nigrodha tapassī kodhano hoti upanāhī. Yaṃpi nigrodha tapassī kodhano hoti upanāhī ayaṃpi kho nigrodha tapassino upakkileso hoti . puna caparaṃ nigrodha tapassī makkhī hoti palāsī assukī hoti maccharī saṭho hoti māyāvī thaddho hoti atimānī pāpiccho hoti pāpikānaṃ icchānaṃ vasaṅgato micchādiṭṭhiko hoti antagāhikāya diṭṭhiyā samannāgato sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī . Yaṃpi kho nigrodha tapassī sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī ayaṃpi kho nigrodha tapassino upakkileso hoti. {24.8} Taṃ kiṃ maññasi nigrodha yadime tapojigucchā upakkilesā vā anupakkilesā vāti . addhā kho ime bhante tapojigucchā upakkilesā no anupakkilesā ṭhānaṃ kho panetaṃ bhante vijjati yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa ko pana vādo aññataraññatarenāti. [25] Idha nigrodha tapassī tapaṃ samādiyati so tena tapasā na attamano hoti na paripuṇṇasaṅkappo . yaṃpi nigrodha tapassī

--------------------------------------------------------------------------------------------- page48.

Tapaṃ samādiyati so tena tapasā na attamano hoti na paripuṇṇasaṅkappo evaṃ so tasmiṃ ṭhāne parisuddho hoti . Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā na attānukkaṃseti na paraṃ vambheti .pe. Evaṃ so tasmiṃ ṭhāne parisuddho hoti . Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā na majjati na mucchati na madamāpajjati .pe. Evaṃ so tasmiṃ ṭhāne parisuddho hoti. {25.1} Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo . yaṃpi nigrodha tapassī .pe. Evaṃ so tasmiṃ ṭhāne parisuddho hoti . Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti . Yaṃpi nigrodha tapassī .pe. evaṃ so tasmiṃ ṭhāne parisuddho hoti. Puna caparaṃ nigrodha tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena lābhasakkārasilokena na majjati na mucchati na madamāpajjati. Yaṃpi nigrodha tapassī .pe. Evaṃ so tasmiṃ ṭhāne parisuddho hoti. {25.2} Puna caparaṃ nigrodha tapassī tapaṃ samādiyati 1- bhojanesu na vodāsaṃ āpajjati idaṃ me khamati idaṃ me na khamatīti . so yañca khvāssa na khamati taṃ anapekkho pajahati yaṃ panassa @Footnote: 1 Ma. tapaṃ samādiyatīti pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page49.

Khamati taṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati evaṃ so tasmiṃ ṭhāne parisuddho hoti . Puna caparaṃ nigrodha tapassī tapaṃ samādiyati na so lābhasakkārasiloka- nikantihetu sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyāti evaṃ so tasmiṃ ṭhāne parisuddho hoti. {25.3} Puna caparaṃ nigrodha tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā na apasādetā hoti kiṃ panāyaṃ sambahulājīvo sabbasabbaṃ saṃbhakkheti seyyathīdaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantakūṭaṃ samaṇappavādenāti evaṃ so tasmiṃ ṭhāne parisuddho hoti . puna caparaṃ nigrodha tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ . tassa na evaṃ hoti imamhi nāma sambahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti. Iti so issā- macchariyaṃ kulesu nuppādetā hoti evaṃ so tasmiṃ ṭhāne parisuddho hoti. {25.4} Puna caparaṃ nigrodha tapassī na āpāthakanisādī hoti evaṃ so tasmiṃ ṭhāne parisuddho hoti . puna caparaṃ nigrodha tapassī na attānaṃ adassayamāno kulesu carati idaṃpi me tapasmiṃ idaṃpi me tapasminti evaṃ so tasmiṃ ṭhāne parisuddho hoti . puna caparaṃ nigrodha tapassī

--------------------------------------------------------------------------------------------- page50.

