ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page62.

Cakkavattisuttaṃ [33] Evamme sutaṃ . ekaṃ samayaṃ bhagavā magadhesu viharati mātulāyaṃ . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca attadīpā bhikkhave viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā . kathañca pana bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu vedanānupassī . Citte cittānupassī . dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ kho bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . gocare bhikkhave caratha sake pettike visaye . gocare bhikkhave carataṃ sake pettike visaye na lacchati māro otāraṃ na lacchati māro ārammaṇaṃ . kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati. [34] Bhūtapubbaṃ bhikkhave rājā dalhanemi nāma ahosi cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato . tassimāni satta ratanāni ahesuṃ seyyathīdaṃ

--------------------------------------------------------------------------------------------- page63.

Cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . parosahassaṃ kho panassa puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasi. {34.1} Athakho bhikkhave rājā dalhanemi bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi yadā tvaṃ ambho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ atha me āroceyyāsīti . evaṃ devāti kho bhikkhave so puriso rañño dalhanemissa paccassosi . addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ disvāna 1- yena rājā dalhanemi tenupasaṅkami upasaṅkamitvā rājānaṃ dalhanemiṃ etadavoca yagghe deva jāneyyāsi dibbante cakkaratanaṃ osakkitaṃ ṭhānā cutanti. {34.2} Athakho bhikkhave rājā dalhanemi jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ sutaṃ kho panetaṃ 2- yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati ṭhānā cavati nadāni tena raññā ciraṃ jīvitabbaṃ hotīti bhuttā kho pana me mānusakā kāmā samayodāni me dibbe 3- kāme pariyesituṃ ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni @Footnote: 1 Yu. disvā . 2 Ma. Yu. panametaṃ . 3 Yu. samayo dibbe.

--------------------------------------------------------------------------------------------- page64.

Acchādetvā agārasmā anagāriyaṃ pabbajissāmīti . athakho bhikkhave rājā dalhanemi jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsetvā 1- kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji . sattāhaṃ pabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi. [35] Athakho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto 2- tenupasaṅkami upasaṅkamitvā rājānaṃ khattiyaṃ muddhāvasittaṃ etadavoca yagghe deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti . athakho bhikkhave rājā khattiyo muddhāvasitto dibbe cakkaratane antarahite anattamano ahosi anattamanatañca paṭisaṃvedesi . so yena [3]- rājisi tenupasaṅkami upasaṅkamitvā rājisiṃ etadavoca yagghe deva jāneyyāsi dibbaṃ cakkaratanaṃ antarahitanti. {35.1} Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhāvasittaṃ etadavoca mā kho tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi [4]- anattamanatañca paṭisaṃvedesi na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ iṅgha tvaṃ tāta ariye cakkavattivatte vattāhi ṭhānaṃ kho panetaṃ vijjati yante ariye cakkavattivatte vattamāne 5- tadahuposathe paṇṇarase sīsanhātassa 6- uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūranti . katamaṃ panetaṃ deva ariyaṃ @Footnote: 1 Ma. Yu. samanusāsitvā . 2 Ma. sabbavāresu muddhābhisitto . 3 Yu. ca. @4 Ma. mā . 5 Ma. Yu. vattamānassa . 6 Ma. sīsaṃ nhātassa. Yu. sīsaṃ nahātassa.

--------------------------------------------------------------------------------------------- page65.

