ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [465]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ māturakkhitaṃ
brūhi   hohi  kira  itthannāmassa  bhariyā  dhanakkītāti  paṭiggaṇhāti  vīmaṃsati
paccāharati   āpatti   saṅghādisesassa   .   puriso  bhikkhuṃ  pahiṇati  gaccha
bhante  itthannāmaṃ  māturakkhitañca  piturakkhitañca brūhi hotha kira itthannāmassa
bhariyāyo  dhanakkītā  ca  chandavāsinī  cāti  paṭiggaṇhāti  vīmaṃsati paccāharati
āpatti  saṅghādisesassa  .  puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ
māturakkhitañca    piturakkhitañca    mātāpiturakkhitañca    brūhi   hotha   kira
itthannāmassa   bhariyāyo  dhanakkītā  ca  chandavāsinī  ca  bhogavāsinī  cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                       (evaṃ ubhatobaddhakaṃ kātabbaṃ .)
                               idaṃ sabbamūlakaṃ.
     [466]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ māturakkhitañca
piturakkhitañca      mātāpiturakkhitañca      bhāturakkhitañca     bhaginīrakkhitañca
ñātirakkhitañca       gottarakkhitañca       dhammarakkhitañca      sārakkhañca
saparidaṇḍañca   brūhi   hotha   kira   itthannāmassa   bhariyāyo   dhanakkītā
ca   chandavāsinī   ca   bhogavāsinī   ca   paṭavāsinī   ca  odapattakinī  ca
obhatacumbaṭā   ca   dāsī   ca   bhariyā   ca   kammakārī  ca  bhariyā  ca
dhajāhaṭā    ca    muhuttikā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                         Ubhatobaddhakaṃ niṭṭhitaṃ.
     [467]   Purisassa   mātā   bhikkhuṃ  pahiṇati  .pe.  purisassa  pitā
bhikkhuṃ   pahiṇati   .pe.   purisassa   mātāpitaro   bhikkhuṃ  pahiṇanti  .pe.
Purisassa   bhātā   bhikkhuṃ   pahiṇati   .pe.  purisassa  bhaginī  bhikkhuṃ  pahiṇati
.pe.   purisassa   ñātakā   bhikkhuṃ   pahiṇanti   .pe.  purisassa  gottā
bhikkhuṃ    pahiṇanti   .pe.   purisassa   sahadhammikā   bhikkhuṃ   pahiṇanti  .
(purisassa   peyyālo  vitthāretabbo  .  ubhatobaddhakaṃ  yathā  purimanayena
tatheva vitthāretabbaṃ .)
     [468]  Māturakkhitāya  mātā  bhikkhuṃ  pahiṇati gaccha bhante itthannāmaṃ
brūhi     hotu    itthannāmassa    bhariyā    dhanakkītāti    paṭiggaṇhāti
vīmaṃsati   paccāharati   āpatti   saṅghādisesassa  .  māturakkhitāya  mātā
bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ   brūhi  hotu  itthannāmassa
bhariyā   chandavāsinī   bhogavāsinī   paṭavāsinī   odapattakinī  obhatacumbaṭā
dāsī   ca   bhariyā   ca  kammakārī  ca  bhariyā  ca  dhajāhaṭā  muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                            Nikkhepapadāni.
     [469]  Māturakkhitāya  mātā  bhikkhuṃ  pahiṇati gaccha bhante itthannāmaṃ
brūhi    hotu    itthannāmassa    bhariyā    dhanakkītā   ca   chandavāsinī
cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati   āpatti   saṅghādisesassa .
Māturakkhitāya   mātā   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ  brūhi
hotu   itthannāmassa  bhariyā  dhanakkītā  ca  bhogavāsinī  ca  .  dhanakkītā
Ca   paṭavāsinī   ca  .  dhanakkītā  ca  odapattakinī  ca  .  dhanakkītā  ca
obhatacumbaṭā   ca  .  dhanakkītā  ca  dāsī  ca  bhariyā  ca  .  dhanakkītā
ca   kammakārī   ca   bhariyā   ca   .   dhanakkītā  ca  dhajāhaṭā  ca .
Dhanakkītā    ca    muhuttikā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                            Khaṇḍacakkaṃ.
     [470]  Māturakkhitāya  mātā  bhikkhuṃ  pahiṇati gaccha bhante itthannāmaṃ
brūhi   hotu   itthannāmassa   bhariyā   chandavāsinī   ca   bhogavāsinī  ca
.pe.  chandavāsinī  ca  muhuttikā  ca  .  chandavāsinī  ca  dhanakkītā  cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                              Baddhacakkaṃ.
                            Mūlaṃ saṅkhittaṃ.
     [471]  Māturakkhitāya  mātā  bhikkhuṃ  pahiṇati gaccha bhante itthannāmaṃ
brūhi   hotu   itthannāmassa  bhariyā  muhuttikā  ca  dhanakkītā  ca  .pe.