Na kiñcideva paṭicchannaṃ sevati so khamati te idanti puṭṭho samāno akkhamamānaṃ āha na khamatīti khamamānaṃ āha khamatīti . Iti so sampajānamusā na bhāsitā hoti evaṃ so tasmiṃ ṭhāne parisuddho hoti . puna caparaṃ nigrodha tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ anujānāti evaṃ so tasmiṃ ṭhāne parisuddho hoti. {25.5} Puna caparaṃ nigrodha tapassī akkodhano hoti anupanāhī. Yaṃpi nigrodha tapassī akkodhano hoti anupanāhī evaṃ so tasmiṃ ṭhāne parisuddho hoti . puna caparaṃ nigrodha tapassī amakkhī hoti apalāsī anissukī hoti amaccharī asaṭho hoti amāyāvī athaddho hoti anatimānī na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṅgato na micchādiṭṭhiko hoti na antagāhikāya diṭṭhiyā samannāgato na sandiṭṭhiparāmāsī hoti na ādhānagāhī supaṭinissaggī . yaṃpi nigrodha tapassī na sandiṭṭhiparāmāsī hoti na ādhānagāhī supaṭinissaggī evaṃ so tasmiṃ ṭhāne parisuddho hoti. {25.6} Taṃ kiṃ maññasi nigrodha yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vāti . addhā kho bhante evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā aggappattā ca hoti 1- sārappattā cāti . na kho nigrodha ettāvatā tapojigucchā aggappattā sārappattā hoti apica kho pappaṭikapattā ca hotīti. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page51.

[26] Kittāvatā pana bhante tapojigucchā aggappattā sārappattā ca hoti sādhu bhante bhagavā tapojigucchāya aggaṃyeva pāpetu sāraṃyeva pāpetūti . idha nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti . kathañca nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti . Idha nigrodha tapassī na pāṇaṃ atipāteti 1- na pāṇaṃ atipātayati na pāṇaṃ atipātayato samanuñño hoti na adinnaṃ ādiyati na adinnaṃ ādiyāpeti na adinnaṃ ādiyato samanuñño hoti na musā bhaṇati na musā bhaṇāpeti na musā bhaṇato samanuñño hoti na bhāvitamāsiṃsati na bhāvitamāsiṃsāpeti na bhāvitamāsiṃsato samanuñño hoti. Evaṃ nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti. {26.1} Yato nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti aduñcassa hoti tapassitāya . so abhiharati no hīnāyāvattati . So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palāsapuñjaṃ 2- . so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti @Footnote: 1 Sī. Yu. atipāpeti . 2 Po. Ma. Yu. palālapuñjaṃ.

--------------------------------------------------------------------------------------------- page52.

Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. {26.2} So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . karuṇāsahagatena cetasā . muditāsahagatena cetasā . Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. {26.3} Taṃ kiṃ maññasi nigrodha yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vāti . addhā kho bhante evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā aggappattā ca hoti sārappattā cāti . na kho nigrodha ettāvatā tapojigucchā aggappattā vā hoti sārappattā vā apica kho tacapattā hotīti. [27] Kittāvatā pana bhante tapojigucchā aggappattā ca hoti sārappattā ca sādhu me bhante bhagavā tapojigucchāya

--------------------------------------------------------------------------------------------- page53.

Aggaṃyeva pāpetu sāraṃyeva pāpetūti . idha nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti . kathañca nigrodha tapassī cātuyāma- saṃvarasaṃvuto hoti .pe. yato nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti aduñcassa hoti tapassitāya . so abhiharati no hīnāyāvattati . So vivittaṃ senāsanaṃ bhajati .pe. so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati .pe. so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo .pe. dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo sataṃpi jātiyo sahassaṃpi jātiyo satasahassaṃpi jātiyo 1- anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. {27.1} Taṃ kiṃ maññasi nigrodha yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vāti . Addhā kho bhante evaṃ sante tapojigucchā @Footnote: 1 Ma. Yu. jātisataṃpi jātisahassaṃpi jātisatasahassaṃpīti dissati.

--------------------------------------------------------------------------------------------- page54.

Parisuddhā hoti no aparisuddhā aggappattā ca hoti sārappattā cāti . na kho nigrodha ettāvatā tapojigucchā aggappattā vā hoti sārappattā vā apica kho pheggupattā hotīti. [28] Kittāvatā pana bhante tapojigucchā aggappattā ca hoti sārappattā ca sādhu me bhante bhagavā tapojigucchāya aggaṃyeva pāpetu sāraṃyeva pāpetūti . idha nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti . kathañca nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti .pe. Yato ca kho nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti aduñcassa hoti tapassitāya . so abhiharati no hīnāyāvattati . so vivittaṃ senāsanaṃ bhajati .pe. so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā .pe. Upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. {28.1} So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa

--------------------------------------------------------------------------------------------- page55.

Bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti . taṃ kiṃ maññasi nigrodha yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vāti . addhā kho bhante evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā aggappattā ca hoti sārappattā cāti. {28.2} Ettāvatā nigrodha tapojigucchā aggappattā ca hoti sārappattā ca . iti nigrodha yaṃ maṃ tvaṃ avacāsi ko nāma so bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti . Iti kho [1]- nigrodha ṭhānaṃ uttaritarañca paṇītatarañca yenāhaṃ sāvake vinemi yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti . evaṃ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ ettha mayaṃ na passāma sācariyakā ettha mayaṃ na passāma sācariyakā na mayaṃ ito bhiyyo uttaritaraṃ pajānāmāti. @Footnote: 1 Ma. Yu. taṃ.

--------------------------------------------------------------------------------------------- page56.

[29] Yadā aññāsi sandhāno gahapati aññadatthu khodānime aññatitthiyā paribbājakā bhagavato bhāsitaṃ sussūsanti sotaṃ odahanti aññācittaṃ upaṭṭhapentīti atha nigrodhaṃ paribbājakaṃ etadavoca iti kho bhante nigrodha yaṃ maṃ tvaṃ avacāsi yagghe gahapati jāneyyāsi kena samaṇo gotamo saddhiṃ sallapati kena sākacchaṃ samāpajjati kena paññāveyyattiyaṃ samāpajjati suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya so antapantāneva sevati seyyathāpi nāma gokāṇā pariyantacārinī antapantāneva sevati evamevaṃ suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya so antapantāneva sevati iṅgha gahapati samaṇo gotamo imaṃ parisaṃ āgaccheyya ekapañheneva naṃ saṃsādeyyāma tucchakumbhīva naṃ maññe orodheyyāmāti athakho 1- so bhante bhagavā arahaṃ sammāsambuddho idhānuppatto aparisāvacaraṃ pana naṃ karotha gokāṇaṃ pariyantacāriniṃ karotha ekapañheneva naṃ saṃsādetha tucchakumbhīva naṃ maññe 2- orodhethāti. Evaṃ vutte nigrodho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi. [30] Athakho bhagavā nigrodhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā nigrodhaṃ @Footnote: 1 Po. Ma. Yu. ayaṃ kho . 2 Ma. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page57.

Paribbājakaṃ etadavoca saccaṃ nigrodha bhāsitā te esā vācāti . Saccaṃ bhante bhāsitā me esā vācā yathābālena yathāmūḷhena yathāakusalenāti . taṃ kiṃ maññasi nigrodha kinti te sutaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā evaṃsute bhagavanto saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā vihariṃsu seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā seyyathāpi tvaṃ etarahi sācariyako udāhu evaṃsute bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpāhametarahīti. {30.1} Sutametaṃ bhante paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā na evaṃsute bhagavanto evaṃ saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā seyyathāpāhametarahi sācariyako evaṃsute bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpi bhagavā etarahīti . tassa kho 1- nigrodha viññussa sato mahallakassa na etadahosi buddho so bhagavā @Footnote: 1 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page58.

Sambodhāya dhammaṃ deseti danto so bhagavā damathāya dhammaṃ deseti santo so bhagavā samathāya dhammaṃ deseti tiṇṇo so bhagavā taraṇāya dhammaṃ deseti parinibbuto so bhagavā parinibbānāya dhammaṃ desetīti. [31] Evaṃ vutte nigrodho paribbājako bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yvāhaṃ bhagavantaṃ evaṃ avacāsiṃ tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . taggha taṃ 1- nigrodha accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ 2- mantvaṃ evaṃ avacāsi yato ca kho nigrodha accayaṃ accayato disvā yathādhammaṃ paṭikarosi taṃ te mayaṃ paṭiggaṇhāma vuḍḍhi hesā nigrodha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaramāpajjati. {31.1} Ahaṃ pana nigrodha evaṃ vadāmi etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathāpaṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta vassāni . Tiṭṭhantu nigrodha satta vassāni . etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathāpaṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā @Footnote: 1 Po. Ma. tavaṃ . 2 Ma. yo..