Cakkavattivattanti . tenahi tvaṃ tāta dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ balakāyasmiṃ khattiyesu anuyantesu 1- brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu mā va 2- te tāta vijite adhammakāro pavattittha ye ca te tāta vijite adhanā [3]- tesañca dhanaṃ anuppadajjeyyāsi 4- ye ca te tāta vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi paripañheyyāsi 5- kiṃ bhante kusalaṃ kiṃ bhante 6- akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me kariyamānaṃ 7- dīgharattaṃ ahitāya dukkhāya assa kiṃ vā pana me kariyamānaṃ 7- dīgharattaṃ hitāya sukhāya assāti tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi yaṃ kusalaṃ taṃ samādāya vatteyyāsi idaṃ kho tāta taṃ ariyaṃ cakkavattivattanti. {35.2} Evaṃ devāti kho bhikkhave rājā khattiyo muddhāvasitto rājisissa paṭissutvā ariye cakkavattivatte vattati 8- . tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ . @Footnote: 1 Yu. anuyuttesu . 2 Ma. Yu. ca . 3 Ma. Yu. assu . 4 Ma. dhanamanuppadeyyāsi. @5 Ma. parigaṇheyyāsi. Yu. ayaṃ pāṭho na dissati . 6 Ma. Yu. ayaṃ na dissati. @7 Ma. karīyamānaṃ. Yu. kayiramānaṃ . 8 Ma. Yu. vatti.

--------------------------------------------------------------------------------------------- page66.

Disvā 1- rañño khattiyassa muddhāvasittassa etadahosi sutaṃ kho pana metaṃ yassa rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ so hoti rājā cakkavattīti assaṃ nu kho ahaṃ rājā cakkavattīti. [36] Athakho bhikkhave rājā khattiyo muddhāvasitto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena hatthena bhiṅgāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri pavattatu bhavaṃ cakkaratanaṃ abhivijinātu bhavaṃ cakkaratananti. {36.1} Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti 2-. Anvadeva rājā cakkavatti saddhiṃ caturaṅginiyā senāya . Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi tattha rājā cakkavatti vāsaṃ upagacchi 3- saddhiṃ caturaṅginiyā senāya . ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ 4- mahārāja sakante mahārāja anusāsa mahārājāti . rājā cakkavatti evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttañca bhuñjathāti . @Footnote: 1 Ma. disvāna . 2 pavattatītipi pāṭho . 3 upagañchīti vā pāṭho . 4 Ma. svāgataṃ @te. Yu. sāgataṃ.

--------------------------------------------------------------------------------------------- page67.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ. {36.2} Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā 1- paccuttaritvā dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ 2- disaṃ pavatti . anvadeva rājā cakkavatti saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave padese [3]- cakkaratanaṃ patiṭṭhāsi tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya . ye kho pana bhikkhave pacchimāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ mahārāja sakante mahārāja anusāsa mahārājāti . rājā cakkavatti evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttañca bhuñjathāti . ye kho pana bhikkhave pacchimāya disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ. {36.3} Athakho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā paccuttaritvā uttaraṃ disaṃ pavatti . anvadeva rājā cakkavatti saddhiṃ caturaṅginiyā senāya . yasmiṃ kho pana bhikkhave padese [3]- cakkaratanaṃ patiṭṭhāsi tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya . ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ @Footnote: 1 Ma. ajjhogāhetvā . 2 Ma. Yu. samuddaṃ ... pacchimanti ime pāṭhā natthi. @3 Ma. dibbaṃ.

--------------------------------------------------------------------------------------------- page68.

Mahārāja sakante mahārāja anusāsa mahārājāti . rājā cakkavatti evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttañca bhuñjathāti . ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ. {36.4} Athakho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā tameva rājadhāniṃ paccuggantvā 1- rañño cakkavattissa antepuradvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño cakkavattissa antepuraṃ upasobhayamānaṃ. [37] Dutiyopi kho bhikkhave rājā cakkavatti . tatiyopi kho bhikkhave rājā cakkavatti . catutthopi kho bhikkhave rājā cakkavatti . pañcamopi kho bhikkhave rājā cakkavatti . chaṭṭhopi kho bhikkhave rājā cakkavatti . sattamopi kho bhikkhave rājā cakkavatti bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi yadā kho 2- tvaṃ ambho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ atha me āroceyyāsīti . Evaṃ devāti kho bhikkhave so puriso rañño cakkavattissa paccassosi . addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ @Footnote: 1 Ma. Yu. paccāgantvā . 2 Ma. khosaddo na dissati.

--------------------------------------------------------------------------------------------- page69.

