ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page208.

Āṭānāṭiyasuttaṃ [207] Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate . athakho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tepi kho yakkhā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sāraṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. [208] Ekamantaṃ nisinno kho vessavaṇo mahārājā bhagavantaṃ etadavoca santi hi bhante uḷārā yakkhā bhagavato appasannā santi hi bhante uḷārā yakkhā bhagavato pasannā santi hi bhante majjhimā yakkhā bhagavato appasannā santi hi bhante majjhimā yakkhā bhagavato pasannā santi hi bhante nīcā yakkhā bhagavato appasannā santi hi bhante nīcā yakkhā bhagavato pasannā. @Footnote: 1 Yu. sārāṇīyaṃ.

--------------------------------------------------------------------------------------------- page209.

{208.1} Yebhuyyena kho pana bhante yakkhā appasannāyeva bhagavato taṃ kissa hetu bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti adinnādānā veramaṇiyā dhammaṃ deseti kāmesu micchācārā veramaṇiyā dhammaṃ deseti musāvādā veramaṇiyā dhammaṃ deseti surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṃ deseti . Yebhuyyena kho pana bhante yakkhā appaṭiviratāyeva pāṇātipātā appaṭiviratā adinnādānā appaṭiviratā kāmesu micchācārā appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā tesantaṃ hoti appiyaṃ amanāpaṃ . santi hi bhante bhagavato sāvakā araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane appasannā tesaṃ pasādāya uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {208.2} Athakho vessavaṇo mahārājā bhagavato adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi [209] Vipassissa 1- namatthu cakkhumantassa sirīmato sikhissapi 2- namatthu sabbabhūtānukampino. Vessabhussa 3- namatthu nhātakassa tapassino @Footnote: 1 Yu. vipassissa ca. 2 Ma. sikhissapi ca. 3 Ma. vessabhussa ca.

--------------------------------------------------------------------------------------------- page210.

Namatthu kakusandhassa mārasenappamaddino. Konāgamanassa namatthu brāhmaṇassa vusīmato kassapassa 1- namatthu vippamuttassa sabbadhi. Aṅgīrasassa namatthu sakyaputtassa sirīmato yo imaṃ dhammamadesesi 2- sabbadukkhā panūdanaṃ. Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ te janā apisuṇā mahantā vītasāradā. Hitaṃ devamanussānaṃ yaṃ namassanti gotamaṃ vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ. Yato uggacchati suriyo 3- ādicco maṇḍalīmahā yassa cuggacchamānassa saṃvarīpi nirujjhati. Yassa cuggate suriye divasoti pavuccati rahadopi tattha gambhīro samuddo saritodako evantaṃ tattha jānanti samuddo saritodako. [210] Ito sā purimā disā iti naṃ ācikkhatī jano yaṃ disaṃ abhipāleti mahārājā yasassi so gandhabbānaṃ ādhipati 4- dhataraṭṭho iti 5- nāmaso ramatī naccagītehi gandhabbehi purakkhato. Puttāpi tassa bahavo ekanāmāti me sutaṃ asīti dasa eko ca indanāmā mahabbalā @Footnote: 1 Ma. kassapassa ca. 2 Ma. dhammaṃ desesi. 3 Ma. sūriyo. @4 Ma. adhipati. ito paraṃ īdisameva. 5 Ma. dhataraṭṭhoti.

--------------------------------------------------------------------------------------------- page211.

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ dūrato va namassanti mahantaṃ vītasāradaṃ. Namo te purisājañña namo te purisuttama kusalena samekkhasi amanussāpi taṃ vandanti. Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase 1- jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ. Yena petā pavuccanti pisuṇā piṭṭhimaṃsikā pāṇātipātino luddā 2- corā nekatikā janā. [211] Ito sā dakkhiṇā disā iti naṃ ācikkhatī jano yaṃ disaṃ abhipāleti mahārājā yasassi so kumbhaṇḍānaṃ ādhipati viruḷho iti nāmaso ramatī naccagītehi kumbhaṇḍehi purakkhato. Puttāpi tassa bahavo ekanāmāti me sutaṃ asīti dasa eko ca indanāmā mahabbalā te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ dūrato va namassanti mahantaṃ vītasāradaṃ. Namo te purisājañña namo te purisuttama kusalena samekkhasi amanussāpi taṃ vandanti. Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase @Footnote: 1 Ma. Yu. vademase. ito paraṃ īdisameva. 2 Yu. luddhā.

