ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [30]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
appaccakkhātā   .  idha  bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno    upāsakabhāvaṃ    patthayamāno   ārāmikabhāvaṃ   patthayamāno
sāmaṇerabhāvaṃ   patthayamāno   titthiyabhāvaṃ   patthayamāno   titthiyasāvakabhāvaṃ
patthayamāno   assamaṇabhāvaṃ   patthayamāno   asakyaputtiyabhāvaṃ   patthayamāno
yannūnāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   yannūnāhaṃ  dhammaṃ  paccakkheyyanti
vadati    viññāpeti   .pe.   yannūnāhaṃ   saṅghaṃ   paccakkheyyanti   vadati
viññāpeti   .   yannūnāhaṃ   sikkhaṃ  paccakkheyyanti  vadati  viññāpeti .

--------------------------------------------------------------------------------------------- page44.

Yannūnāhaṃ vinayaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ pātimokkhaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ uddesaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ upajjhāyaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ ācariyaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ saddhivihārikaṃ paccakkheyyanti vadati viññāpeti. Yannūnāhaṃ antevāsikaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ samānupajjhāyakaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ samānācariyakaṃ paccakkheyyanti vadati viññāpeti. {30.2} Yannūnāhaṃ sabrahmacāriṃ paccakkheyyanti vadati viññāpeti. Yannūnāhaṃ gihī assanti vadati viññāpeti . yannūnāhaṃ upāsako assanti vadati viññāpeti . yannūnāhaṃ ārāmiko assanti vadati viññāpeti. Yannūnāhaṃ sāmaṇero assanti vadati viññāpeti . yannūnāhaṃ titthiyo assanti vadati viññāpeti . yannūnāhaṃ titthiyasāvako assanti vadati viññāpeti . yannūnāhaṃ assamaṇo assanti vadati viññāpeti . Yannūnāhaṃ asakyaputtiyo assanti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.3} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno yadi panāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti .pe. yadi panāhaṃ asakyaputtiyo

--------------------------------------------------------------------------------------------- page45.

Assanti vadati viññāpeti .pe. athāhaṃ 1- buddhaṃ paccakkheyyanti vadati viññāpeti .pe. athāhaṃ asakyaputtiyo assanti vadati viññāpeti .pe. handāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti .pe. handāhaṃ asakyaputtiyo assanti vadati viññāpeti .pe. Hotu me buddhaṃ paccakkheyyanti vadati viññāpeti .pe. hotu me asakyaputtiyo assanti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.4} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātaraṃ sarāmīti vadati viññāpeti. Pitaraṃ sarāmīti vadati viññāpeti . bhātaraṃ sarāmīti vadati viññāpeti. Bhaginiṃ sarāmīti vadati viññāpeti . puttaṃ sarāmīti vadati viññāpeti. Dhītaraṃ sarāmīti vadati viññāpeti . pajāpatiṃ sarāmīti vadati viññāpeti. Ñātake sarāmīti vadati viññāpeti . mitte sarāmīti vadati viññāpeti. Gāmaṃ sarāmīti vadati viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ sarāmīti vadati viññāpeti . vatthuṃ sarāmīti vadati viññāpeti. Hiraññaṃ sarāmīti vadati viññāpeti . suvaṇṇaṃ sarāmīti vadati viññāpeti. Sippaṃ sarāmīti vadati viññāpeti . pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmīti @Footnote: 1 Yu. Ma. apāhaṃ.

--------------------------------------------------------------------------------------------- page46.

Vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.5} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi sā mayā posetabbāti vadati viññāpeti . pitā me atthi so mayā posetabboti vadati viññāpeti . bhātā me atthi so mayā posetabboti vadati viññāpeti . bhaginī me atthi sā mayā posetabbāti vadati viññāpeti. Putto me atthi so mayā posetabboti vadati viññāpeti. Dhītā me atthi sā mayā posetabbāti vadati viññāpeti . pajāpatī me atthi sā mayā posetabbāti vadati viññāpeti . Ñātakā me atthi te mayā posetabbāti vadati viññāpeti . Mittā me atthi te mayā posetabbāti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.6} Athavā pana ukkaṇṭhiko anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi sā maṃ posessatīti vadati viññāpeti . pitā me atthi so maṃ posessatīti vadati viññāpeti . bhātā me atthi so maṃ posessatīti vadati viññāpeti . bhaginī me atthi sā maṃ posessatīti

--------------------------------------------------------------------------------------------- page47.

Vadati viññāpeti . putto me atthi so maṃ posessatīti vadati viññāpeti . dhītā me atthi sā maṃ posessatīti vadati viññāpeti . pajāpatī me atthi sā maṃ posessatīti vadati viññāpeti . ñātakā me atthi te maṃ posessantīti vadati viññāpeti . mittā me atthi te maṃ posessantīti vadati viññāpeti . gāmo me atthi tenapāhaṃ 1- jīvissāmīti vadati viññāpeti . nigamo me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . khettaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . vatthuṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . hiraññaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . suvaṇṇaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . sippaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.7} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno dukkaranti vadati viññāpeti . na sukaranti vadati viññāpeti . duccaranti vadati viññāpeti . na sucaranti vadati viññāpeti . na ussahāmīti vadati viññāpeti . na visahāmīti vadati viññāpeti . na ramāmīti @Footnote: 1 tena cāhantipi pāṭho.