Osakkitaṃ ṭhānā cutaṃ disvā 1- yena rājā cakkavatti tenupasaṅkami upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca yagghe deva jāneyyāsi dibbante cakkaratanaṃ osakkitaṃ ṭhānā cutanti. {37.1} Athakho bhikkhave rājā cakkavatti jeṭṭhaputtaṃ kumāraṃ āmantetvā 2- etadavoca dibbaṃ kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ sukhaṃ kho pana metaṃ yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati ṭhānā cavati nadāni tena raññā ciraṃ jīvitabbaṃ hotīti bhuttā pana me mānusakā kāmā samayodāni me dibbe 3- kāme pariyesituṃ ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmīti. {37.2} Athakho bhikkhave rājā cakkavatti jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji . sattāhaṃ pabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi. [38] Athakho bhikkhave aññataro puriso .pe. antarahitanti . Athakho bhikkhave rājā khattiyo muddhāvasitto dibbe cakkaratane antarahite anattamano ahosi anattamanatañca paṭisaṃvedesi no ca kho rājisiṃ upasaṅkamitvā ariyaṃ cakkavattivattaṃ pucchi . so samateneva sudaṃ janapadaṃ pasāsati tassa samatena janapadaṃ pasāsato @Footnote: 1 Ma. disvāna . 2 Ma. Yu. āmantāpetvā . 3 Yu. samayo dibbe.

--------------------------------------------------------------------------------------------- page70.

Na pubbenāparaṃ janapadā paccanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ. {38.1} Athakho bhikkhave amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino sannipatitvā rājānaṃ khattiyaṃ muddhāvasittaṃ [1]- etadavocuṃ na kho te deva samatena sudaṃ 2- janapadaṃ pasāsato pubbenāparaṃ janapadā paccanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ saṃvijjanti kho te deva vijite amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino mayañceva aññe ca ye mayaṃ ariyaṃ cakkavattivattaṃ dhārema iṅgha tvaṃ deva amhe ariyaṃ cakkavattivattaṃ puccha tassa te mayaṃ ariyaṃ cakkavattivattaṃ puṭṭhā byākarissāmāti. [39] Athakho bhikkhave rājā khattiyo muddhāvasitto amacce pārisajje gaṇakamahāmatte anīkaṭṭhe dovārike mantassājīvino sannipātetvā ariyaṃ cakkavattivattaṃ pucchi . tassa te ariyaṃ cakkavattivattaṃ puṭṭhā byākariṃsu . tesaṃ sutvā dhammikañhi kho rakkhāvaraṇaguttiṃ saṃvidahi no ca kho adhanānaṃ dhanamanuppadāsi . Adhanānaṃ dhane nānuppadiyamāne 3- dāḷiddiyaṃ 4- vepullaṃ agamāsi. Dāḷiddiye vepullaṃ gate aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi . tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyīti . evaṃ vutte bhikkhave rājā khattiyo @Footnote: 1 Yu. upasaṅkamitvā . 2 Yu. ayaṃ na dissati . 3 Ma. Yu. ananuppādiyamāne. @4 Yu. sabbavāresu daliddiyaṃ.

--------------------------------------------------------------------------------------------- page71.

Muddhāvasitto taṃ purisaṃ etadavoca saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyasīti 1- . saccaṃ devāti. Kiṃkāraṇāti. Na hi deva jīvāmīti . athakho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanamanuppadāsi iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi mātāpitaro ca posehi puttadārañca posehi kammante [2]- payojehi samaṇesu brāhmaṇesu 3- uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi sovaggikaṃ sukhavipākaṃ saggasaṃvattanikanti . evaṃ devāti kho bhikkhave so puriso rañño khattiyassa muddhāvasittassa paccassosi. {39.1} Aññataropi kho bhikkhave puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi . tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyīti. Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ 4- purisaṃ etadavoca saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyasīti. Saccaṃ devāti. Kiṃkāraṇāti. Na hi deva jīvāmīti. {39.2} Athakho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanamanuppadāsi iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi 5- mātāpitaro ca posehi puttadārañca posehi kammante [2]- payojehi samaṇesu brāhmaṇesu 3- uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi sovaggikaṃ sukhavipākaṃ saggasaṃvattanikanti . evaṃ devāti kho bhikkhave so 6- puriso rañño khattiyassa muddhāvasittassa @Footnote: 1 Ma. Yu. ādiyīti . 2 Ma. Yu. ca . 3 Ma. samaṇabrāhmaṇesu . 4 Yu. ayaṃ @na dissati . 5 Yu. upajīvāhi . 6 Yu. kho so bhikkhave.

