ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

                      Mahanidanasuttam
     [57]   Evamme   sutam   .   ekam  samayam  bhagava  kurusu  viharati
kammasadammam   1-   nama  kurunam  nigamo  .  athakho  ayasma  anando
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi   .   ekamantam   nisinno   kho   ayasma  anando
bhagavantam   etadavoca   acchariyam   bhante   abbhutam   bhante   yavagambhiro
cayam     bhante     paticcasamuppado     gambhiravabhaso     ca    atha
ca   pana   me  uttanakuttanako  viya  khayatiti  .  ma  hevam  ananda
avaca   ma   hevam  ananda  avaca  gambhiro  cayam  2-  paticcasamuppado
gambhiravabhaso    ca    .    etassa   ananda   dhammassa   ananubodha
appativedha    evamayam   paja   tantakulakajata   gunaganthikajata   3-
munjapabbajabhuta 4- apayam duggatim vinipatam samsaram nativattati.
     {57.1}   Atthi   idappaccaya   jaramarananti  iti  putthena  sata
ananda  atthitissa  vacaniyam  .  kimpaccaya  jaramarananti  iti  ce  vadeyya
jatipaccaya jaramarananti iccassa vacaniyam.
     {57.2}  Atthi  idappaccaya  jatiti  iti  putthena  sata  ananda
atthitissa  vacaniyam  .  kimpaccaya  jatiti  iti ce vadeyya bhavapaccaya jatiti
iccassa vacaniyam.
     {57.3} Atthi idappaccaya bhavoti iti putthena sata ananda atthitissa
@Footnote: 1 kammasadhammantipi patho. 2 Ma. Yu. ananda. 3 Ma. Yu. kulaganthikajata.
@4 Si. munjababbajabhuta.
Vacaniyam   .   kimpaccaya   bhavoti   iti   ce   vadeyya  upadanapaccaya
bhavoti iccassa vacaniyam.
     {57.4}  Atthi  idappaccaya  upadananti iti putthena sata ananda
atthitissa  vacaniyam  .  kimpaccaya  upadananti iti ce vadeyya tanhapaccaya
upadananti iccassa vacaniyam.
     {57.5}  Atthi  idappaccaya  tanhati  iti  putthena  sata ananda
atthitissa  vacaniyam  .  kimpaccaya  tanhati  iti  ce vadeyya vedanapaccaya
tanhati iccassa vacaniyam.
     {57.6}  Atthi  idappaccaya  vedanati  iti  putthena sata ananda
atthitissa  vacaniyam  .  kimpaccaya  vedanati  iti  ce  vadeyya phassapaccaya
vedanati iccassa vacaniyam.
     {57.7}  Atthi  idappaccaya  phassoti  iti  putthena  sata ananda
atthitissa  vacaniyam  .  kimpaccaya  phassoti  iti  ce vadeyya namarupapaccaya
phassoti iccassa vacaniyam.
     {57.8}  Atthi  idappaccaya  namarupanti  iti putthena sata ananda
atthitissa  vacaniyam  .  kimpaccaya  namarupanti iti ce vadeyya vinnanapaccaya
namarupanti iccassa vacaniyam.
     {57.9}  Atthi  idappaccaya  vinnananti  iti putthena sata ananda
atthitissa  vacaniyam  .  kimpaccaya  vinnananti iti ce vadeyya namarupapaccaya
vinnananti iccassa vacaniyam.
     {57.10}  Iti  kho  ananda namarupapaccaya vinnanam vinnanapaccaya
namarupam   namarupapaccaya   phasso   phassapaccaya  vedana  vedanapaccaya
tanha   tanhapaccaya   upadanam   upadanapaccaya   bhavo   bhavapaccaya
Jati     jatipaccaya     jaramaranam     sokaparidevadukkhadomanassupayasa
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [58]   Jatipaccaya   jaramarananti   iti   kho  panetam  vuttam .
Tadananda    iminapetam    pariyayena    veditabbam   yatha   jatipaccaya
jaramaranam   .   jati   ca   1-  hi  ananda  nabhavissa  sabbena  sabbam
sabbatha   sabbam   kassaci   kimhici   seyyathidam   devanam  va  devattaya
gandhabbanam   va   gandhabbattaya   yakkhanam  va  yakkhattaya  bhutanam  va
bhutattaya     manussanam     va     manussattaya     catuppadanam    va
catuppadattaya   pakkhinam   va  pakkhittaya  sirimsapanam  va  sirimsapattaya .
Tesam  tesanca  2-  hi  ananda  sattanam  tathattaya  jati  nabhavissa .