--------------------------------------------------------------------------------------------- page48.

Vadati viññāpeti . nābhiramāmīti vadati viññāpeti . evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. [31] Kathañca bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā . idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno buddhaṃ paccakkhāmīti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. {31.1} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno dhammaṃ paccakkhāmīti vadati viññāpeti. Saṅghaṃ paccakkhāmīti vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati viññāpeti. Vinayaṃ paccakkhāmīti vadati viññāpeti . pātimokkhaṃ paccakkhāmīti vadati viññāpeti . uddesaṃ paccakkhāmīti vadati viññāpeti . upajjhāyaṃ paccakkhāmīti vadati viññāpeti . ācariyaṃ paccakkhāmīti vadati viññāpeti . saddhivihārikaṃ paccakkhāmīti vadati viññāpeti . Antevāsikaṃ paccakkhāmīti vadati viññāpeti . samānupajjhāyakaṃ paccakkhāmīti vadati viññāpeti . samānācariyakaṃ paccakkhāmīti vadati viññāpeti . sabrahmacāriṃ paccakkhāmīti vadati viññāpeti .pe. gihīti maṃ dhārehīti vadati viññāpeti . upāsakoti maṃ

--------------------------------------------------------------------------------------------- page49.

Dhārehīti vadati viññāpeti . ārāmikoti maṃ dhārehīti vadati viññāpeti . sāmaṇeroti maṃ dhārehīti vadati viññāpeti . Titthiyoti maṃ dhārehīti vadati viññāpeti . titthiyasāvakoti maṃ dhārehīti vadati viññāpeti . assamaṇoti maṃ dhārehīti vadati viññāpeti . asakyaputtiyoti maṃ dhārehīti vadati viññāpeti . Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. {31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. Asakyaputtiyabhāvaṃ patthayamāno alaṃ me buddhenāti vadati viññāpeti .pe. alaṃ me sabrahmacārīhīti vadati viññāpeti . evaṃpi bhikkhave .pe. athavā pana .pe. kinnu me buddhenāti vadati viññāpeti .pe. kinnu me sabrahmacārīhīti vadati viññāpeti . Evaṃpi .pe. athavā pana .pe. na mamattho buddhenāti vadati viññāpeti .pe. na mamattho sabrahmacārīhīti vadati viññāpeti . Evaṃpi .pe. athavā pana .pe. sumuttāhaṃ buddhenāti vadati viññāpeti .pe. sumuttāhaṃ sabrahmacārīhīti vadati viññāpeti . Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. {31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni

--------------------------------------------------------------------------------------------- page50.

Vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihivevacanāni vā upāsakavevacanāni vā ārāmikavevacanāni vā sāmaṇeravevacanāni vā titthiyavevacanāni vā titthiyasāvakavevacanāni vā assamaṇavevacanāni vā asakyaputtiyavevacanāni vā tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti. Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. [32] Kathañca bhikkhave appaccakkhātā hoti sikkhā. Idha bhikkhave bhikkhunā 1- yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . Ummattakassa santike sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . khittacitto sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . khittacittassa santike sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . vedanaṭṭo sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . vedanaṭṭassa santike sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . devatāya santike sikkhaṃ paccakkhāti . Appaccakkhātā hoti sikkhā . tiracchānagatassa santike sikkhaṃ paccakkhāti . @Footnote: 1 yuropiyamarammapotthakesvāyaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page51.

Appaccakkhātā hoti sikkhā . ariyakena milakkhakassa santike sikkhaṃ paccakkhāti . so ce 1- na paṭivijānāti appaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti . so ce na paṭivijānāti appaccakkhātā hoti sikkhā . ariyakena ariyakassa santike sikkhaṃ paccakkhāti . so ce na paṭivijānāti appaccakkhātā hoti sikkhā . milakkhakena milakkhakassa santike sikkhaṃ paccakkhāti . So ce na paṭivijānāti appaccakkhātā hoti sikkhā . davāya sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . ravāya sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . Asāvetukāmo sāveti. Appaccakkhātā hoti sikkhā . Sāvetukāmo na sāveti. Appaccakkhātā hoti sikkhā . aviññussa sāveti . appaccakkhātā hoti sikkhā. Viññussa na sāveti . appaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti. Appaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave appaccakkhātā hoti sikkhā. [33] Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti eso methunadhammo nāma. [34] Paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattaṃpi paveseti eso paṭisevati nāma. @Footnote: 1 pāyato so cāti likhitaṃ.

--------------------------------------------------------------------------------------------- page52.

[35] Antamaso tiracchānagatāyapīti tiracchānagatitthiyāpi methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo pageva manussitthiyā tena vuccati antamaso tiracchānagatāyapīti. [36] Pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti. [37] Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti.


             The Pali Tipitaka in Roman Character Volume 1 page 43-52. https://84000.org/tipitaka/read/roman_read.php?B=1&A=816&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=816&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=30&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6144              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6144              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]