ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

vedanā   paññāyethāti   .   no   hetaṃ   bhante   .  tasmātihānanda
eseva   hetu   etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  vedanāya
yadidaṃ phasso.
     {60.2}  Nāmarūpapaccayā  phassoti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā   phasso .
Yehi  ānanda  ākārehi  yehi  liṅgehi  yehi nimittehi yehi uddesehi
nāmakāyassa   paññatti   hoti   tesu   ākāresu  tesu  liṅgesu  tesu
nimittesu  tesu  uddesesu  asati  api  nu  kho rūpakāye adhivacanasamphasso
paññāyethāti  .  no  hetaṃ  bhante  .  yehi  ānanda  ākārehi yehi
liṅgehi   yehi   nimittehi  yehi  uddesehi  rūpakāyassa  paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api   nu   kho   nāmakāye  paṭighasamphasso  paññāyethāti  .  no  hetaṃ
bhante   .   yehi  ānanda  ākārehi  yehi  liṅgehi  yehi  nimittehi
yehi   uddesehi   nāmakāyassa   ca   rūpakāyassa   ca   paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api  nu  kho  adhivacanasamphasso  vā  paṭighasamphasso  vā  paññāyethāti .
No   hetaṃ  bhante  .  yehi  ānanda  ākārehi  yehi  liṅgehi  yehi
nimittehi    yehi    uddesehi    nāmarūpassa   paññatti   hoti   tesu

--------------------------------------------------------------------------------------------- page74.

Ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho phasso paññāyethāti . no hetaṃ bhante . Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa yadidaṃ nāmarūpaṃ. {60.3} Viññāṇapaccayā nāmarūpanti iti kho panetaṃ vuttaṃ . Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā viññāṇapaccayā nāmarūpaṃ . viññāṇañca hi ānanda mātu kucchismiṃ na okkamissatha api nu kho nāmarūpaṃ mātu kucchismiṃ samucchijjissathāti. No hetaṃ bhante. Viññāṇañca hi ānanda mātu kucchismiṃ okkamitvā vokkamissatha api nu kho nāmarūpaṃ itthattāya abhinibbattissathāti . no hetaṃ bhante . viññāṇañca hi ānanda daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā api nu kho nāmarūpaṃ vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjissathāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāmarūpassa yadidaṃ viññāṇaṃ. {60.4} Nāmarūpapaccayā viññāṇanti iti kho panetaṃ vuttaṃ . Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā nāmarūpapaccayā viññāṇaṃ . viññāṇañca hi ānanda nāmarūpe patiṭṭhaṃ na labhiṃssatha api nu kho āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo paññāyethāti . No hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa yadidaṃ nāmarūpaṃ . ettāvatā kho @Footnote: 1 Yu. mātukucchiṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page75.

Ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā. Ettāvatā kho adhivacanapatho ettāvatā niruttipatho ettāvatā paññattipatho ettāvatā paññāvacaraṃ ettāvatā vaṭṭaṃ vattati . Itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena. [1]- [61] Kittāvatā ca ānanda attānaṃ paññapento paññapeti 2-. Rūpiṃ vā hi ānanda parittaṃ attānaṃ paññapento paññapeti rūpī me paritto attāti . rūpiṃ vā hi ānanda anantaṃ attānaṃ paññapento paññapeti rūpī me ananto attāti . arūpiṃ vā hi ānanda parittaṃ attānaṃ paññapento paññapeti arūpī me paritto attāti . arūpiṃ vā hi ānanda anantaṃ attānaṃ paññapento paññapeti arūpī me ananto attāti. {61.1} Tatrānanda yo so rūpiṃ parittaṃ attānaṃ paññapento paññapeti etarahi vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti tathābhāviṃ 3- vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti. Evaṃ santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya. {61.2} Tatrānanda yo so rūpiṃ anantaṃ attānaṃ paññapento paññapeti etarahi vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti tathābhāviṃ 4- vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti @Footnote: 1 Sī. Ma. aññamaññapaccayatā pavattati. 2 paññāpento paññāpetītipi pāṭho. @3-4 Ma. Yu. tattha bhāviṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page76.

Atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti . evaṃ santaṃ kho ānanda rūpiṃ anantattānudiṭṭhi anusetīti iccālaṃ vacanāya. {61.3} Tatrānanda yo so arūpiṃ parittaṃ attānaṃ paññapento paññapeti etarahi vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti tathābhāviṃ vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti . evaṃ santaṃ kho ānanda arūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya. {61.4} Tatrānanda yo so arūpiṃ anantaṃ attānaṃ paññapento paññapeti etarahi vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti tathābhāviṃ vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa hoti. Evaṃ santaṃ kho ānanda arūpiṃ anantattānudiṭṭhi anusetīti iccālaṃ vacanāya. Ettāvatā kho ānanda attānaṃ paññapento paññapetīti. [62] Kittāvatā ca ānanda attānaṃ na paññapento na paññapeti . rūpiṃ vā hi ānanda parittaṃ attānaṃ na paññapento na paññapeti rūpī me paritto attāti . rūpiṃ vā hi ānanda anantaṃ attānaṃ na paññapento na paññapeti rūpī me ananto attāti . arūpiṃ vā hi ānanda parittaṃ attānaṃ na paññapento na paññapeti arūpī me paritto attāti . arūpiṃ vā hi ānanda @Footnote: 1 Ma. Yu. paññapeti.