Sabbaso    jatiya    asati   jatinirodha   api   nu   kho   jaramaranam
pannayethati  .  no  hetam  bhante . Tasmatihananda eseva hetu etam
nidanam    esa    samudayo    esa    paccayo    jaramaranassa    yadidam
jati.
     {58.1}  Bhavapaccaya  jatiti  iti  kho  panetam  vuttam . Tadananda
iminapetam    pariyayena    veditabbam    yatha   bhavapaccaya   jati  .
Bhavo   ca   3-   hi   ananda   nabhavissa   sabbena   sabbam   sabbatha
sabbam   kassaci  kimhici  seyyathidam  kamabhavo  va  rupabhavo  va  arupabhavo
va   .    sabbaso   bhave   asati   bhavanirodha   api   nu  kho  jati
pannayethati   .   no   hetam   bhante   .   tasmatihananda  eseva
@Footnote:1-2-3 Yu. va. ito param idisameva.
Hetu   etam   nidanam   esa   samudayo   esa  paccayo  jatiya  yadidam
bhavo.
     {58.2}   Upadanapaccaya   bhavoti   iti  kho  panetam  vuttam .
Tadananda   iminapetam   pariyayena   veditabbam   yatha   upadanapaccaya
bhavo   .   upadananca  hi  ananda  nabhavissa  sabbena  sabbam  sabbatha
sabbam   kassaci   kimhici   seyyathidam   kamupadanam  va  ditthupadanam  va
silabbatupadanam   va   attavadupadanam   va   .   sabbaso  upadane
asati   upadananirodha   api   nu   kho   bhavo  pannayethati  .  no
hetam   bhante   .   tasmatihananda  eseva  hetu  etam  nidanam  esa
samudayo esa paccayo bhavassa yadidam upadanam.
     {58.3}   Tanhapaccaya  upadananti  iti  kho  panetam  vuttam .
Tadananda    iminapetam    pariyayena   veditabbam   yatha   tanhapaccaya
upadanam  .  tanha  ca  hi  ananda  nabhavissa  sabbena  sabbam  sabbatha
sabbam   kassaci   kimhici   seyyathidam   rupatanha   saddatanha   gandhatanha
rasatanha   photthabbatanha   dhammatanha   .   sabbaso   tanhaya   asati
tanhanirodha  api  nu  kho  upadanam  pannayethati. No hetam bhante.
Tasmatihananda  eseva  hetu  etam  nidanam  esa  samudayo esa paccayo
upadanassa yadidam tanha.
     {58.4}  Vedanapaccaya  tanhati  iti kho panetam vuttam. Tadananda
iminapetam   pariyayena   veditabbam   yatha   vedanapaccaya   tanha .
Vedana   ca   hi   ananda   nabhavissa   sabbena  sabbam  sabbatha  sabbam
Kassaci    kimhici   seyyathidam   cakkhusamphassaja   vedana   sotasamphassaja
vedana     ghanasamphassaja     vedana     jivhasamphassaja    vedana
kayasamphassaja   vedana  manosamphassaja  vedana  .  sabbaso  vedanaya
asati   vedananirodha   api   nu   kho   tanha  pannayethati  .  no
hetam   bhante   .   tasmatihananda  eseva  hetu  etam  nidanam  esa
samudayo esa paccayo tanhaya yadidam vedana.
     [59]   Iti   kho  panetam  ananda  vedanam  paticca  tanha  tanham
paticca   pariyesana   pariyesanam   paticca  labho  labham  paticca  vinicchayo
vinicchayam   paticca   chandarago   chandaragam  paticca  ajjhosanam  ajjhosanam
paticca   pariggaho   pariggaham  paticca  macchariyam  macchariyam  paticca  arakkho
arakkham     1-     paticca     arakkhadhikaranam    dandadanasatthadana-
kalahaviggahavivadatuvamtuvampesunnamusavada    aneke    papaka    akusala
dhamma  sambhavantiti  iti  2-  kho  panetam  vuttam  .  tadananda iminapetam
pariyayena    veditabbam    yatha   arakkhadhikaranam   dandadanasatthadana-
kalahaviggahavivadatuvamtuvampesunnamusavada    aneke    papaka    akusala
dhamma sambhavanti 3-.
     {59.1}  Arakkho  ca  hi  ananda nabhavissa sabbena sabbam sabbatha
sabbam  kassaci  kimhici  .  sabbaso arakkhe asati arakkhanirodha api nu kho
dandadanasatthadanakalahaviggahavivadatuvamtuvampesunnamusavada
aneke   papaka   akusala   dhamma   sambhaveyyunti   .    no  hetam
bhante    .     tasmatihananda    eseva    hetu    etam    nidanam
@Footnote: 1 Ma. Yu. arakkham paticcati pathadvayam natthi. 2 Ma. Yu. iti kho panetam
@vuttam .pe. veditabbam yathati ime patha natthi. 3 Ma. Yu. sambhavantiti
@ito kho panetam veditabbam yatha.