--------------------------------------------------------------------------------------------- page212.

Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ. Yattha coggacchati suriyo ādicco maṇḍalīmahā yassa coggacchamānassa divasopi nirujjhati yassa coggate suriye saṃvarīti pavuccati. Rahadopi tattha gambhīro samuddo saritodako evantaṃ tattha jānanti samuddo saritodako. [212] Ito sā pacchimā disā iti naṃ ācikkhatī jano yaṃ disaṃ abhipāleti mahārājā yasassi so nāgānaṃ ādhipati virūpakkho iti 1- nāmaso ramatī naccagītehi nāgehi 2- purakkhato. Puttāpi tassa bahavo ekanāmāti me sutaṃ asīti dasa eko ca indanāmā mahabbalā te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ dūrato va namassanti mahantaṃ vītasāradaṃ. Namo te purisājañña namo te purisuttama kusalena samekkhasi amanussāpi taṃ vandanti. Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ. @Footnote: 1 nāgānañca adhipati virūpakkhoti . 2 Ma. nāgeheva.

--------------------------------------------------------------------------------------------- page213.

Yena uttarakurū rammā 1- mahāneru sudassano manussā tattha jāyanti amamā apariggahā. Na te bījaṃ pavappanti 2- napi nīyanti naṅgalā akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā. Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ tuṇḍikire 3- pacitvāna tato bhuñjanti bhojanaṃ. Gāviṃ ekakhuraṃ katvā anuyanti diso disaṃ pasuṃ ekakhuraṃ katvā anuyanti diso disaṃ. Itthiṃ vāhanaṃ 4- katvā anuyanti diso disaṃ purisaṃ vāhanaṃ katvā anuyanti diso disaṃ. Kumāriṃ vāhanaṃ katvā anuyanti diso disaṃ kumāraṃ vāhanaṃ katvā anuyanti diso disaṃ. Te yāne abhirūhitvā sabbā disā anupariyanti 5- pacārā tassa rājino. Hatthiyānaṃ assayānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ pāsādā sivikā ceva mahārājassa yasassino. Tassa ca nagarā ahu antalikkhe sumāpitā āṭānāṭā kusināṭā parakusināṭā nāṭapariyā 6- parakusitanāṭā. Uttarena kapīvanto 7- janoghamaparena ca navanavatiyo 8- ambaraambaravatiyo āḷakamandā nāma rājadhānī @Footnote: 1 Ma. uttarakurūvho. 2 Ma. Yu. pavapanti. 3 Ma. Yu. tuṇḍikīre. @4 Ma. itthiṃ vā vāhanaṃ. Yu. itthīvāhanaṃ. ito paraṃ īdisameva. @5 Ma. anupariyāyanti . 6 Ma. nāṭasūriyā Yu. nāṭapuriyā. 7 Ma. kasivanto. @8 Ma. navanavutiyo.

--------------------------------------------------------------------------------------------- page214.

Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī tasmā kuvero mahārājā vessavaṇoti pavuccati. Paccesanto pakāsenti tatolā tattalā tatotalā ojasī tejasī tatojasī suro 1- rājā ariṭṭho nemī. Rahadopi tattha dharaṇī nāma yato meghā pavassanti vassā yato patāyanti sabhāpi tattha bhagalavatī 2- nāma yattha yakkhā payirupāsanti. Tattha niccaphalā rukkhā nānādijagaṇāyutā mayūrakoñcābhirudā kokilābhihi 3- vaggubhi. Jīvañjīvakasaddettha atho oṭṭhavacittakā kukkuṭakā kuḷīrakā vane pokkharasātakā. Sukasālikasaddettha daṇḍamāṇavakāni ca sobhati sabbakālaṃ sā kuveranaḷinī sadā. [213] Ito sā uttarā disā iti naṃ ācikkhatī jano yaṃ disaṃ abhipāleti mahārājā yasassi so. Yakkhānaṃ ādhipati 4- kuvero iti nāmaso ramatī naccagītehi yakkhehi 5- purakkhato. @Footnote: 1 Ma. Yu. sūro. 2 Ma. sālavatī. 3 Ma. kokilādīhi. @4 Ma. yakkhānañca adhipati. 5 Ma. yakkheheva.