--------------------------------------------------------------------------------------------- page72.

Paccassosi . assosuṃ kho bhikkhave manussā ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti tesaṃ rājā anuppadetīti 1- . sutvāna tesaṃ etadahosi yannūna mayaṃpi paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyeyyāmāti. [40] Athakho bhikkhave aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi . tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyīti . Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etadavoca saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyasīti. Saccaṃ devāti . kiṃkāraṇāti . na hi deva jīvāmīti. Athakho bhikkhave rañño khattiyassa muddhāvasittassa etadahosi sace kho ahaṃ yo yo paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissati tassa tassa dhanamanuppadassāmi 2- evamidaṃ adinnādānaṃ pavaḍḍhissati yannūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ mūlaghacchaṃ kareyyaṃ sīsamassa chindeyyanti. {40.1} Athakho bhikkhave rājā khattiyo muddhāvasitto purise āṇāpesi tenahi bhaṇe imaṃ purisaṃ daḷhāya rajjuyā pacchābāhuṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ 3- siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṃ nisedhetha mūlaghacchaṃ karotha sīsamassa chindathāti . evaṃ @Footnote: 1 Ma. Yu. dhanamanuppadesīti . 2 Yu. dhanamanuppadāmi . 3 Ma. rathikāya rathikaṃ.

--------------------------------------------------------------------------------------------- page73.

Devāti kho bhikkhave te purisā rañño khattiyassa muddhāvasittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhuṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ mūlaghacchaṃ akaṃsu sīsamassa chindiṃsu. [41] Assosuṃ kho bhikkhave manussā ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti te rājā sunisedhaṃ nisedheti mūlaghacchaṃ karoti sīsāni tesaṃ chindatīti . sutvāna tesaṃ etadahosi yannūna mayaṃpi tiṇhāni satthāni kārāpeyyāma 1- tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissāma te sunisedhaṃ nisedhessāma mulaghacchaṃ karissāma sīsāni nesaṃ chindissāmāti . Te tiṇhāni satthāni kārāpesuṃ tiṇhāni satthāni kārāpetvā gāmaghātaṃpi upakkamiṃsu kātuṃ nigamaghātaṃpi upakkamiṃsu kātuṃ nagaraghātaṃpi upakkamiṃsu kātuṃ panthadūhaṇampi upakkamiṃsu kātuṃ . yesaṃ te 2- adinnaṃ theyyasaṅkhātaṃ ādiyanti te sunisedhaṃ nisedhenti mūlaghacchaṃ karonti sīsāni nesaṃ chindanti. [42] Iti kho bhikkhave adhanānaṃ dhane nānuppadiyamāne 3- dāḷiddiyaṃ vepullamagamāsi dāḷiddiye vepullaṃ gate 4- adinnādānaṃ vepullamagamāsi adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi @Footnote: 1 Ma. kārāpessāma . 2 Yu. te yesaṃ . 3 Ma. Yu. ananuppadīyamāne. @4 Yu. sabbavāresu vepullagate.

--------------------------------------------------------------------------------------------- page74.

Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi musāvāde vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ asītivassasahassāyukānaṃ *- manussānaṃ cattārīsavassasahassāyukā puttā ahesuṃ cattārīsavassa- sahassāyukesu bhikkhave manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi . tamenaṃ aggahesuṃ gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyīti . evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etadavoca saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyasīti. Na hi devāti sampajānamusā 1- bhāsi. [43] Iti kho bhikkhave adhanānaṃ dhane nānuppadiyamāne dāḷiddiyaṃ vepullamagamāsi dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi satthe vepullaṃ gate pāṇātipāto vepullamagamāsi pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi musāvāde vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ 2- āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ cattārīsavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā ahesuṃ vīsativassasahassāyukesu @Footnote: 1 Yu. avaca sampajānamusā . 2 Yu. ayaṃ na dissati. @* mīkār—kṛ´์ khagœ asītivassasahasusāyukānaṃ peḌna asītivassasahassāyukānaṃ

--------------------------------------------------------------------------------------------- page75.

Bhikkhave manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi . tamenaṃ aññataro puriso rañño khattiyassa muddhāvasittassa ārocesi itthannāmo deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyatīti pesuññamakāsi. [44] Iti kho bhikkhave adhanānaṃ dhane nānuppadiyamāne dāḷiddiyaṃ vepullamagamāsi dāḷiddiye vepullaṃ gate .pe. Pisuṇā vācā vepullamagamāsi pisuṇāya vācāya vepullaṃ gatāya tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ dasavassasahassāyukā puttā ahesuṃ dasavassasahassāyukesu bhikkhave manussesu ekidaṃ sattā vaṇṇavantā 1- honti ekidaṃ sattā dubbaṇṇā tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijjhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu. [45] Iti kho bhikkhave adhanānaṃ dhane nānuppadiyamāne dāḷiddiyaṃ vepullamagamāsi dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi adinnādāne vepullaṃ gate . saṅkhittaṃ . kāmesu micchācāro vepullamagamāsi kāmesu micchācāre vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ dasavassasahassāyukānaṃ manussānaṃ pañcavassasahassāyukā puttā ahesuṃ pañcavassasahassāyukesu @Footnote: 1 Ma. Yu. vaṇṇavanto.

--------------------------------------------------------------------------------------------- page76.

Bhikkhave manussesu dve dhammā vepullamagamiṃsu 1- pharusā ca 2- vācā samphappalāpo ca dvīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ pañcavassasahassāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasahassāyukā appekacce dvevassasahassāyukā puttā ahesuṃ aḍḍhateyyavassasahassāyukesu bhikkhave manussesu abhijjhābyāpādā vepullamagamiṃsu abhijjhābyāpādesu vepullaṃ gatesu 3- tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ aḍḍhateyya- vassasahassāyukānaṃ manussānaṃ vassasahassāyukā puttā ahesuṃ {45.1} vassasahassāyukesu bhikkhave manussesu micchādiṭṭhi vepullamagamāsi micchādiṭṭhiyā vepullaṃ gatāya tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ pañcavassasatāyukā puttā ahesuṃ pañcavassasatāyukesu bhikkhave manussesu tayo dhammā vepullamagamaṃsu adhammarāgo visamalobho micchādhammo tīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ pañcavassasatāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasatāyukā appekacce dvevassasatāyukā puttā ahesuṃ aḍḍhateyyavassasatāyukesu @Footnote: 1 Ma. Yu. vepullamagamaṃsu . 2 Yu. casaddo na dissati . 3 Yu. abhijjhāvyāpādo @vepullamagamāsi abhijjhāvyāpāde vepullagate.

--------------------------------------------------------------------------------------------- page77.

Bhikkhave manussesu ime dhammā vepullamagamaṃsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā nakulejeṭṭhāpacāyitā 1-. {45.2} Iti kho bhikkhave adhanānaṃ dhane nānuppadiyamāne dāḷiddiyaṃ vepullamagamāsi dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi satthe vepullaṃ gate pāṇātipāto vepullamagamāsi pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi pisuṇāya vācāya vepullaṃ gatāya kāmesu micchācāro vepullamagamāsi kāmesu micchācāre vepullaṃ gate dve dhammā vepullamagamaṃsu pharusā ca vācā samphappalāpo ca dvīsu dhammesu vepullaṃ gatesu abhijjhābyāpādā vepullamagamaṃsu abhijjhābyāpādesu vepullaṃ gatesu micchādiṭṭhi vepullamagamāsi micchādiṭṭhiyā vepullaṃ gatāya tayo dhammā vepullamagamaṃsu adhammarāgo visamalobho micchādhammo tīsu dhammesu vepullaṃ gatesu ime dhammā vepullamagamaṃsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā nakulejeṭṭhāpacāyitā imesu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi vaṇṇopi parihāyi tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā ahesuṃ. @Footnote: 1 nakulejeṭṭhāpacāyikāti vā pāṭho.