Esa     samudayo    esa    paccayo    dandadanasatthadanakalahaviggaha-
vivadatuvamtuvampesunnamusavadanam     anekesam     papakanam     akusalanam
dhammanam sambhavaya yadidam arakkho.
     {59.2} Macchariyam paticca arakkhoti iti kho panetam vuttam. Tadananda 1-
iminapetam   pariyayena   veditabbam  yatha  macchariyam  paticca  arakkho .
Macchariyanca  hi  ananda  nabhavissa  sabbena  sabbam  sabbatha  sabbam  kassaci
kimhici  .   sabbaso  macchariye  asati  macchariyanirodha api nu kho arakkho
pannayethati  .  no  hetam  bhante . Tasmatihananda eseva hetu etam
nidanam esa samudayo esa paccayo arakkhassa yadidam macchariyam.
     {59.3}  Pariggaham paticca macchariyanti iti kho panetam vuttam. Tadananda
iminapetam   pariyayena   veditabbam   yatha  pariggaham  paticca  macchariyam .
Pariggaho   ca   hi   ananda   nabhavissa  sabbena  sabbam  sabbatha  sabbam
kassaci   kimhici   .   sabbaso   pariggahe   asati   pariggahanirodha  api
nu  kho  macchariyam  pannayethati  .  no  hetam  bhante . Tasmatihananda
eseva  hetu  etam  nidanam  esa  samudayo esa paccayo macchariyassa yadidam
pariggaho.
     {59.4}  Ajjhosanam  paticca  pariggahoti  iti  kho  panetam vuttam.
Tadananda    iminapetam    pariyayena    veditabbam    yatha   ajjhosanam
paticca   pariggaho   .   ajjhosananca   hi  ananda  nabhavissa  sabbena
sabbam    sabbatha   sabbam   kassaci   kimhici   .   sabbaso   ajjhosane
asati      ajjhosananirodha      api      nu      kho     pariggaho
@Footnote: 1 Po. tasmatihananda.
Pannayethati   .   no   hetam   bhante   .   tasmatihananda  eseva
hetu    etam   nidanam   esa   samudayo   esa   paccayo   pariggahassa
yadidam ajjhosanam.
     {59.5}   Chandaragam   paticca   ajjhosananti   iti   kho  panetam
vuttam   .   tadananda  iminapetam  pariyayena  veditabbam  yatha  chandaragam
paticca   ajjhosanam   .  chandarago  ca  hi  ananda  nabhavissa  sabbena
sabbam   sabbatha   sabbam   kassaci   kimhici  .  sabbaso  chandarage  asati
chandaraganirodha   api   nu   kho   ajjhosanam   pannayethati   .  no
hetam   bhante   .   tasmatihananda  eseva  hetu  etam  nidanam  esa
samudayo esa paccayo ajjhosanassa yadidam chandarago.
     {59.6}  Vinicchayam  paticca  chandaragoti  iti  kho  panetam  vuttam.
Tadananda   iminapetam   pariyayena   veditabbam   yatha   vinicchayam  paticca
chandarago   .   vinicchayo    ca  hi  ananda  nabhavissa  sabbena  sabbam
sabbatha    sabbam    kassaci    kimhici   .   sabbaso   vinicchaye   asati
vinicchayanirodha   api   nu  kho  chandarago  pannayethati  .  no  hetam
bhante   .  tasmatihananda  eseva  hetu  etam  didanam  esa  samudayo
esa paccayo chandaragassa yadidam vinicchayo.
     {59.7}   Labham   paticca  vinicchayoti  iti  kho  panetam  vuttam .
Tadananda     iminapetam     pariyayena     veditabbam    yatha    labham
paticca   vinicchayo   .   labho   ca   hi   ananda  nabhavissa  sabbena
sabbam   sabbatha   sabbam   kassaci   kimhici   .   sabbaso   labhe  asati
labhanirodha    api    nu    kho   vinicchayo   pannayethati   .   no
Hetam   bhante   .   tasmatihananda  eseva  hetu  etam  nidanam  esa
samudayo esa paccayo vinicchayassa yadidam labho.
     {59.8}   Pariyesanam  paticca  labhoti  iti  kho  panetam  vuttam .
Tadananda    iminapetam    pariyayena    veditabbam    yatha    pariyesanam
paticca   labho   .   pariyesana   ca   hi  ananda  nabhavissa  sabbena
sabbam    sabbatha   sabbam   kassaci   kimhici   .   sabbaso   pariyesanaya
asati   pariyesananirodha   api   nu  kho  labho  pannayethati  .  no
hetam   bhante   .   tasmatihananda  eseva  hetu  etam  nidanam  esa
samudayo esa paccayo labhassa yadidam pariyesana.
