ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                                      Dutiyaniyato
     [646]   Tena  samayena  buddho  bhagava  savatthiyam viharati jetavane
anathapindikassa   arame   .   tena   kho   pana   samayena  ayasma
udayi   bhagavata   patikkhittam   matugamena  saddhim  eko  ekaya  raho
paticchanne    asane   alankammaniye   nisajjam   kappetunti   tassayeva
kumarikaya   saddhim   eko   ekaya   raho  nisajjam  kappesi  kalayuttam
samullapanto   kalayuttam   dhammam   bhananto   .   dutiyampi   kho  visakha
migaramata   nimantita   tam   kulam   agamasi  .  addasa  kho  visakha
migaramata  ayasmantam  udayim  tassayeva  kumarikaya  saddhim  ekam  1-
ekaya   raho   nisinnam   disvana   ayasmantam  udayim  etadavoca  idam
bhante   nacchannam   nappatirupam   yam   ayyo   matugamena   saddhim  eko
ekaya   raho   nisajjam   kappeti   kincapi   bhante  ayyo  anatthiko
tena   dhammena   apica   dussaddhapaya  appasanna  manussati  .  evampi
kho   ayasma   udayi  visakhaya  migaramatuya  vuccamano  nadiyi .
Athakho  visakha  migaramata  nikkhamitva  bhikkhunam  etamattham  arocesi.
Ye   te   bhikkhu  appiccha  .pe.  te  ujjhayanti  khiyanti  vipacenti
katham   hi   nama   ayasma  udayi  matugamena  saddhim  eko  ekaya
raho   nisajjam   kappessatiti   .  athakho  te  bhikkhu  bhagavato  etamattham
@Footnote: 1 Yu. Ma. eko.
Arocesum   .pe.   saccam  kira  tvam  udayi  matugamena  saddhim  eko
ekaya   raho  nisajjam  kappesiti  .  saccam  bhagavati  .  vigarahi  buddho
bhagava   .pe.   katham   hi   nama   tvam   moghapurisa  matugamena  saddhim
eko   ekaya  raho  nisajjam  kappessasi  netam  moghapurisa  appasannanam
va pasadaya .pe. Evanca pana bhikkhave imam sikkhapadam uddiseyyatha
     {646.1}  na  heva  kho  pana  paticchannam asanam hoti nalankammaniyam
alanca   kho   hoti   matugamam  dutthullahi  vacahi  obhasitum  .  yo
pana  bhikkhu  tatharupe  asane  matugamena  saddhim  eko  ekaya  raho
nisajjam   kappeyya   tamenam   saddheyyavacasa   upasika   disva  dvinnam
dhammanam   annatarena   vadeyya   sanghadisesena   va  pacittiyena  va
nisajjam   bhikkhu   patijanamano   dvinnam  dhammanam  annatarena  karetabbo
sanghadisesena   va   pacittiyena  va  yena  va  sa  saddheyyavacasa
upasika   vadeyya   tena   so  bhikkhu  karetabbo  .  ayampi  dhammo
aniyatoti.
     [647]  Na  heva  kho  pana  paticchannam  asanam  hotiti appaticchannam
hoti   kuddena  va  kavatena  va  kilanjena  va  sanipakarena  va
rukkhena   va  thambhena  va  kotthaliya  va  yena  kenaci  appaticchannam
hoti  .  nalankammaniyanti  na  sakka  hoti  methunam  dhammam  patisevitum .
Alanca   kho   hoti  matugamam  dutthullahi  vacahi  obhasitunti  sakka
hoti matugamam dutthullahi vacahi obhasitum.
     [648]   Yo   panati  yo  yadiso  .pe.  bhikkhuti  .pe.  ayam
imasmim   atthe   adhippeto   bhikkhuti  .  tatharupe  asaneti  evarupe
asane   .   matugamo   nama   manussitthi   na   yakkhi  na  peti  na
tiracchanagata    vinnu    patibala    subhasitadubbhasitam    dutthulladutthullam
ajanitum  .  saddhinti  ekato  .  eko  ekayati  bhikkhu  ceva hoti
matugamo   ca   .   raho   nama   cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nama  na  sakka  hoti  akkhim  va  nikhaniyamane  bhamukam
va   ukkhipiyamane   sisam  va  ukkhipiyamane  passitum  .  sotassa  raho
nama   na   sakka   hoti   pakatikatha   sotum   .  nisajjam  kappeyyati
matugame   nisinne   bhikkhu   upanisinno   va   hoti  upanipanno  va
bhikkhu   nisinne   matugamo   upanisinno   va   hoti  upanipanno  va
ubho va nisinna honti ubho va nipanna.
     [649]    Saddheyyavacasa    nama    agataphala    abhisametavini
vinnatasasana    .    upasika   nama   buddham   saranam   gata   dhammam
saranam gata sangham saranam gata. Disvati passitva.