--------------------------------------------------------------------------------------------- page77.

Anantaṃ attānaṃ na paññapento na paññapeti arūpī me ananto attāti. {62.1} Tatrānanda yo so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti etarahi vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti tathābhāviṃ vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa na hoti . evaṃ santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya. {62.2} Tatrānanda yo so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti etarahi vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti tathābhāviṃ vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa na hoti . evaṃ santaṃ kho ānanda rūpiṃ anantattānudiṭṭhi nānusetīti iccālaṃ vacanāya. {62.3} Tatrānanda yo so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti etarahi vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti tathābhāviṃ vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa na hoti . evaṃ santaṃ kho ānanda arūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya. {62.4} Tatrānanda yo so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti etarahi vā so arūpiṃ anantaṃ attānaṃ na paññapento

--------------------------------------------------------------------------------------------- page78.

Na paññapeti tathābhāviṃ vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti atathaṃ vā pana santaṃ tathattāya upakappessāmīti iti vā panassa na hoti . evaṃ santaṃ kho ānanda arūpiṃ anantattānudiṭṭhi nānusetīti iccālaṃ vacanāya . ettāvatā kho ānanda attānaṃ na paññapento na paññapetīti. [63] Kittāvatā ca ānanda attānaṃ samanupassamāno samanupassati . vedanaṃ vā hi ānanda attānaṃ samanupassamāno samanupassati vedanā me attāti na heva kho me vedanā attā appaṭisaṃvedano me attāti [1]- . na heva kho me vedanā attā nopi appaṭisaṃvedano me attā attā me vedayati vedanādhammo hi me attāti iti vā hi ānanda attānaṃ samanupassamāno samanupassati. {63.1} Tatrānanda yo so evamāha vedanā me attāti so evamassa vacanīyo tisso kho imā āvuso vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imāsaṃ kho tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasīti . yasmiṃ ānanda samaye sukhaṃ vedanaṃ vedeti neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ ānanda samaye dukkhaṃ vedanaṃ vedeti neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti . yasmiṃ ānanda samaye adukkhamasukhaṃ @Footnote: 1 Ma. Yu. iti vā hi ānanda samanupassamāno samanupassati.

--------------------------------------------------------------------------------------------- page79.

Vedanaṃ vedeti neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. {63.2} Sukhāpi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . Dukkhāpi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . adukkhamasukhāpi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . tassa sukhaṃ vedanaṃ vedayamānassa eso me attāti hoti tassāyeva sukhāya vedanāya nirodhā byagā me attāti hoti . dukkhaṃ vedanaṃ vedayamānassa eso me attāti hoti . tassāyeva dukkhāya vedanāya nirodhā byagā me attāti hoti . adukkhamasukhaṃ vedanaṃ vedayamānassa eso me attāti hoti tassāyeva adukkhamasukhāya vedanāya nirodhā byagā me attāti hoti. Iti so diṭṭhe va dhamme aniccaṃ sukhadukkhavokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassamāno samanupassati yo so evamāha vedanā me attāti . tasmātihānanda etenapetaṃ nakkhamati vedanā me attāti samanupassituṃ {63.3} tatrānanda yo so evamāha na heva kho me vedanā attā appaṭisaṃvedano me attāti so evamassa vacanīyo yattha panāvuso sabbaso vedayitaṃ atthi 1- api nu kho tattha asmīti 2- @Footnote: 1 Ma. Yu. natthi. 2 Ma. ayamahamasmīti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page80.