     {59.9}   Tanham  paticca  pariyesanati  iti  kho  panetam  vuttam .
Tadananda    iminapetam   pariyayena   veditabbam   yatha   tanham   paticca
pariyesana   .   tanha   ca   hi   ananda   nabhavissa  sabbena  sabbam
sabbatha    sabbam    kassaci   kimhici   seyyathidam   kamatanha   bhavatanha
vibhavatanha   .   sabbaso   tanhaya   asati  tanhanirodha  api  nu  kho
pariyesana   pannayethati   .   no   hetam  bhante  .  tasmatihananda
eseva  hetu  etam  nidanam  esa  samudayo  esa  paccayo  pariyesanaya
yadidam tanha.
     [60]  Iti  kho  ananda  ime  dve  dhamma  dvayena  vedanaya
ekasamosarana bhavanti.
     {60.1}   Phassapaccaya   vedanati   iti   kho  panetam  vuttam .
Tadananda    iminapetam    pariyayena    veditabbam   yatha   phassapaccaya
vedana   1-   .    phasso   ca   hi   ananda   nabhavissa   sabbena
@Footnote: 1 Ma. vedanati.
Sabbam    sabbatha    sabbam    kassaci   kimhici   seyyathidam   cakkhusamphasso
sotasamphasso      ghanasamphasso      jivhasamphasso      kayasamphasso
manosamphasso   .   sabbaso   phasse   asati  phassanirodha  api  nu  kho
vedana   pannayethati   .   no   hetam   bhante   .  tasmatihananda
eseva   hetu   etam  nidanam  esa  samudayo  esa  paccayo  vedanaya
yadidam phasso.
     {60.2}  Namarupapaccaya  phassoti  iti kho panetam vuttam. Tadananda
iminapetam   pariyayena   veditabbam   yatha   namarupapaccaya   phasso .
Yehi  ananda  akarehi  yehi  lingehi  yehi nimittehi yehi uddesehi
namakayassa   pannatti   hoti   tesu   akaresu  tesu  lingesu  tesu
nimittesu  tesu  uddesesu  asati  api  nu  kho rupakaye adhivacanasamphasso
pannayethati  .  no  hetam  bhante  .  yehi  ananda  akarehi yehi
lingehi   yehi   nimittehi  yehi  uddesehi  rupakayassa  pannatti  hoti
tesu  akaresu  tesu  lingesu  tesu  nimittesu  tesu  uddesesu asati
api   nu   kho   namakaye  patighasamphasso  pannayethati  .  no  hetam
bhante   .   yehi  ananda  akarehi  yehi  lingehi  yehi  nimittehi
yehi   uddesehi   namakayassa   ca   rupakayassa   ca   pannatti  hoti
tesu  akaresu  tesu  lingesu  tesu  nimittesu  tesu  uddesesu asati
api  nu  kho  adhivacanasamphasso  va  patighasamphasso  va  pannayethati .
No   hetam  bhante  .  yehi  ananda  akarehi  yehi  lingehi  yehi
nimittehi    yehi    uddesehi    namarupassa   pannatti   hoti   tesu
Akaresu   tesu   lingesu   tesu   nimittesu  tesu  uddesesu  asati
api   nu   kho   phasso   pannayethati   .   no   hetam   bhante .
Tasmatihananda    eseva    hetu    etam    nidanam   esa   samudayo
esa paccayo phassassa yadidam namarupam.
     {60.3}   Vinnanapaccaya  namarupanti  iti  kho  panetam  vuttam .
Tadananda    iminapetam   pariyayena   veditabbam   yatha   vinnanapaccaya
namarupam   .   vinnananca   hi  ananda  matu  kucchismim  na  okkamissatha
api  nu  kho  namarupam  matu kucchismim samucchijjissathati. No hetam bhante.
Vinnananca   hi   ananda   matu   kucchismim   okkamitva   vokkamissatha
api   nu   kho   namarupam   itthattaya  abhinibbattissathati  .  no  hetam
bhante   .   vinnananca   hi   ananda  daharasseva  sato  vocchijjissatha
kumarakassa   va   kumarikaya  va  api  nu  kho  namarupam  vuddhim  virulhim
vepullam   apajjissathati   .   no   hetam   bhante  .  tasmatihananda
eseva   hetu  etam  nidanam  esa  samudayo  esa  paccayo  namarupassa
yadidam vinnanam.
