ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page325.

Mahāsatipaṭṭhānasuttaṃ [273] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ 1- nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti 2- te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca {273.1} ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā . Katame cattāro . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Uddesavārakathā niṭṭhitā. [274] Kathañca [3]- bhikkhave bhikkhu kāye kāyānupassī viharati. Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so sato va assasati sato 4- passasati dīghaṃ @Footnote: 1 Ma. Yu. kammāsadhammaṃ nāma. 2 Ma. bhaddanteti. 3 Ma. pana. 4 Ma. satova.

--------------------------------------------------------------------------------------------- page326.

Vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. {274.1} Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto 1- dīghaṃ añchāmīti pajānāti rassaṃ vā añchanto rassaṃ añchāmīti pajānāti evameva kho bhikkhave bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati . iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . atthi kāyoti @Footnote: 1 añjantotipi acchantotipi pāṭho.

--------------------------------------------------------------------------------------------- page327.

Vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati. Evampi [1]- bhikkhave bhikkhu kāye kāyānupassī viharati. Ānāpānapabbaṃ niṭṭhitaṃ. [275] Puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti ṭhito vā ṭhitomhīti pajānāti nisinno vā nisinnomhīti pajānāti sayāno vā sayānomhīti pajānāti . Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā nampajānāti 2- . iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati . evampi bhikkhave bhikkhu kāye kāyānupassī viharati. Iriyāpathapabbaṃ niṭṭhitaṃ. [276] Puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe @Footnote: 1 Ma. kho. sabbattha īdisameva. 2 Ma. naṃ pajānāti.

--------------------------------------------------------------------------------------------- page328.

Sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti . Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. Sampajaññapabbaṃ niṭṭhitaṃ. [277] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti. {277.1} Seyyathāpi bhikkhave ubhatomukhā mūtoḷī 1- pūrā nānāvihitassa dhaññassa seyyathīdaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ @Footnote: 1 pūtoḷītipi pāṭho. Ma. putoḷi Yu. mutoli.

--------------------------------------------------------------------------------------------- page329.

Tilānaṃ taṇḍulānaṃ tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti evameva kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti. {277.2} Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ. [278] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe

--------------------------------------------------------------------------------------------- page330.

Vilaso paṭivibhajitvā nisinno assa evameva kho bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . iti ajjhattaṃ vā .pe. Viharati. Dhātumanasikārapabbaṃ niṭṭhitaṃ. [279] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya 1- chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . iti ajjhattaṃ vā .pe. Viharati. [280] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ [2]- suvānehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. {280.1} Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva @Footnote: 1 Ma. sabbattha sivathikāya. 2 Ma. kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ @byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā ....

--------------------------------------------------------------------------------------------- page331.

Ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. [281] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ 1- samaṃsalohitaṃ nahārusambandhaṃ .pe. [282] Aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ .pe. [283] Aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ .pe. [284] Aṭṭhikāni apagatanahārusambandhāni 2- disāvidisāvikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ [3]- aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭaṭṭhikaṃ 4- aññena piṭṭhaṭṭhikaṃ aññena kaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. {284.1} Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti @Footnote: 1 Ma. aṭṭhikasaṅkhalikaṃ. ito paraṃ īdisameva. 2 Sī. apakatasambandhāni. imasmiñca @pabbe hatthaṭṭhikaṃ pādaṭṭhikaṃ jaṅghaṭṭhikaṃ uraṭṭhikaṃ kaṭaṭṭhikaṃ piṭṭhikaṇṭakanti evaṃ @pāṭhakkamo dissati. 3 Ma. gopphakaṭṭhikaṃ .... 4 Ma. kaṭiṭṭhaṃ ... phāsukaṭṭhikaṃ @piṭṭhiṭṭhikaṃ ... khandhaṭṭhikaṃ ... aññena gīvaṭṭhikaṃ ....

--------------------------------------------------------------------------------------------- page332.

Vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. [285] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇasannibhāni 1- .pe. [286] Aṭṭhikāni puñjakitāni terovassikāni .pe. [287] Aṭṭhikāni pūtīni cuṇṇakajātāni . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. Navasīvathikāpabbaṃ niṭṭhitaṃ. Kāyānupassanā niṭṭhitā. [288] Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati. Idha bhikkhave bhikkhu sukhaṃ vā vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti @Footnote: 1 Sī. Yu. saṅkhavaṇṇūpanibhāni. Ma. saṅkhavaṇṇapaṭibhāgāni.