--------------------------------------------------------------------------------------------- page215.

Puttāpi tassa bahavo ekanāmāti me sutaṃ asīti dasa eko ca indanāmā mahabbalā. Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ dūrato va namassanti mahantaṃ vītasāradaṃ. Namo te purisājañña namo te purisuttama kusalena samekkhasi amanussāpi taṃ vandanti. Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ vijjācaraṇasampannaṃ buddhaṃ vandāma gotamanti. [214] Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti . Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṃ āṭānāṭiyā rakkhā sugahitā bhavissati samattā pariyāputā tañce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā nāgo vā nāginī vā nāgapotako vā

--------------------------------------------------------------------------------------------- page216.

Nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya ṭhitaṃ vā upatiṭṭheyya nisinnaṃ vā upanisīdeyya nipannaṃ vā upanipajjeyya . na me so mārisa amanusso labheyya gāmesu vā nigamesu vā sakkāraṃ vā garukāraṃ vā . na me so mārisa amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṃ vā vāsaṃ vā . na me so mārisa amanusso labheyya yakkhānaṃ samitiṃ gantuṃ. {214.1} Apissu naṃ mārisa amanussā anavayhampi 1- kareyyuṃ avivayhaṃ . apissu naṃ mārisa amanussā attāhi 2- paripuṇṇāhi paribhāsāhi paribhāseyyuṃ . apissu naṃ mārisa amanussā rittampi 3- pattaṃ sīse nikkujjeyyuṃ . apissu naṃ mārisa amanussā sattadhāpissa muddhaṃ phāleyyuṃ santi hi mārisa amanussā caṇḍā ruddhā 4- rabhasā te neva mahārājānaṃ ādiyanti na mahārājānaṃ purisakānaṃ ādiyanti na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti . te kho te mārisa amanussā mahārājānaṃ avaruddhā nāma vuccanti. {214.2} Seyyathāpi mārisa rañño māgadhassa vijite corā 5- te neva rañño māgadhassa ādiyanti na rañño māgadhassa purisakānaṃ ādiyanti na rañño māgadhassa purisakānaṃ purisakānaṃ ādiyanti te kho te mārisa mahācorā rañño māgadhassa avaruddhā nāma vuccanti evameva kho mārisa santi hi 6- amanussā caṇḍā ruddhā 4- rabhasā te neva @Footnote: 1 Ma. anāvayhaṃpi naṃ. Yu. anāvayhampi naṃ. 2 Ma. Yu. attāhipi. @3 Ma. rittaṃ pissa. 4 Yu. ruddā. 5 Ma. Yu. mahācorā. 6 Ma. Yu. hisaddo natthi.

--------------------------------------------------------------------------------------------- page217.

Mahārājānaṃ ādiyanti na mahārājānaṃ purisakānaṃ ādiyanti na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti te kho te mārisa amanussā mahārājānaṃ avaruddhā nāma vuccanti. {214.3} Yo hi koci mārisa amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā nāgo vā nāginī 1- vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya ṭhitaṃ vā upatiṭṭheyya nisinnaṃ vā upanisīdeyya nipannaṃ vā upanipajjeyya. Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ ayaṃ yakkho gaṇhāti ayaṃ yakkho āvisati 2- ayaṃ yakkho heṭheti ayaṃ yakkho viheṭheti ayaṃ yakkho hiṃsati ayaṃ yakkho vihiṃsati ayaṃ yakkho na muñcatīti. [215] Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ. Indo somo varuṇo ca bhāradvājo pajāpati candano kāmaseṭṭho ca kinnughaṇḍu nighaṇḍu ca. @Footnote: 1 Ma. nāgī . 2 Yu. avisati.

--------------------------------------------------------------------------------------------- page218.