     {60.4}   Namarupapaccaya  vinnananti  iti  kho  panetam  vuttam .
Tadananda    iminapetam   pariyayena   veditabbam   yatha   namarupapaccaya
vinnanam   .   vinnananca   hi   ananda  namarupe  patittham  na  labhimssatha
api   nu   kho   ayatim  jatijaramaranadukkhasamudayasambhavo  pannayethati .
No  hetam  bhante  .  tasmatihananda  eseva  hetu  etam  nidanam esa
samudayo  esa  paccayo  vinnanassa  yadidam  namarupam  .  ettavata  kho
@Footnote: 1 Yu. matukucchim. ito param idisameva.
Ananda  jayetha  va  jiyetha  va miyetha va cavetha va upapajjetha va.
Ettavata   kho   adhivacanapatho   ettavata   niruttipatho  ettavata
pannattipatho   ettavata   pannavacaram   ettavata   vattam  vattati .
Itthattam pannapanaya yadidam namarupam saha vinnanena. [1]-
     [61]  Kittavata  ca  ananda attanam pannapento pannapeti 2-.
Rupim   va   hi   ananda   parittam  attanam  pannapento  pannapeti  rupi
me   paritto   attati   .   rupim   va  hi  ananda  anantam  attanam
pannapento    pannapeti    rupi   me   ananto   attati   .   arupim
va   hi   ananda   parittam   attanam   pannapento   pannapeti   arupi
me   paritto   attati   .   arupim  va  hi  ananda  anantam  attanam
pannapento pannapeti arupi me ananto attati.
     {61.1}  Tatrananda  yo  so  rupim  parittam  attanam  pannapento
pannapeti  etarahi  va  so  rupim  parittam  attanam  pannapento pannapeti
tathabhavim  3-  va  so  rupim  parittam  attanam pannapento pannapeti atatham
va  pana  santam  tathattaya  upakappessamiti  iti  va panassa hoti. Evam
santam kho ananda rupim parittattanuditthi anusetiti iccalam vacanaya.
     {61.2}  Tatrananda  yo  so  rupim  anantam  attanam  pannapento
pannapeti  etarahi  va  so  rupim  anantam  attanam  pannapento pannapeti
tathabhavim   4-   va  so  rupim  anantam  attanam  pannapento  pannapeti
@Footnote: 1 Si. Ma. annamannapaccayata pavattati. 2 pannapento pannapetitipi patho.
@3-4 Ma. Yu. tattha bhavim. ito param idisameva.
Atatham   va   pana   santam   tathattaya  upakappessamiti  iti  va  panassa
hoti   .   evam   santam  kho  ananda  rupim  anantattanuditthi  anusetiti
iccalam vacanaya.
     {61.3}  Tatrananda  yo  so  arupim  parittam  attanam pannapento
pannapeti   etarahi   va   so   arupim   parittam   attanam  pannapento
pannapeti   tathabhavim   va   so   arupim   parittam  attanam  pannapento
pannapeti   atatham   va  pana  santam  tathattaya  upakappessamiti  iti  va
panassa   hoti   .   evam   santam  kho  ananda  arupim  parittattanuditthi
anusetiti iccalam vacanaya.
     {61.4}  Tatrananda  yo  so  arupim  anantam  attanam pannapento
pannapeti  etarahi  va  so  arupim  anantam  attanam pannapento pannapeti
tathabhavim  va  so  arupim  anantam  attanam  pannapento  pannapeti  atatham
va  pana  santam  tathattaya  upakappessamiti  iti  va panassa hoti. Evam
santam  kho  ananda  arupim  anantattanuditthi  anusetiti  iccalam vacanaya.
Ettavata kho ananda attanam pannapento pannapetiti.
     [62]   Kittavata   ca   ananda   attanam  na  pannapento  na
pannapeti   .   rupim  va  hi  ananda  parittam  attanam  na  pannapento
na   pannapeti   rupi   me  paritto  attati  .  rupim  va  hi  ananda
anantam   attanam   na   pannapento   na   pannapeti  rupi  me  ananto
attati   .   arupim  va  hi  ananda  parittam  attanam  na  pannapento
na   pannapeti  arupi  me  paritto  attati  .  arupim  va  hi  ananda
@Footnote: 1 Ma. Yu. pannapeti.
Anantam   attanam   na   pannapento   na  pannapeti  arupi  me  ananto
attati.
     {62.1}  Tatrananda  yo  so  rupim  parittam attanam na pannapento
na   pannapeti  etarahi  va  so  rupim  parittam  attanam  na  pannapento
na  pannapeti  tathabhavim  va  so  rupim  parittam  attanam  na  pannapento
na   pannapeti   atatham   va  pana  santam  tathattaya  upakappessamiti  iti
va  panassa  na  hoti  .  evam  santam  kho  ananda rupim parittattanuditthi
nanusetiti iccalam vacanaya.