--------------------------------------------------------------------------------------------- page78.

[46] Bhavissati bhikkhave so samayo yaṃ imesaṃ manussānaṃ dasavassāyukā puttā bhavissanti dasavassāyukesu bhikkhave manussesu pañcavassikā kumārikā alaṃpateyyā 1- bhavissanti dasavassāyukesu bhikkhave manussesu imāni rasāni antaradhāyissanti seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ dasavassāyukesu bhikkhave manussesu kudrusako 2- aggabhojanaṃ 3- bhavissati seyyathāpi bhikkhave etarahi sālimaṃsodano aggabhojanaṃ {46.1} evameva kho bhikkhave dasavassāyukesu manussesu kudrusako aggabhojanaṃ bhavissati dasavassāyukesu bhikkhave manussesu dasa kusalakammapathā sabbena sabbaṃ antaradhāyissanti dasa akusalakammapathā ativiya dippissanti 4- dasavassāyukesu bhikkhave manussesu kusalantipi na bhavissati kuto pana kusalassa kārako dasavassāyukesu bhikkhave manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā nakulejeṭṭhāpacāyino te pūjā 5- ca bhavissanti pāsaṃsā ca seyyathāpi bhikkhave etarahi matteyyā 6- petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino te 7- pūjā ca pāsaṃsā ca {46.2} evameva kho bhikkhave dasavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā nakulejeṭṭhāpacāyino te pūjā ca bhavissanti pāsaṃsā ca dasavassāyukesu bhikkhave manussesu na bhavissati @Footnote: 1 Yu. alamapateyyā . 2 Ma. kudrūsako . 3 Ma. Yu. aggaṃ bhojanānaṃ. @4 Ma. atibyādippissanti . 5 Ma. Yu. pujjā . 6 Yu. metteyyā . 7 Ma. ayaṃ @na dissati.

--------------------------------------------------------------------------------------------- page79.

Mātāti vā mātucchāti vā pitāti vā pitucchāti vā 1- mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā sambhedaṃ loko gamissati yathā ajeḷakā kukkuṭā sūkarā soṇā sigālā dasavassāyukesu bhikkhave manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ mātupi puttamhi . Puttassapi mātari . pitupi puttamhi . puttassapi pitari . bhātupi 2- bhaginiyā . bhaginiyā bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ seyyathāpi bhikkhave māgavikassa migaṃ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ {46.3} evameva kho bhikkhave dasavassāyukesu manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ mātupi puttamhi . puttassapi mātari . pitupi puttamhi . puttassapi pitari . bhātupi 2- bhaginiyā . bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ. [47] Dasavassāyukesu bhikkhave manussesu sattāhaṃ satthantarakappo bhavissati te aññamaññaṃ 3- migasaññaṃ paṭilabhissanti tesaṃ @Footnote: 1 Ma. Yu. pitāti vā pitucchāti vāti na dissati . 2 Yu. bhātupi bhātari. @3 Ma. aññamaññasmi.

--------------------------------------------------------------------------------------------- page80.