--------------------------------------------------------------------------------------------- page59.

Anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni . Pañca vassāni . cattāri vassāni . tīṇi vassāni. Dve vassāni. Ekaṃ vassaṃ . tiṭṭhatu nigrodha ekaṃ vassaṃ . Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathāpaṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni. {31.2} Tiṭṭhantu nigrodha satta māsāni. Cha māsāni. Pañca māsāni. Cattāri māsāni. Tīṇi māsāni. Dve māsāni. Ekaṃ māsaṃ. Aḍḍhamāsaṃ. Tiṭṭhatu nigrodha aḍḍhamāso . etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathāpaṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ. {31.3} Siyā kho pana te nigrodha evamassa antevāsikamyatā samaṇo gotamo evamāhāti. Na kho panetaṃ nigrodha evaṃ daṭṭhabbaṃ yo evaṃ vo ācariyo soyeva vo ācariyo hotu. Siyā kho pana te nigrodha evamassa uddesā no cāvetukāmo samaṇo gotamo evamāhāti. Na kho panetaṃ

--------------------------------------------------------------------------------------------- page60.

Nigrodha evaṃ daṭṭhabbaṃ yo evaṃ te uddeso soyeva te uddeso hotu . siyā kho pana te nigrodha evamassa ājīvā no cāvetukāmo samaṇo gotamo evamāhāti . na kho panetaṃ nigrodha evaṃ daṭṭhabbaṃ yo ca te ājīvo soyeva te ājīvo hotu. Siyā kho pana te nigrodha evamassa ye te dhammā akusalā akusalasaṅkhātā sācariyakānaṃ tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhāti . na kho panetaṃ nigrodha evaṃ daṭṭhabbaṃ akusalāyeva te dhammā 1- hontu akusalasaṅkhātā sācariyakānaṃ. {31.4} Siyā kho pana te nigrodha evamassa ye te dhammā kusalā kusalasaṅkhātā sācariyakānaṃ tehi vivecetukāmo samaṇo gotamo evamāhāti . na kho panetaṃ nigrodha evaṃ daṭṭhabbaṃ kusalāyeva te dhammā hontu kusalasaṅkhātā sācariyakānaṃ . iti khohaṃ nigrodha neva antevāsikamyatā evaṃ vadāmi nāpi uddesā cāvetukāmo evaṃ vadāmi nāpi ājīvā cāvetukāmo evaṃ vadāmi napi ye te dhammā akusalā akusalasaṅkhātā sācariyakānaṃ tesu patiṭṭhāpetukāmo evaṃ vadāmi napi ye te dhammā kusalasaṅkhātā sācariyakānaṃ tehi vivecetukāmo evaṃ vadāmi . santi ca kho nigrodha akusalā dhammā appahīnā saṅkilesikā ponobbhavikā sadarathā dukkhavipākā āyatiṃ jātijarāmaraṇiyā yesāhaṃ pahānāya dhammaṃ desemi . Yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va @Footnote: 1 Ma. Yu. akusalā ceva vo dhammā.

--------------------------------------------------------------------------------------------- page61.

Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . evaṃ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisīdiṃsu yathā taṃ mārena pariyuṭṭhitacittā. [32] Athakho bhagavato etadahosi sabbepīme moghapurisā phuṭṭhā mārena pāpimatā yatra hi nāma ekassapi na evaṃ bhavissati handa mayaṃ aññāṇatthaṃpi samaṇe gotame brahmacariyaṃ carāma kiṃ karissati sattāhoti . athakho bhagavā udumbarikāya paribbājakārāme sīhanādaṃ naditvā vehāsaṃ abbhuggantvā gijjhakūṭe pabbate paccuṭṭhāsi 1- . Sandhāno gahapati tāvadeva rājagahaṃ pāvisīti. Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ. ---------------- @Footnote: 1 Ma. paccupaṭṭhāsi.


             The Pali Tipitaka in Roman Character Volume 11 page 38-61. https://84000.org/tipitaka/read/roman_read.php?B=11&A=773&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=11&A=773&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=18&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=399              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=399              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]