Panādo opamañño ca devasūto ca mātali cittaseno ca gandhabbo naḷorājā janosabho 1- sātāgiro hemavato puṇṇako karatiyo gulo 2- sivako muccalindo ca vessāmitto yugandharo. Gopālo suppagedho 3- ca hiri netti ca mandiyo pañcālacando ālavako 4- pajuṇṇo sumukho dadhimukho 5- maṇi mānicaro 6- dīgho atho serīsako saha 7-. [216] Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ ayaṃ yakkho gaṇhāti ayaṃ yakkho āvisati 8- ayaṃ yakkho heṭheti ayaṃ yakkho viheṭheti ayaṃ yakkho hiṃsati ayaṃ yakkho vihiṃsati ayaṃ yakkho na muñcatīti. [217] Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti . Handa cadāni mayaṃ mārisa gacchāma bahukiccā mayaṃ bahukaraṇīyāti . Yassadāni tumhe mahārājāno kālaṃ maññathāti. [218] Athakho cattāro mahārājā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu . tepi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā tatthevantaradhāyiṃsu @Footnote: 1 Ma. Yu. janesabho. 2 Ma. guḷo. 3 Ma. supparodho. 4 Ma. āḷavako. @5 Ma. Yu. pajunno sumano sumukho. 6 Ma. maṇimānivaro. 7 Yu. serissako sahā. @8 Yu. avisati.

--------------------------------------------------------------------------------------------- page219.

Appekacce yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiṃsu appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu appekacce tuṇhībhūtā tatthevantaradhāyiṃsu. [219] Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu . tepi kho bhikkhave yakkhā appekacce maṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yenāhaṃ tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. {219.1} Ekamantaṃ nisinno kho bhikkhave vessavaṇo mahārājā maṃ etadavoca santi hi bhante uḷārā yakkhā bhagavato appasannā santi hi bhante uḷārā yakkhā bhagavato pasannā santi hi bhante majjhimā yakkhā bhagavato appasannā santi hi bhante majjhimā yakkhā bhagavato pasannā santi hi bhante nīcā yakkhā bhagavato appasannā santi hi bhante

--------------------------------------------------------------------------------------------- page220.

Nīcā yakkhā bhagavato pasannā yebhuyyena kho pana bhante yakkhā appasannāyeva bhagavato taṃ kissa hetu bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti adinnādānā veramaṇiyā dhammaṃ deseti kāmesu micchācārā veramaṇiyā dhammaṃ deseti musāvādā veramaṇiyā dhammaṃ deseti surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṃ deseti. {219.2} Yebhuyyena kho pana bhante yakkhā appaṭiviratāyeva pāṇātipātā appaṭiviratā adinnādānā appaṭiviratā kāmesu micchācārā appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā tesantaṃ hoti appiyaṃ amanāpaṃ santi hi bhante bhagavato sāvakā araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane appasannā tesaṃ pasādāya uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti . adhivāsesiṃ kho ahaṃ bhikkhave tuṇhībhāvena. Athakho bhikkhave vessavaṇo mahārājā maṃ 1- adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi [220] Vipassissa namatthu cakkhumantassa sirīmato sikhissapi namatthu sabbabhūtānukampino .pe. (soyeva purimo peyyālo vitthāretabbo) . ayaṃ kho sā @Footnote: 1 Ma. me.

--------------------------------------------------------------------------------------------- page221.

Mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti . handadāni mayaṃ mārisa gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tumhe mahārājāno kālaṃ maññathāti . athakho bhikkhave cattāro mahārājā uṭṭhāyāsanā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu . Tepi kho bhikkhave yakkhā uṭṭhāyāsanā appekacce maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu appekacce mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā tatthevantaradhāyiṃsu appekacce yenāhaṃ tenañjalimpaṇāmetvā tatthevantaradhāyiṃsu appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu appekacce tuṇhībhūtā tatthevantaradhāyiṃsu . uggaṇhātha bhikkhave āṭānāṭiyaṃ rakkhaṃ pariyāpuṇātha bhikkhave āṭānāṭiyaṃ rakkhaṃ dhāretha bhikkhave āṭānāṭiyaṃ rakkhaṃ atthasañhitāyaṃ 1- bhikkhave āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti . idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Āṭānāṭiyasuttaṃ niṭṭhitaṃ navamaṃ. ---------------- @Footnote: 1 Ma. atthasaṃhitā.


             The Pali Tipitaka in Roman Character Volume 11 page 208-221. https://84000.org/tipitaka/read/roman_read.php?B=11&A=4443&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=11&A=4443&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=207&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=207              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3802              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3802              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]