ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page329.

Chaṭṭhasaṅghādisesaṃ [496] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āḷavikā 1- bhikkhū saññācikāyo kuṭikāyo 2- kārāpenti assāmikāyo attuddesikāyo appamāṇikāyo . tāyo na niṭṭhānaṃ gacchanti . te yācanabahulā viññattibahulā viharanti purisaṃ detha purisatthakaraṃ detha goṇaṃ detha sakaṭaṃ detha vāsiṃ detha pharasuṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ detha valliṃ detha veḷuṃ detha muñjaṃ detha pabbajaṃ detha tiṇaṃ detha mattikaṃ dethāti . manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvāraṃpi thakenti gāvīpi disvā palāyanti bhikkhūti maññamānā. [497] Athakho āyasmā mahākassapo rājagahe vassaṃ vuttho yena āḷavī tena pakkāmi anupubbena cārikaṃ caramāno 3- yena āḷavī tadavasari . tatra sudaṃ āyasmā mahākassapo āḷaviyaṃ viharati aggāḷave cetiye . athakho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āḷaviṃ piṇḍāya pāvisi . @Footnote: 1 Yu. āḷavakā. 2 Yu. Ma. kuṭiyo. 3 idaṃ pāṭhadvayaṃ sabbattha @na dissati.

--------------------------------------------------------------------------------------------- page330.

Manussā āyasmantaṃ mahākassapaṃ passitvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvāraṃpi thakenti . athakho āyasmā mahākassapo āḷaviyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi pubbāyaṃ āvuso āḷavī subhikkhā ahosi sulabhapiṇḍā sukarā uñchena paggahena yāpetuṃ etarahi kho 1- panāyaṃ āḷavī dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetuṃ ko nu kho āvuso hetu ko paccayo yenāyaṃ āḷavī dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetunti . athakho te bhikkhū āyasmato mahākassapassa etamatthaṃ ārocesuṃ. [498] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena āḷavī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena āḷavī tadavasari . tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye . athakho āyasmā mahākassapo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā mahākassapo bhagavato etamatthaṃ ārocesi . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavike bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave saññācikāyo kuṭikāyo kārāpetha assāmikāyo attuddesikāyo @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page331.

Appamāṇikāyo tāyo na niṭṭhānaṃ gacchanti te tumhe yācanabahulā viññattibahulā viharatha purisaṃ detha purisatthakaraṃ detha goṇaṃ detha sakaṭaṃ detha vāsiṃ detha pharusaṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ detha valliṃ detha veḷuṃ detha muñjaṃ detha pabbajaṃ detha tiṇaṃ detha mattikaṃ dethāti manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvāraṃpi thakenti gāvīpi disvā palāyanti bhikkhūti maññamānāti. Saccaṃ bhagavāti. {498.1} Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā .pe. Akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā saññācikāyo kuṭikāyo kārāpessatha {498.2} assāmikāyo attuddesikāyo appamāṇikāyo tāyo na niṭṭhānaṃ gacchanti te tumhe yācanabahulā viññattibahulā viharissatha purisaṃ detha purisatthakaraṃ detha goṇaṃ detha sakaṭaṃ detha vāsiṃ detha pharusaṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ detha valliṃ detha veḷuṃ detha muñjaṃ detha pabbajaṃ detha tiṇaṃ detha mattikaṃ dethāti netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. aññathattāyāti . Athakho bhagavā āḷavike bhikkhū anekapariyāyena vigarahitvā .pe. Bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi 1- @Footnote: 1 netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. vigarahitvā @dhammiṃ kathaṃ katvā bhikkhū āmantesīti sabbapotthakesu āgataṃ.

--------------------------------------------------------------------------------------------- page332.

[499] Bhūtapubbaṃ bhikkhave dve bhātaro isayo gaṅgaṃ nadiṃ upanissāya vihariṃsu . athakho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami upasaṅkamitvā kaniṭṭhaṃ isiṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi . athakho bhikkhave kaniṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā kho bhikkhave jeṭṭho isi kaniṭṭhaṃ isiṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ disvāna kaniṭṭhaṃ isiṃ etadavoca kissa tvaṃ bho kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti . idha me bho maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi tassāhaṃ bho nāgassa bhayā kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti . Icchasi pana tvaṃ bho tassa nāgassa anāgamananti . icchāmahaṃ bho tassa nāgassa anāgamananti . api pana tvaṃ bho tassa nāgassa kiñci passasīti . passāmahaṃ bho maṇimassa kaṇṭhe pilandhananti . Tenahi tvaṃ bho taṃ nāgaṃ maṇiṃ yāca maṇiṃ me bho dehi maṇinā me atthoti . athakho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami upasaṅkamitvā

--------------------------------------------------------------------------------------------- page333.

Ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho bhikkhave maṇikaṇṭhaṃ nāgarājānaṃ kaniṭṭho isi etadavoca maṇiṃ me bho dehi maṇinā me atthoti. {499.1} Athakho bhikkhave maṇikaṇṭho nāgarājā bhikkhu maṇiṃ yācati bhikkhussa maṇinā atthoti khippameva agamāsi . dutiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami . addasā kho bhikkhave kaniṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ dūrato va āgacchantaṃ disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca maṇiṃ me bho dehi maṇinā me atthoti. {499.2} Athakho bhikkhave maṇikaṇṭho nāgarājā bhikkhu maṇiṃ yācati bhikkhussa maṇinā atthoti tato va paṭinivatti . tatiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttarati . addasā kho bhikkhave kaniṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ gaṅgaṃ nadiṃ uttarantaṃ disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca maṇiṃ me bho dehi maṇinā me atthoti . athakho bhikkhave maṇikaṇṭho nāgarājā kaniṭṭhaṃ isiṃ gāthāhi ajjhabhāsi mamannapānaṃ vipulaṃ uḷāraṃ uppajjatīmassa maṇissa hetu tante na dassaṃ atiyācakosi na cāpi te assamamāgamissaṃ. Susū yathā sakkharadhotapāṇi

--------------------------------------------------------------------------------------------- page334.