--------------------------------------------------------------------------------------------- page333.

Pajānāti dukkhaṃ vā vedanaṃ vedayamāno dukkhaṃ vedanaṃ vedayāmīti pajānāti adukkhamasukhaṃ vā vedanaṃ vedayamāno adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno sāmisaṃ sukhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno nirāmisaṃ sukhaṃ vedanaṃ vedayāmīti pajānāti sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno sāmisaṃ dukkhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno nirāmisaṃ dukkhaṃ vedanaṃ vedayāmīti pajānāti sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti. {288.1} Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati bahiddhā vā vedanāsu vedanānupassī viharati ajjhattabahiddhā vā vedanāsu vedanānupassī viharati samudayadhammānupassī vā vedanāsu viharati vayadhammānupassī vā vedanāsu viharati samudayavayadhammānupassī vā vedanāsu viharati . atthi vedanāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati . evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati. Vedanānupassanā niṭṭhitā.

--------------------------------------------------------------------------------------------- page334.

[289] Kathañca bhikkhave bhikkhu citte cittānupassī viharati . Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. {289.1} Iti ajjhattaṃ vā citte cittānupassī viharati bahiddhā vā citte cittānupassī viharati ajjhattabahiddhā vā citte cittānupassī viharati samudayadhammānupassī vā cittasmiṃ viharati vayadhammānupassī vā cittasmiṃ viharati samudayavayadhammānupassī vā cittasmiṃ viharati . atthi cittanti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke

--------------------------------------------------------------------------------------------- page335.

Upādiyati. Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati. Cittānupassanā niṭṭhitā. [290] Kathañca [1]- bhikkhave bhikkhu dhammesu dhammānupassī viharati. Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu . Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. {290.1} Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchandoti pajānāti asantaṃ vā ajjhattaṃ kāmacchandaṃ natthi me ajjhattaṃ kāmacchandoti pajānāti yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. {290.2} Santaṃ vā ajjhattaṃ byāpādaṃ atthi me ajjhattaṃ byāpādoti pajānāti asantaṃ vā ajjhattaṃ byāpādaṃ natthi me ajjhattaṃ byāpādoti pajānāti yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti. {290.3} Santaṃ vā ajjhattaṃ thīnamiddhaṃ 2- atthi me ajjhattaṃ thīnamiddhanti pajānāti asantaṃ vā ajjhattaṃ thīnamiddhaṃ natthi me ajjhattaṃ thīnamiddhanti pajānāti yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti yathā ca uppannassa @Footnote: 1 Ma. sabbattha pana saddo dissati. 2 Ma. thinamiddhaṃ. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page336.

Thīnamiddhassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti. {290.4} Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ atthi me ajjhattaṃ uddhaccakukkuccanti pajānāti asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti. {290.5} Santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchāti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchāti pajānāti yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. {290.6} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissati mattāya . anissito ca viharati na ca

--------------------------------------------------------------------------------------------- page337.

Kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Nīvaraṇapabbaṃ niṭṭhitaṃ. [291] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. {291.1} Idha bhikkhave bhikkhu iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti. {291.2} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Khandhapabbaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page338.

[292] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammāpassī viharati chasu ajjhattikabāhiresu āyatanesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. {292.1} Idha bhikkhave bhikkhu cakkhuñca pajānāti rūpe ca pajānāti yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ 1- tañca pajānāti yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti . sotañca pajānāti sadde ca pajānāti . ghānañca pajānāti gandhe ca pajānāti . jivhañca pajānāti rase ca pajānāti . kāyañca pajānāti phoṭṭhabbe ca pajānāti . Manañca pajānāti dhamme ca pajānāti yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti ca {292.2} iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati . @Footnote: 1 Ma. saṃñojanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page339.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Āyatanapabbaṃ niṭṭhitaṃ. [293] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu . idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgoti pajānāti asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ natthi me ajjhattaṃ satisambojjhaṅgoti pajānāti yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūri 1- hoti tañca pajānāti. {293.1} Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ .pe. Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ .pe. Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ natthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti yathā ca @Footnote: 1 Ma. sabbattha bhāvanāpāripūrī.

--------------------------------------------------------------------------------------------- page340.

Anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti. {293.2} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Bojjhaṅgapabbaṃ niṭṭhitaṃ. Paṭhamabhāṇavāraṃ. [294] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu . idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti [1]-. {294.1} Katamañca bhikkhave dukkhaṃ ariyasaccaṃ. Jātipi dukkhā jarāpi dukkhā maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi @Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito.

--------------------------------------------------------------------------------------------- page341.

Dukkhā appiyehi sampayogopi dukkho piyehi vippayogopi dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā. [295] Katamā ca bhikkhave jāti . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti 1- abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti. {295.1} Katamā ca bhikkhave jarā . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valitacatā 2- āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā. {295.2} Katamañca bhikkhave maraṇaṃ . yā 3- tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati bhikkhave maraṇaṃ. {295.3} Katamo ca bhikkhave soko. Yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko ayaṃ vuccati bhikkhave soko. {295.4} Katamo ca bhikkhave paridevo. Yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ ayaṃ vuccati bhikkhave paridevo. @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 valittacatātipi pāṭho. 3 Ma. yaṃ.

--------------------------------------------------------------------------------------------- page342.

Katamañca bhikkhave dukkhaṃ . yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave dukkhaṃ. {295.5} Katamañca bhikkhave domanassaṃ . yaṃ kho bhikkhave cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ 1- dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave domanassaṃ. {295.6} Katamo ca bhikkhave upāyāso . yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso. {295.7} Katamo 2- ca bhikkhave appiyehi sampayogo dukkho. Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā [3]- ye vā panassa honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā tesaṃ 4- saṅgati samāgamo samodhānaṃ missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho. {295.8} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā ye vā panassa honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā tesaṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho 2-. @Footnote: 1 cetosamphassajanti vā pāṭho. 2-2 Yu. ime pāṭhā natthi. 3 Ma. dhammā. @ito paraṃ īdisameva. 4 Ma. yā tehi saddhiṃ saṅgati ... ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page343.

{295.9} Katamañca bhikkhave yampicchaṃ na labhati tampi dukkhaṃ . Jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ . jarādhammānaṃ bhikkhave sattānaṃ . byādhidhammānaṃ bhikkhave sattānaṃ . maraṇadhammānaṃ bhikkhave sattānaṃ . sokaparidevadukkha- domanassupāyāsadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ . katame ca bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā . seyyathīdaṃ rūpūpādānakkhandho 1- vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā . Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ. [296] Katamañca bhikkhave dukkhasamudayo 2- ariyasaccaṃ. Yāyaṃ taṇhā ponobbhavikā 3- nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā. [297] Sā kho panesā bhikkhave taṇhā kattha uppajjamānā uppajjati kattha nivisamānā nivisati . yaṃ loke piyarūpaṃ sātarūpaṃ @Footnote: 1 Ma. rūpupādānakkhandho ... viññāṇupā .... 2 Ma. dukkhasamudayaṃ. @3 Sī. Yu. ponobhavikā.

--------------------------------------------------------------------------------------------- page344.

Etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.1} Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati . sotaṃ loke . ghānaṃ loke . jivhā loke . kāyo loke . mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.2} Rūpā loke. Saddā loke. Gandhā loke. Rasā loke. Phoṭṭhabbā loke . dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.3} Cakkhuviññāṇaṃ loke . sotaviññāṇaṃ loke . Ghānaviññāṇaṃ loke . jivhāviññāṇaṃ loke . kāyaviññāṇaṃ loke. Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.4} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso loke . jivhāsamphasso loke . Kāyasamphasso loke. Manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.5} Cakkhusamphassajā vedanā loke. Sotasamphassajā vedanā loke . ghānasamphassajā vedanā loke . jivhāsamphassajā vedanā loke . kāyasamphassajā vedanā loke . manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati

--------------------------------------------------------------------------------------------- page345.

Ettha nivisamānā nivisati. {297.6} Rūpasaññā loke . saddasaññā loke . Gandhasaññā loke . rasasaññā loke . phoṭṭhabbasaññā loke . dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.7} Rūpasañcetanā loke . saddasañcetanā loke . Gandhasañcetanā loke . rasasañcetanā loke . phoṭṭhabbasañcetanā loke . dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.8} Rūpataṇhā loke . saddataṇhā loke . Gandhataṇhā loke . rasataṇhā loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.9} Rūpavitakko loke . Saddavitakko loke. Gandhavitakko loke . rasavitakko loke . phoṭṭhabbavitakko loke . Dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. {297.10} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro loke . Rasavicāro loke. Phoṭṭhabbavicāro loke. Dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ. [298] Katamañca bhikkhave dukkhanirodho 1- ariyasaccaṃ . yo @Footnote: 1 Ma. dukkhanirodhaṃ.