     {62.2}  Tatrananda  yo  so  rupim  anantam attanam na pannapento
na  pannapeti  etarahi  va  so  rupim  anantam  attanam  na pannapento na
pannapeti  tathabhavim  va  so  rupim  anantam  attanam  na  pannapento  na
pannapeti   atatham   va  pana  santam  tathattaya  upakappessamiti  iti  va
panassa   na   hoti  .  evam  santam  kho  ananda  rupim  anantattanuditthi
nanusetiti iccalam vacanaya.
     {62.3}  Tatrananda  yo  so  arupim parittam attanam na pannapento
na  pannapeti  etarahi  va  so  arupim  parittam  attanam na pannapento na
pannapeti  tathabhavim  va  so  arupim  parittam  attanam  na  pannapento na
pannapeti   atatham   va  pana  santam  tathattaya  upakappessamiti  iti  va
panassa   na  hoti  .  evam  santam  kho  ananda  arupim  parittattanuditthi
nanusetiti iccalam vacanaya.
     {62.4}  Tatrananda  yo  so  arupim anantam attanam na pannapento
na  pannapeti  etarahi  va  so  arupim  anantam  attanam  na  pannapento
Na  pannapeti  tathabhavim  va  so  arupim  anantam  attanam  na pannapento
na  pannapeti  atatham  va  pana  santam  tathattaya  upakappessamiti  iti va
panassa   na  hoti  .  evam  santam  kho  ananda  arupim  anantattanuditthi
nanusetiti   iccalam   vacanaya   .  ettavata  kho  ananda  attanam
na pannapento na pannapetiti.
     [63]    Kittavata    ca    ananda   attanam   samanupassamano
samanupassati   .   vedanam   va   hi   ananda   attanam  samanupassamano
samanupassati   vedana  me  attati  na  heva  kho  me  vedana  atta
appatisamvedano  me  attati  [1]-  .  na  heva kho me vedana atta
nopi   appatisamvedano   me  atta  atta  me  vedayati  vedanadhammo
hi   me   attati   iti   va   hi   ananda  attanam  samanupassamano
samanupassati.
     {63.1}   Tatrananda  yo  so  evamaha  vedana  me  attati
so   evamassa   vacaniyo   tisso   kho  ima  avuso  vedana  sukha
vedana   dukkha   vedana   adukkhamasukha   vedana   imasam   kho  tvam
tissannam   vedananam   katamam   attato   samanupassasiti   .  yasmim  ananda
samaye  sukham  vedanam  vedeti  neva  tasmim  samaye  dukkham  vedanam  vedeti
na  adukkhamasukham  vedanam  vedeti  sukhamyeva  tasmim  samaye  vedanam vedeti.
Yasmim   ananda   samaye   dukkham   vedanam   vedeti  neva  tasmim  samaye
sukham   vedanam   vedeti   na   adukkhamasukham   vedanam   vedeti   dukkhamyeva
tasmim   samaye   vedanam   vedeti  .  yasmim  ananda  samaye  adukkhamasukham
@Footnote: 1 Ma. Yu. iti va hi ananda samanupassamano samanupassati.
Vedanam   vedeti   neva   tasmim  samaye  sukham  vedanam  vedeti  na  dukkham
vedanam vedeti adukkhamasukhamyeva tasmim samaye vedanam vedeti.
     {63.2}   Sukhapi   kho   ananda   vedana   anicca   sankhata
paticcasamuppanna   khayadhamma   vayadhamma   viragadhamma   nirodhadhamma  .
Dukkhapi   kho   ananda   vedana   anicca   sankhata  paticcasamuppanna
khayadhamma   vayadhamma   viragadhamma   nirodhadhamma  .  adukkhamasukhapi  kho
ananda    vedana    anicca    sankhata   paticcasamuppanna   khayadhamma
vayadhamma  viragadhamma  nirodhadhamma  .  tassa  sukham  vedanam  vedayamanassa
eso  me  attati  hoti  tassayeva  sukhaya  vedanaya  nirodha byaga
me  attati  hoti  .  dukkham  vedanam  vedayamanassa  eso  me attati
hoti   .  tassayeva  dukkhaya  vedanaya  nirodha  byaga  me  attati
hoti   .  adukkhamasukham  vedanam  vedayamanassa  eso  me  attati  hoti
tassayeva  adukkhamasukhaya  vedanaya  nirodha  byaga  me attati hoti.
