ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page317.

[465] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. (evaṃ ubhatobaddhakaṃ kātabbaṃ .) idaṃ sabbamūlakaṃ. [466] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginīrakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ubhatobaddhakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page318.

[467] Purisassa mātā bhikkhuṃ pahiṇati .pe. purisassa pitā bhikkhuṃ pahiṇati .pe. purisassa mātāpitaro bhikkhuṃ pahiṇanti .pe. Purisassa bhātā bhikkhuṃ pahiṇati .pe. purisassa bhaginī bhikkhuṃ pahiṇati .pe. purisassa ñātakā bhikkhuṃ pahiṇanti .pe. purisassa gottā bhikkhuṃ pahiṇanti .pe. purisassa sahadhammikā bhikkhuṃ pahiṇanti . (purisassa peyyālo vitthāretabbo . ubhatobaddhakaṃ yathā purimanayena tatheva vitthāretabbaṃ .) [468] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni. [469] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca . dhanakkītā

--------------------------------------------------------------------------------------------- page319.

Ca paṭavāsinī ca . dhanakkītā ca odapattakinī ca . dhanakkītā ca obhatacumbaṭā ca . dhanakkītā ca dāsī ca bhariyā ca . dhanakkītā ca kammakārī ca bhariyā ca . dhanakkītā ca dhajāhaṭā ca . Dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ. [470] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca .pe. chandavāsinī ca muhuttikā ca . chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ. [471] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe. Muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. Evaṃ dumūlakaṃpi yāvanavamūlakaṃ kātabbaṃ. Idaṃ dasamūlakaṃ.

--------------------------------------------------------------------------------------------- page320.

[472] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. [473] Piturakkhitāya pitā bhikkhuṃ pahiṇati . mātāpiturakkhitāya mātāpitaro bhikkhuṃ pahiṇanti . bhāturakkhitāya bhātā bhikkhuṃ pahiṇati . Bhaginīrakkhitāya bhaginī bhikkhuṃ pahiṇati . ñātirakkhitāya ñātakā bhikkhuṃ pahiṇanti . gottarakkhitāya gottā bhikkhuṃ pahiṇanti . dhammarakkhitāya sahadhammikā bhikkhuṃ pahiṇanti . sārakkhāya yena pariggahitā hoti so bhikkhuṃ pahiṇati . saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni.

--------------------------------------------------------------------------------------------- page321.

[474] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca .pe. dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ. [475] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca .pe. chandavāsinī ca muhuttikā ca . Chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ. [476] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe. muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. Evaṃ dumūlakaṃpi yāvanavamūlakaṃ kātabbaṃ. Idaṃ dasamūlakaṃ.

--------------------------------------------------------------------------------------------- page322.

[477] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. [478] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . māturakkhitā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni. [479] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca .pe. Dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ.

--------------------------------------------------------------------------------------------- page323.

[480] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca .pe. chandavāsinī ca muhuttikā ca . chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ. [481] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe. Muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. Dumūlakādīnipi evaṃ kātabbāni. Idaṃ dasamūlakaṃ. [482] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. [483] Piturakkhitā bhikkhuṃ pahiṇati . mātāpiturakkhitā bhikkhuṃ pahiṇati . bhāturakkhitā bhikkhuṃ pahiṇati . bhaginīrakkhitā bhikkhuṃ pahiṇati .

--------------------------------------------------------------------------------------------- page324.

Ñātirakkhitā bhikkhuṃ pahiṇati . gottarakkhitā bhikkhuṃ pahiṇati. Dhammarakkhitā bhikkhuṃ pahiṇati . sārakkhā bhikkhuṃ pahiṇati . saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā chandavāsinī . bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā. Muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni. [484] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca .pe. Dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ. [485] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca .pe. chandavāsinī ca muhuttikā ca . chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page325.

[486] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe. Muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. Dumūlakādīni evameva kātabbāni. Idaṃ dasamūlakaṃ. [487] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Sabbaṃ cakkapeyyālaṃ 1- niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 1 page 317-325. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6273&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6273&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=465&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=45              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]