Tiṇhāni satthāni hatthesu pātubhavissanti te tiṇhena satthena esa migoti 1- aññamaññaṃ jīvitā voropissanti. {47.1} Athakho tesaṃ bhikkhave sattānaṃ ekaccānaṃ evaṃ bhavissati mā ca mayaṃ kañci 2- mā ca amhe koci yannūna mayaṃ tiṇagahaṇaṃ vā vanagahaṇaṃ vā rukkhagahaṇaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā vanamūlaphalāhārā yāpeyyāmāti . te tiṇagahaṇaṃ vā 3- vanagahaṇaṃ vā rukkhagahaṇaṃ vā 3- nadīviduggaṃ vā 3- pabbatavisamaṃ vā 3- pavisitvā sattāhaṃ vanamūlaphalāhārā yāpessanti 4- . te tassa sattāhassa accayena tiṇagahaṇā vanagahaṇā rukkhagahaṇā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaṃ āliṅgitvā sabhāsu gāyissanti samassāsissanti diṭṭhā bho sattā jīvasi tvaṃ diṭṭhā bho sattā jīvasīti. {47.2} Athakho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati mayaṃ kho akusalānaṃ dhammānaṃ samādānahetu evarūpaṃ 5- āyataṃ ñātikkhayaṃ pattā yannūna mayaṃ kusalaṃ kareyyāma kiṃ kusalaṃ kareyyāma yannūna mayaṃ pāṇātipātā virameyyāma idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmāti . te pāṇātipātā viramissanti idaṃ kusalaṃ dhammaṃ samādāya vattissanti te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ dasavassāyukānaṃ manussānaṃ vīsativassāyukā puttā bhavissanti. {47.3} Athakho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati mayaṃ kho kusalānaṃ @Footnote: 1 Yu. āmeṇḍitaṃ . 2 Ma. kiñci . 3 Yu. vāsaddo na dissati. @4 Yu. yāpeyyanti . 5 Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page81.

Dhammānaṃ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi vaḍḍhāma yannūna mayaṃ bhiyyoso mattāya kusalaṃ kareyyāma kiṃ kusalaṃ kareyyāma 1- yannūna mayaṃ adinnādānā virameyyāma kāmesu micchācārā virameyyāma musāvādā virameyyāma pisuṇāya vācāya virameyyāma pharusāya vācāya virameyyāma samphappalāpā virameyyāma abhijjhaṃ pajaheyyāma byāpādaṃ pajaheyyāma micchādiṭṭhiṃ pajaheyyāma tayo dhamme pajaheyyāma adhammarāgaṃ visamalobhaṃ micchādhammaṃ yannūna mayaṃ matteyyā assāma petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmāti. {47.4} Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino idaṃ kusalaṃ dhammaṃ samādāya vattissanti tesaṃ 2- kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassāyukānaṃ manussānaṃ cattāḷīsavassāyukā puttā bhavissanti . cattāḷīsavassāyukānaṃ manussānaṃ asītivassāyukā puttā bhavissanti . asītivassāyukānaṃ manussānaṃ saṭṭhivassasatāyukā puttā bhavissanti . saṭṭhivassasatāyukānaṃ manussānaṃ vīsatitivassasatāyukā puttā bhavissanti . vīsatitivassasatāyukānaṃ manussānaṃ cattāḷīsachavassasatāyukā puttā bhavissanti . cattāḷīsa- chavassasatāyukānaṃ manussānaṃ dvevassasahassāyukā puttā bhavissanti . Dvevassasahassāyukānaṃ manussānaṃ cattārivassasahassāyukā @Footnote: 1 Ma. Yu. ki kusalaṃ kareyyāmāti na dissati . 2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page82.