Iti   so   ditthe   va   dhamme  aniccam  sukhadukkhavokinnam  uppadavayadhammam
attanam   samanupassamano   samanupassati  yo  so  evamaha  vedana  me
attati  .  tasmatihananda  etenapetam  nakkhamati  vedana  me  attati
samanupassitum
     {63.3} tatrananda yo so evamaha na heva kho me vedana atta
appatisamvedano   me   attati  so  evamassa  vacaniyo  yattha  panavuso
sabbaso   vedayitam   atthi   1-   api   nu   kho   tattha   asmiti  2-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. ayamahamasmiti. ito param idisameva.
Siyati  .  no  hetam  bhante  .  tasmatihananda  etenapetam nakkhamati na
heva kho me vedana atta appatisamvedano me attati samanupassitum.
     {63.4} Tatrananda yo so evamaha na heva kho me vedana atta
nopi  appatisamvedano  [1]-  atta  atta  me  vedayati  vedanadhammo
hi  me  attati  .  so  evamassa vacaniyo vedana ca hi avuso sabbena
sabbam   sabbatha   sabbam  aparisesa  nirujjheyyum  sabbaso  vedanaya  asati
vedananirodha  api  nu kho tattha ahamasmiti 2- siyati. No hetam bhante.
Tasmatihananda  etenapetam  nakkhamati  na  heva  kho  me  vedana atta
nopi  appatisamvedano  [3]-  atta  atta  me  vedayati  vedanadhammo
hi me attati samanupassitum.
     [64]  Yato  kho  ananda  bhikkhu  neva  vedanam attanam samanupassati
nopi   appatisamvedanam  attanam  samanupassati  nopi  atta  [4]-  vedayati
vedanadhammo  hi  me  attati  samanupassati . So evam samanupassanto 5-
na   6-   kinci  loke  upadiyati  anupadiyanca  na  paritassati  aparitassam
paccattanneva    parinibbayati    khina   jati   vusitam   brahmacariyam   katam
karaniyam   naparam   itthattayati   pajanati   .  evam  vimuttam  7-  kho
ananda   bhikkhum  yo  evam  vadeyya  hoti  tathagato  parammarana  itisa
ditthiti    8-    tadakallam    .    na    hoti   tathagato   parammarana
@Footnote:1-3-4 Ma. Yu. me. 2 Yu. ayamahamasmiti. 5 Ma. nasamanupassanto.
@Yu. asamanupassanto. 6 Ma. na ca. 7 Ma. Yu. vimuttacittam.
@8 itissa ditthititipi patho.
Itisa   ditthiti   tadakallam   .   hoti   ca   na   ca   hoti  tathagato
parammarana   itisa   ditthiti   tadakallam   .   neva  hoti  na  na  hoti
tathagato   parammarana   itisa  ditthiti  tadakallam  .  tam  kissa  hetu .
Yavatananda   adhivacanam   yavata   adhivacanapatho  yavata  niruttipatho  1-
yavata     pannatti    yavata    pannattipatho    yavata    pannapanam
yavata    pannavacaram    yavata    vattam    vattati    tavata   vattam
vattati    tadabhinna    vimutto    bhikkhu    tadabhinna    vimuttam    bhikkhum
na janati na passati itisa ditthiti tadakallam.
     [65]   Satta   kho   ima   2-  ananda  vinnanatthitiyo  dve
ayatanani   .   katama   satta   .   santananda  satta  nanattakaya
nanattasannino   seyyathapi   manussa   ekacce   ca  deva  ekacce
ca   vinipatika   ayam   pathama   vinnanatthiti   .   santananda   satta
nanattakaya    ekattasannino    seyyathapi    deva    brahmakayika
pathamabhinibbatta  catuapayika  3-  satta  ca  ayam  dutiya vinnanatthiti.
Santananda     satta     ekattakaya    nanattasannino    seyyathapi
deva   abhassara   ayam   tatiya   vinnanatthiti  .  santananda  satta
ekattakaya    ekattasannino    seyyathapi   deva   subhakinha   ayam
catuttha   vinnanatthiti   .   santananda   satta   sabbaso   rupasannanam
samatikkama    patighasannanam    atthangama    nanattasannanam   amanasikara
ananto     akasoti     akasanancayatanupaga     ayam     pancama
@Footnote: 1 Ma. Yu. nirutti. 2 Ma. ayam patho natthi. 3 Ma. Yu.
@catuapayika sattati ime dve patha natthi.
Vinnanatthiti    .    santananda   satta   sabbaso   akasanancayatanam
samatikkamma    anantam    vinnananti   vinnanancayatanupaga   ayam   chattha
vinnanatthiti    .    santananda    satta    sabbaso   vinnanancayatanam
samatikkamma    natthi    kinciti    akincannayatanupaga    ayam    sattama
vinnanatthiti    .    asannisattayatanam   1-   nevasannanasannayatanameva
dutiyam.