     [650]  Dvinnam  dhammanam  annatarena  vadeyya  sanghadisesena  va
pacittiyena    va    nisajjam   bhikkhu   patijanamano   dvinnam   dhammanam
annatarena   karetabbo   sanghadisesena   va  pacittiyena  va  yena
va sa saddheyyavacasa upasika vadeyya tena so bhikkhu karetabbo.
     [651]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nisinno
matugamena   saddhim   kayasamsaggam   samapajjantoti   so   ce   1-  tam
patijanati  apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo
maya   dittho   nisinno   matugamena  saddhim  kayasamsaggam  samapajjantoti
so   ce   evam   vadeyya  saccaham  nisinno  no  ca  kho  kayasamsaggam
samapajjinti  nisajjaya  karetabbo  .  sa  ce  evam  vadeyya  ayyo
maya   dittho   nisinno   matugamena  saddhim  kayasamsaggam  samapajjantoti
so  ce  evam  vadeyya  naham  nisinno  apica  kho  nipannoti  nipajjaya
karetabbo  .  sa  ce  evam  vadeyya  ayyo  maya  dittho  nisinno
matugamena   saddhim  kayasamsaggam  samapajjantoti  so  ce  evam  vadeyya
naham nisinno apica kho thitoti na karetabbo.
     [652]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nipanno
matugamena   saddhim  kayasamsaggam  samapajjantoti  so  ce  tam  patijanati
apattiya   karetabbo   .pe.   saccaham   nipanno   no   ca   kho
kayasamsaggam    samapajjinti    nipajjaya    karetabbo    .pe.   naham
nipanno   apica   kho   nisinnoti   nisajjaya  karetabbo  .pe.  naham
nisinno apica kho thitoti na karetabbo.
     [653]   Sa  ce  evam  vadeyya  ayyassa  maya  sutam  nisinnassa
matugamam  dutthullahi  vacahi  obhasantassati  so  ce  tam  patijanati
@Footnote: 1 Yu. Ma. ca.
Apattiya   karetabbo   .   sa  ce  evam  vadeyya  ayyassa  maya
sutam   nisinnassa   matugamam   dutthullahi   vacahi  obhasantassati  so
ce  evam  vadeyya  saccaham  nisinno  no  ca  kho  matugamam dutthullahi
vacahi   obhasinti   nisajjaya   karetabbo   .pe.   naham  nisinno
apica   kho   nipannoti   nipajjaya   karetabbo  .pe.  naham  nisinno
apica kho thitoti na karetabbo.
     [654]   Sa  ce  evam  vadeyya  ayyassa  maya  sutam  nipannassa
matugamam  dutthullahi  vacahi  obhasantassati  so  ce  tam  patijanati
apattiya  karetabbo  .pe.  saccaham  nipanno  no  ca kho dutthullahi
vacahi   obhasinti   nipajjaya   karetabbo   .pe.   naham  nipanno
apica   kho   nisinnoti   nisajjaya   karetabbo  .pe.  naham  nipanno
apica kho thitoti na karetabbo.
     [655]  Sa  ce  evam  vadeyya  ayyo  maya dittho matugamena
saddhim   eko   ekaya   raho   nisinnoti   so   ce  tam  patijanati
nisajjaya   karetabbo   .pe.   naham   nisinno  apica  kho  nipannoti
nipajjaya   karetabbo   .pe.   naham   nisinno   apica   kho  thitoti
na karetabbo.
     [656]  Sa  ce  evam  vadeyya  ayyo  maya dittho matugamena
saddhim   eko   ekaya   raho   nipannoti   so   ce  tam  patijanati
nipajjaya   karetabbo   .pe.   naham   nipanno  apica  kho  nisinnoti
Nisajjaya   karetabbo   .pe.   naham  nipanno  apica  kho  thitoti  na
karetabbo.
     [657]  Ayampiti  purimam  upadaya  vuccati  .  aniyatoti  na niyato
sanghadiseso va pacittiyam va.
     [658]  Gamanam  patijanati  nisajjam  patijanati  apattim  patijanati
apattiya   karetabbo   .   gamanam  patijanati  nisajjam  na  patijanati
apattim   patijanati   apattiya   karetabbo   .   gamanam  patijanati
nisajjam   patijanati   apattim  na  patijanati  nisajjaya  karetabbo .
Gamanam   patijanati   nisajjam   na  patijanati  apattim  na  patijanati  na
karetabbo   .   gamanam   na   patijanati   nisajjam  patijanati  apattim
patijanati  apattiya  karetabbo  .  gamanam  na  patijanati  nisajjam  na
patijanati   apattim   patijanati  apattiya  karetabbo  .  gamanam  na
patijanati   nisajjam   patijanati   apattim   na   patijanati   nisajjaya
karetabbo   .   gamanam  na  patijanati  nisajjam  na  patijanati  apattim
na patijanati na karetabboti.
                             Dutiyo aniyato nitthito.
                                      --------------



             The Pali Tipitaka in Roman Character Volume 1 page 438-443. https://84000.org/tipitaka/read/roman_read.php?B=1&A=8657&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=8657&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=646&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=644              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3239              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]