Puttā bhavissanti . cattārivassasahassāyukānaṃ manussānaṃ aṭṭhavassasahassāyukā puttā bhavissanti . aṭṭhavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā bhavissanti . vīsativassa- sahassāyukānaṃ manussānaṃ cattāḷīsavassasahassāyukā puttā bhavissanti . cattāḷīsavassasahassāyukānaṃ manussānaṃ asītivassa- sahassāyukā puttā bhavissanti. [48] Asītivassasahassāyukesu bhikkhave manussesu pañcavassasatikā kumārikā alaṃpateyyā bhavissanti . asītivassasahassāyukesu bhikkhave manussesu tayo ābādhā bhavissanti icchā anasanaṃ jarā . Asītivassasahassāyukesu bhikkhave manussesu ayaṃ jambudīpo iddho ceva bhavissati phīto ca kukkuṭasampātitā 1- gāmanigamarājadhāniyo . Asītivassasahassāyukesu bhikkhave manussesu ayaṃ jambudīpo avīci maññe phuṭo bhavissati manussehi seyyathāpi naḷavanaṃ vā sāravanaṃ vā 2-. {48.1} Asītivassasahassāyukesu bhikkhave manussesu ayaṃ bārāṇasī ketumatī nāma rājadhānī bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca . asītivassasahassāyukesu bhikkhave manussesu imasmiṃ jambudīpe caturāsītinagarasahassāni bhavissanti ketumati- rājadhānīpamukhāni . asītivassasahassāyukesu bhikkhave manussesu ketumatī- rājadhāniyā saṅkho nāma rājā uppajjissati cakkavatti dhammiko dhammarājā @Footnote: 1 Ma. Yu. kukkuṭasampādikā . 2 Ma. Yu. saravanaṃ vā.

--------------------------------------------------------------------------------------------- page83.

Cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato . Tassimāni satta ratanāni bhavissanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . parosahassaṃ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati. {48.2} Asītivassasahassāyukesu bhikkhave manussesu metteyyo nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā seyyathāpāhametarahi loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. {48.3} So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedessati seyyathāpāhametarahi imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedemi . so dhammaṃ desessati ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessati seyyathāpāhametarahi dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi . so anekasahassaṃ

--------------------------------------------------------------------------------------------- page84.

Bhikkhusaṅghaṃ pariharissati seyyathāpāhaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmi. {48.4} Athakho bhikkhave saṅkho nāma rājā yo so 1- yūpo raññā mahāpanādena kārāpito taṃ yūpaṃ ussāpetvā ajjhāvasitvā [2]- vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati . so evaṃ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati. [49] Attadīpā bhikkhave viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā . kathañca bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . @Footnote: 1 Yu. yenassa . 2 Ma. taṃ datvā. Yu. daditvā.

--------------------------------------------------------------------------------------------- page85.

Evaṃ kho bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [50] Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave carantā sake pettike visaye āyunāpi vaḍḍhissatha vaṇṇenapi vaḍḍhissatha sukhenapi vaḍḍhissatha bhogenapi vaḍḍhissatha balenapi vaḍḍhissatha. {50.1} Kiñca bhikkhave bhikkhuno āyusmiṃ . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhāna ... Cittasamādhipadhāna ... vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti so imesaṃ catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . Idaṃ kho bhikkhave bhikkhuno āyusmiṃ. {50.2} Kiñca bhikkhave bhikkhuno vaṇṇasmiṃ. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu . idaṃ kho bhikkhave bhikkhuno vaṇṇasmiṃ. {50.3} Kiñca bhikkhave bhikkhuno sukhasmiṃ. Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . Idaṃ kho bhikkhave bhikkhuno sukhasmiṃ. {50.4} Kiñca bhikkhave bhikkhuno bhogasmiṃ . idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ

--------------------------------------------------------------------------------------------- page86.

Pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . karuṇāsahagatena cetasā . Muditāsahagatena cetasā . upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . idaṃ kho bhikkhave bhikkhuno bhogasmiṃ. {50.5} Kiñca bhikkhave bhikkhuno balasmiṃ . idha bhikkhave bhikkhu āsavānaṃ khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . idaṃ kho bhikkhave bhikkhuno balasmiṃ . nāhaṃ bhikkhave aññaṃ ekabalampi samanupassāmi evaṃ 1- duppasahaṃ yathāyidaṃ bhikkhave mārabalaṃ kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti . idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cakkavattisuttaṃ niṭṭhitaṃ tatiyaṃ 2-. ------------------- @Footnote: 1 Ma. yaṃ evaṃ . 2 Yu. cakkavattisīhanādasuttantaṃ tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 62-86. https://84000.org/tipitaka/read/roman_read.php?B=11&A=1264&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=11&A=1264&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=33&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=33              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=727              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=727              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]