Siyāti . no hetaṃ bhante . tasmātihānanda etenapetaṃ nakkhamati na heva kho me vedanā attā appaṭisaṃvedano me attāti samanupassituṃ. {63.4} Tatrānanda yo so evamāha na heva kho me vedanā attā nopi appaṭisaṃvedano [1]- attā attā me vedayati vedanādhammo hi me attāti . so evamassa vacanīyo vedanā ca hi āvuso sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ sabbaso vedanāya asati vedanānirodhā api nu kho tattha ahamasmīti 2- siyāti. No hetaṃ bhante. Tasmātihānanda etenapetaṃ nakkhamati na heva kho me vedanā attā nopi appaṭisaṃvedano [3]- attā attā me vedayati vedanādhammo hi me attāti samanupassituṃ. [64] Yato kho ānanda bhikkhu neva vedanaṃ attānaṃ samanupassati nopi appaṭisaṃvedanaṃ attānaṃ samanupassati nopi attā [4]- vedayati vedanādhammo hi me attāti samanupassati . So evaṃ samanupassanto 5- na 6- kiñci loke upādiyati anupādiyañca na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . evaṃ vimuttaṃ 7- kho ānanda bhikkhuṃ yo evaṃ vadeyya hoti tathāgato parammaraṇā itisā diṭṭhīti 8- tadakallaṃ . na hoti tathāgato parammaraṇā @Footnote:1-3-4 Ma. Yu. me. 2 Yu. ayamahamasmīti. 5 Ma. nasamanupassanto. @Yu. asamanupassanto. 6 Ma. na ca. 7 Ma. Yu. vimuttacittaṃ. @8 itissa diṭṭhītītipi pāṭho.

--------------------------------------------------------------------------------------------- page81.

Itisā diṭṭhīti tadakallaṃ . hoti ca na ca hoti tathāgato parammaraṇā itisā diṭṭhīti tadakallaṃ . neva hoti na na hoti tathāgato parammaraṇā itisā diṭṭhīti tadakallaṃ . taṃ kissa hetu . Yāvatānanda adhivacanaṃ yāvatā adhivacanapatho yāvatā niruttipatho 1- yāvatā paññatti yāvatā paññattipatho yāvatā paññāpanaṃ yāvatā paññāvacaraṃ yāvatā vaṭṭaṃ vattati tāvatā vaṭṭaṃ vattati tadabhiññā vimutto bhikkhu tadabhiññā vimuttaṃ bhikkhuṃ na jānāti na passati itisā diṭṭhīti tadakallaṃ. [65] Satta kho imā 2- ānanda viññāṇaṭṭhitiyo dve āyatanāni . katamā satta . santānanda sattā nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā ayaṃ paṭhamā viññāṇaṭṭhiti . santānanda sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā catuapāyikā 3- sattā ca ayaṃ dutiyā viññāṇaṭṭhiti. Santānanda sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā ayaṃ tatiyā viññāṇaṭṭhiti . santānanda sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā ayaṃ catutthā viññāṇaṭṭhiti . santānanda sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpagā ayaṃ pañcamā @Footnote: 1 Ma. Yu. nirutti. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. Yu. @catuapāyikā sattāti ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page82.

Viññāṇaṭṭhiti . santānanda sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā ayaṃ chaṭṭhā viññāṇaṭṭhiti . santānanda sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā ayaṃ sattamā viññāṇaṭṭhiti . asaññisattāyatanaṃ 1- nevasaññānāsaññāyatanameva dutiyaṃ. {65.1} Tatrānanda yāyaṃ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti . no hetaṃ bhante .pe. tatrānanda yāyaṃ sattamā viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti . no hetaṃ bhante . Tatrānanda yamidaṃ asaññisattāyatanaṃ yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ @Footnote: 1 asaññasattāyatananti vā pāṭho.

--------------------------------------------------------------------------------------------- page83.

Pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti. No hetaṃ bhante . tatrānanda yamidaṃ nevasaññānāsaññāyatanaṃ yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti . no hetaṃ bhante . yato kho ānanda bhikkhu imāsañca sattannaṃ viññāṇaṭṭhitīnaṃ imesañca dvinnaṃ āyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti ayaṃ vuccatānanda bhikkhu paññāvimutto. [66] Aṭṭha kho ime ānanda vimokkhā . katame aṭṭha . Rūpī rūpāni passati ayaṃ paṭhamo vimokkho . ajjhattaṃarūpasaññī bahiddhārūpāni passati ayaṃ dutiyo vimokkho . subhanteva adhimutto hoti ayaṃ tatiyo vimokkho . sabbaso rūpasaññānaṃ samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ catuttho vimokkho . sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamo vimokkho . sabbaso viññāṇañcāyatanaṃ samatikkamma

--------------------------------------------------------------------------------------------- page84.

Natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ chaṭṭho vimokkho . sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati ayaṃ sattamo vimokkho . sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitaṃ nirodhaṃ upasampajja viharati ayaṃ aṭṭhamo vimokkho . Ime kho ānanda aṭṭha vimokkhā. {66.1} Yato kho ānanda bhikkhu ime aṭṭha vimokkhe anulomaṃpi samāpajjati paṭilomaṃpi samāpajjati anulomapaṭilomaṃpi samāpajjati yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ vuccatānanda bhikkhu ubhatobhāgavimutto. Imāya ca ānanda ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttaritarā vā paṇītatarā vā natthīti . idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 10 page 73-84. https://84000.org/tipitaka/read/roman_read.php?B=10&A=1520&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=1520&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=60&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2001              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2001              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]