Tāsesi maṃ selamayācamāno 1- tante na dassaṃ atiyācakosi na cāpi te assamamāgamissanti. {499.3} Athakho bhikkhave maṇikaṇṭho nāgarājā bhikkhu maṇiṃ yācati bhikkhussa maṇinā atthoti pakkāmi . tathā pakkanto va ahosi na puna paccāgañchi . athakho bhikkhave kaniṭṭho isi tassa nāgassa dassanīyassa adassanena bhiyyoso mattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā kho bhikkhave jeṭṭho isi kaniṭṭhaṃ isiṃ bhiyyoso mattāya kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ disvāna kaniṭṭhaṃ isiṃ etadavoca kissa tvaṃ bho bhiyyoso mattāya kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti . Tassāhaṃ bho nāgassa dassanīyassa adassanena bhiyyoso mattāya kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti . Athakho bhikkhave jeṭṭho isi kaniṭṭhaṃ isiṃ gāthāya ajjhabhāsi na taṃ yāce yassa piyaṃ jigiṃse desso ca 2- hoti atiyācanāya @Footnote: 1 selaṃ maṃ yācamānoti padacchedo. 2 sabbattha videssoti @āgataṃ.

--------------------------------------------------------------------------------------------- page335.

Nāgo maṇiṃ yācito brāhmaṇena adassanaññeva tadajjhagamāti. Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti kimaṅgaṃ pana manussabhūtānaṃ. [500] Bhūtapubbaṃ bhikkhave aññataro bhikkhu himavantapasse viharati aññatarasmiṃ vanasaṇḍe . tassa kho pana 1- bhikkhave vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ . athakho bhikkhave mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ vāsāya upagacchati . athakho bhikkhave so bhikkhu tassa sakuṇasaṅghassa saddena ubbāḷho yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. {500.1} Ekamantaṃ nisinnaṃ kho ahaṃ bhikkhave taṃ bhikkhuṃ etadavocaṃ kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kaccisi appakilamathena addhānaṃ āgato kuto ca tvaṃ bhikkhu āgacchasīti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena cāhaṃ bhante addhānaṃ āgato atthi bhante himavantapasse mahāvanasaṇḍo tassa kho pana bhante vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ athakho bhante mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ vāsāya upagacchati tato ahaṃ bhagavā āgacchāmi tassa sakuṇasaṅghassa saddena ubbāḷhoti . icchasi pana tvaṃ bhikkhu tassa sakuṇasaṅghassa @Footnote: 1 yuropiyapotthakeyaṃ pāṭho na paññāyati.

--------------------------------------------------------------------------------------------- page336.

Anāgamananti . icchāmahaṃ bhante tassa sakuṇasaṅghassa anāgamananti . Tenahi tvaṃ bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogāhetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvehi suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena me attho ekekaṃ me bhonto pattaṃ dadantūti rattiyā majjhimaṃ yāmaṃ .pe. rattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvehi suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena me attho ekekaṃ me bhonto pattaṃ dadantūti. {500.2} Athakho bhikkhave so bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogāhetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvesi suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena me attho ekekaṃ me bhonto pattaṃ dadantūti rattiyā majjhimaṃ yāmaṃ .pe. rattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvesi suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena me attho ekekaṃ me bhonto pattaṃ dadantūti . Athakho bhikkhave so sakuṇasaṅgho bhikkhu pattaṃ yācati bhikkhussa pattena atthoti tamhā vanasaṇḍā pakkāmi tathā pakkanto va ahosi na puna paccāgañchi . Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti kimaṅgaṃ pana manussabhūtānaṃ. [501] Bhūtapubbaṃ bhikkhave raṭṭhapālassa kulaputtassa pitā raṭṭhapālaṃ

--------------------------------------------------------------------------------------------- page337.

Kulaputtaṃ gāthāya ajjhabhāsi apāhante na jānāmi raṭṭhapāla bahū janā 1- ye maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasīti. Yācako appiyo hoti yācaṃ adadamappiyo tasmāhantaṃ na yācāmi mā me viddesanā ahūti. So hi nāma bhikkhave raṭṭhapālo kulaputto sakaṃ pitaraṃ evaṃ vakkhati kimaṅgaṃ pana jano janaṃ. [502] Gihīnaṃ hi 2- bhikkhave dussaṃharāni bhogāni sambhatānipi 3- duranurakkhiyāni tattha nāma tumhe moghapurisā evaṃ dussaṃharesu bhogesu sambhatesupi duranurakkhiyesu yācanabahulā viññattibahulā viharissatha purisaṃ detha purisatthakaraṃ detha goṇaṃ detha sakaṭaṃ detha vāsiṃ detha pharasuṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ detha valliṃ detha veḷuṃ detha muñjaṃ detha pabbajaṃ detha tiṇaṃ detha mattikaṃ dethāti netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā tatridaṃ pamāṇaṃ dīghaso dvādasa vidatthiyo sugatavidatthiyā tiriyaṃ sattantarā bhikkhū abhinetabbā vatthudesanāya . tehi bhikkhūhi vatthuṃ @Footnote: 1 Yu. Ma. bahujjanā. 2 Yu. potthakeyaṃ pāṭho na paññāyati. @3 dussambhatānipīti vā pāṭho.

--------------------------------------------------------------------------------------------- page338.

Desetabbaṃ anārambhaṃ saparikkamanaṃ sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyya saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 329-338. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6509&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6509&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=496&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=494              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1222              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1222              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]