Muhuttikā   ca  dhajāhaṭā  cāti  paṭiggaṇhāti  vīmaṃsati  paccāharati  āpatti
saṅghādisesassa.
                           Ekamūlakaṃ niṭṭhitaṃ.
               Evaṃ dumūlakaṃpi yāvanavamūlakaṃ kātabbaṃ.
                           Idaṃ dasamūlakaṃ.
     [472]  Māturakkhitāya  mātā  bhikkhuṃ  pahiṇati gaccha bhante itthannāmaṃ
brūhi  hotu  itthannāmassa  bhariyā  dhanakkītā  ca  chandavāsinī ca bhogavāsinī
ca  paṭavāsinī  ca  odapattakinī  ca  obhatacumbaṭā  ca  dāsī  ca  bhariyā ca
kammakārī   ca   bhariyā   ca  dhajāhaṭā  ca  muhuttikā  cāti  paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
     [473]   Piturakkhitāya   pitā  bhikkhuṃ  pahiṇati  .  mātāpiturakkhitāya
mātāpitaro   bhikkhuṃ  pahiṇanti  .  bhāturakkhitāya  bhātā  bhikkhuṃ  pahiṇati .
Bhaginīrakkhitāya   bhaginī   bhikkhuṃ   pahiṇati   .  ñātirakkhitāya  ñātakā  bhikkhuṃ
pahiṇanti   .   gottarakkhitāya  gottā  bhikkhuṃ  pahiṇanti  .  dhammarakkhitāya
sahadhammikā   bhikkhuṃ  pahiṇanti  .  sārakkhāya  yena  pariggahitā  hoti  so
bhikkhuṃ   pahiṇati   .  saparidaṇḍāya  yena  daṇḍo  ṭhapito  hoti  so  bhikkhuṃ
pahiṇati    gaccha    bhante    itthannāmaṃ    brūhi   hotu   itthannāmassa
bhariyā    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati    paccāharati    āpatti
saṅghādisesassa   .  saparidaṇḍāya  yena  daṇḍo  ṭhapito  hoti  so  bhikkhuṃ
pahiṇati   gaccha   bhante   itthannāmaṃ   brūhi  hotu  itthannāmassa  bhariyā
chandavāsinī   bhogavāsinī   paṭavāsinī  odapattakinī  obhatacumbaṭā  dāsī  ca
bhariyā   ca  kammakārī  ca  bhariyā  ca  dhajāhaṭā  muhuttikāti  paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
                         Nikkhepapadāni.
     [474]   Saparidaṇḍāya   yena   daṇḍo   ṭhapito  hoti  so  bhikkhuṃ
pahiṇati   gaccha   bhante   itthannāmaṃ   brūhi  hotu  itthannāmassa  bhariyā
dhanakkītā   ca   chandavāsinī   ca   .pe.  dhanakkītā  ca  muhuttikā  cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                             Khaṇḍacakkaṃ.
     [475]   Saparidaṇḍāya   yena   daṇḍo   ṭhapito  hoti  so  bhikkhuṃ
pahiṇati   gaccha   bhante   itthannāmaṃ   brūhi  hotu  itthannāmassa  bhariyā
chandavāsinī   ca  bhogavāsinī  ca  .pe.  chandavāsinī  ca  muhuttikā  ca .
Chandavāsinī    ca   dhanakkītā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                             Baddhacakkaṃ.
                           Mūlaṃ saṅkhittaṃ.
     [476]   Saparidaṇḍāya   yena   daṇḍo   ṭhapito  hoti  so  bhikkhuṃ
pahiṇati   gaccha   bhante   itthannāmaṃ   brūhi  hotu  itthannāmassa  bhariyā
muhuttikā   ca   dhanakkītā   ca   .pe.   muhuttikā  ca  dhajāhaṭā  cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                         Ekamūlakaṃ niṭṭhitaṃ.
                Evaṃ dumūlakaṃpi yāvanavamūlakaṃ kātabbaṃ.
                           Idaṃ dasamūlakaṃ.
     [477]   Saparidaṇḍāya   yena   daṇḍo   ṭhapito  hoti  so  bhikkhuṃ
pahiṇati   gaccha   bhante   itthannāmaṃ   brūhi  hotu  itthannāmassa  bhariyā
dhanakkītā   ca  chandavāsinī  ca  bhogavāsinī  ca  paṭavāsinī  ca  odapattakinī
ca   obhatacumbaṭā   ca   dāsī  ca  bhariyā  ca  kammakārī  ca  bhariyā  ca
dhajāhaṭā    ca    muhuttikā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
     [478]   Māturakkhitā   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
brūhi   homi   itthannāmassa   bhariyā   dhanakkītāti   paṭiggaṇhāti  vīmaṃsati
paccāharati   āpatti   saṅghādisesassa   .   māturakkhitā   bhikkhuṃ  pahiṇati
gaccha   bhante  itthannāmaṃ  brūhi  homi  itthannāmassa  bhariyā  chandavāsinī
bhogavāsinī   paṭavāsinī   odapattakinī   obhatacumbaṭā   dāsī   ca  bhariyā
ca   kammakārī   ca   bhariyā   ca   dhajāhaṭā   muhuttikāti   paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
                            Nikkhepapadāni.