--------------------------------------------------------------------------------------------- page346.

Tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. {298.1} Sā kho panesā bhikkhave taṇhā kattha pahīyamānā pahīyati kattha nirujjhamānā nirujjhati . yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.2} Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati . sotaṃ loke . ghānaṃ loke . jivhā loke . kāyo loke . mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.3} Rūpā loke . saddā loke. Gandhā loke. Rasā loke . phoṭṭhabbā loke . dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.4} Cakkhuviññāṇaṃ loke . sotaviññāṇaṃ loke . Ghānaviññāṇaṃ loke . jivhāviññāṇaṃ loke . kāyaviññāṇaṃ loke. Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.5} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso loke. Jivhāsamphasso loke. Kāyasamphasso loke. Manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.6} Cakkhusamphassajā vedanā loke. Sotasamphassajā vedanā

--------------------------------------------------------------------------------------------- page347.

Loke . ghānasamphassajā vedanā loke . jivhāsamphassajā vedanā loke . kāyasamphassajā vedanā loke . manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.7} Rūpasaññā loke . saddasaññā loke . Gandhasaññā loke . rasasaññā loke . Phoṭṭhabbasaññā loke. Dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.8} Rūpasaññacetanā loke . saddasañcetanā loke . Gandhasañcetanā loke . rasasañcetanā loke . phoṭṭhabbasañcetanā loke . dhammasaññacetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.9} Rūpataṇhā loke . saddataṇhā loke . Gandhataṇhā loke . rasataṇhā loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.10} Rūpavitakko loke. Saddavitakko loke. Gandhavitakko loke . rasavitakko loke . phoṭṭhabbavitakko loke. Dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. {298.11} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro loke. Rasavicāro loke . phoṭṭhabbavicāro loke. Dhammavicāro loke piyarūpaṃ

--------------------------------------------------------------------------------------------- page348.

Sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ. [299] Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ . Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. {299.1} Katamā ca bhikkhave sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi. {299.2} Katamo ca bhikkhave sammāsaṅkappo. Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo. {299.3} Katamā ca bhikkhave sammāvācā . Musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccati bhikkhave sammāvācā. {299.4} Katamo ca bhikkhave sammākammanto . pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī ayaṃ vuccati bhikkhave sammākammanto. {299.5} Katamo ca bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccati bhikkhave sammāājīvo. {299.6} Katamo ca bhikkhave sammāvāyāmo. Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati

--------------------------------------------------------------------------------------------- page349.

Viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . ayaṃ vuccati bhikkhave sammāvāyāmo. {299.7} Katamā ca bhikkhave sammāsati . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati .pe. Citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ayaṃ vuccati bhikkhave sammāsati. {299.8} Katamo ca bhikkhave sammāsamādhi . Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . ayaṃ vuccati

--------------------------------------------------------------------------------------------- page350.

Bhikkhave sammāsamādhi . idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. {299.9} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Saccapabbaṃ niṭṭhitaṃ. Dhammānupassanā niṭṭhitā. [300] Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. {300.1} Tiṭṭhantu bhikkhave satta vassāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni. Pañca vassāni. Cattāri vassāni . tīṇi vassāni . dve vassāni. Ekaṃ vassaṃ .pe. Tiṭṭhatu bhikkhave ekaṃ vassaṃ . yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā

--------------------------------------------------------------------------------------------- page351.

Upādisese anāgāmitā. {300.2} Tiṭṭhantu bhikkhave satta māsāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni. Pañca māsāni. Cattāri māsāni . tīṇi māsāni . dve māsāni . ekaṃ māsaṃ. Addhamāsaṃ 1- .pe. tiṭṭhatu bhikkhave addhamāso. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā 2-. {300.3} Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti . iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti . Idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ. ------------------ @Footnote: 1 Ma. aḍḍhamāsaṃ. 2 Ma. anāgāmitāti.


             The Pali Tipitaka in Roman Character Volume 10 page 325-351. https://84000.org/tipitaka/read/roman_read.php?B=10&A=6842&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=6842&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=273&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=273              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=9140              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=9140              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]