     {65.1}   Tatrananda   yayam   pathama  vinnanatthiti  nanattakaya
nanattasannino   seyyathapi   manussa   ekacce   ca  deva  ekacce
ca  vinipatika  yo  nu  kho  ananda  tanca  pajanati  tassa  ca samudayam
pajanati  tassa  ca  atthangamam   pajanati  tassa  ca  assadam pajanati
tassa  ca  adinavam  pajanati  tassa  ca  nissaranam pajanati kallam nu tena
tadabhinanditunti   .  no  hetam  bhante  .pe.  tatrananda  yayam  sattama
vinnanatthiti      sabbaso     vinnanancayatanam     samatikkamma     natthi
kinciti   akincannayatanupaga   yo   nu   kho  ananda  tanca  pajanati
tassa  ca  samudayam  pajanati  tassa  ca  atthangamam  pajanati  tassa  ca
assadam   pajanati   tassa  ca  adinavam  pajanati  tassa  ca  nissaranam
pajanati   kallam   nu   tena   tadabhinanditunti  .  no  hetam  bhante .
Tatrananda   yamidam   asannisattayatanam   yo   nu   kho   ananda   tanca
pajanati    tassa    ca   samudayam   pajanati   tassa   ca   atthangamam
@Footnote: 1 asannasattayatananti va patho.
Pajanati    tassa    ca   assadam   pajanati   tassa   ca   adinavam
pajanati  tassa  ca  nissaranam  pajanati  kallam  nu  tena tadabhinanditunti.
No    hetam   bhante   .   tatrananda   yamidam   nevasannanasannayatanam
yo   nu   kho   ananda  tanca  pajanati  tassa  ca  samudayam  pajanati
tassa   ca   atthangamam  pajanati  tassa  ca  assadam  pajanati  tassa
ca   adinavam   pajanati  tassa  ca  nissaranam  pajanati  kallam  nu  tena
tadabhinanditunti   .   no   hetam   bhante  .  yato  kho  ananda  bhikkhu
imasanca    sattannam    vinnanatthitinam    imesanca   dvinnam   ayatananam
samudayanca     atthangamanca     assadanca     adinavanca     nissarananca
yathabhutam   viditva   anupada   vimutto   hoti  ayam  vuccatananda  bhikkhu
pannavimutto.
     [66]  Attha  kho  ime  ananda  vimokkha  .  katame  attha .
Rupi   rupani   passati   ayam   pathamo   vimokkho   .   ajjhattamarupasanni
bahiddharupani    passati    ayam    dutiyo    vimokkho    .   subhanteva
adhimutto   hoti   ayam   tatiyo   vimokkho   .   sabbaso   rupasannanam
samatikkamma    patighasannanam    atthangama    nanattasannanam   amanasikara
ananto    akasoti    akasanancayatanam   upasampajja   viharati   ayam
catuttho    vimokkho    .    sabbaso   akasanancayatanam   samatikkamma
anantam    vinnananti    vinnanancayatanam    upasampajja    viharati    ayam
pancamo    vimokkho    .    sabbaso    vinnanancayatanam    samatikkamma
Natthi    kinciti    akincannayatanam   upasampajja   viharati   ayam   chattho
vimokkho       .      sabbaso      akincannayatanam      samatikkamma
nevasannanasannayatanam      upasampajja     viharati     ayam     sattamo
vimokkho     .     sabbaso     nevasannanasannayatanam     samatikkamma
sannavedayitam   nirodham   upasampajja   viharati  ayam  atthamo  vimokkho .
Ime kho ananda attha vimokkha.
     {66.1}  Yato  kho  ananda  bhikkhu  ime attha vimokkhe anulomampi
samapajjati     patilomampi    samapajjati    anulomapatilomampi    samapajjati
yatthicchakam   yadicchakam   yavaticchakam   samapajjatipi   vutthatipi   asavananca
khaya  anasavam  cetovimuttim  pannavimuttim  ditthe  va  dhamme  sayam abhinna
sacchikatva  upasampajja  viharati  ayam  vuccatananda bhikkhu ubhatobhagavimutto.
Imaya    ca    ananda   ubhatobhagavimuttiya   anna   ubhatobhagavimutti
uttaritara  va  panitatara  va  natthiti  .  idamavoca  bhagava. Attamano
ayasma anando bhagavato bhasitam abhinanditi.
                 Mahanidanasuttam nitthitam dutiyam.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 10 page 65-84. https://84000.org/tipitaka/read/roman_read.php?B=10&A=1340&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=1340&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=57&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2001              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2001              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]