     [479]   Māturakkhitā   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
brūhi   homi  itthannāmassa  bhariyā  dhanakkītā  ca  chandavāsinī  ca  .pe.
Dhanakkītā    ca    muhuttikā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                            Khaṇḍacakkaṃ.
     [480]   Māturakkhitā   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
brūhi   homi   itthannāmassa   bhariyā   chandavāsinī   ca   bhogavāsinī  ca
.pe.   chandavāsinī   ca   muhuttikā   ca   .  chandavāsinī  ca  dhanakkītā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                             Baddhacakkaṃ.
                            Mūlaṃ saṅkhittaṃ.
     [481]   Māturakkhitā   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
brūhi   homi   itthannāmassa  bhariyā  muhuttikā  ca  dhanakkītā  ca  .pe.
Muhuttikā    ca    dhajāhaṭā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                          Ekamūlakaṃ niṭṭhitaṃ.
                 Dumūlakādīnipi evaṃ kātabbāni.
                           Idaṃ dasamūlakaṃ.
     [482]   Māturakkhitā   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
brūhi   homi   itthannāmassa   bhariyā   dhanakkītā   ca   chandavāsinī   ca
bhogavāsinī   ca   paṭavāsinī   ca   odapattakinī   ca   obhatacumbaṭā   ca
dāsī   ca  bhariyā  ca  kammakārī  ca  bhariyā  ca  dhajāhaṭā  ca  muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
     [483]   Piturakkhitā   bhikkhuṃ   pahiṇati   .  mātāpiturakkhitā  bhikkhuṃ
pahiṇati  .  bhāturakkhitā  bhikkhuṃ  pahiṇati  .  bhaginīrakkhitā  bhikkhuṃ  pahiṇati .
Ñātirakkhitā  bhikkhuṃ  pahiṇati  .  gottarakkhitā  bhikkhuṃ  pahiṇati. Dhammarakkhitā
bhikkhuṃ   pahiṇati  .  sārakkhā  bhikkhuṃ  pahiṇati  .  saparidaṇḍā  bhikkhuṃ  pahiṇati
gaccha   bhante  itthannāmaṃ  brūhi  homi  itthannāmassa  bhariyā  dhanakkītāti
paṭiggaṇhāti   vīmaṃsati  paccāharati  āpatti  saṅghādisesassa  .  saparidaṇḍā
bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ  brūhi  homi  itthannāmassa bhariyā
chandavāsinī   .   bhogavāsinī  paṭavāsinī  odapattakinī  obhatacumbaṭā  dāsī
ca  bhariyā  ca  kammakārī  ca  bhariyā ca dhajāhaṭā. Muhuttikāti paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
                           Nikkhepapadāni.
     [484]   Saparidaṇḍā   bhikkhuṃ   pahiṇati   gaccha   bhante  itthannāmaṃ
brūhi   homi  itthannāmassa  bhariyā  dhanakkītā  ca  chandavāsinī  ca  .pe.
Dhanakkītā    ca    muhuttikā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                           Khaṇḍacakkaṃ.
     [485]   Saparidaṇḍā   bhikkhuṃ   pahiṇati   gaccha   bhante  itthannāmaṃ
brūhi   homi   itthannāmassa   bhariyā   chandavāsinī   ca   bhogavāsinī  ca
.pe.  chandavāsinī  ca  muhuttikā  ca  .  chandavāsinī  ca  dhanakkītā  cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                          Baddhacakkaṃ.
                         Mūlaṃ saṅkhittaṃ.
     [486]   Saparidaṇḍā   bhikkhuṃ   pahiṇati   gaccha   bhante  itthannāmaṃ
brūhi   homi   itthannāmassa  bhariyā  muhuttikā  ca  dhanakkītā  ca  .pe.
Muhuttikā    ca    dhajāhaṭā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                        Ekamūlakaṃ niṭṭhitaṃ.
                Dumūlakādīni evameva kātabbāni.
                          Idaṃ dasamūlakaṃ.
     [487]   Saparidaṇḍā   bhikkhuṃ   pahiṇati   gaccha   bhante  itthannāmaṃ
brūhi   homi   itthannāmassa   bhariyā   dhanakkītā   ca   chandavāsinī   ca
bhogavāsinī   ca   paṭavāsinī   ca   odapattakinī   ca   obhatacumbaṭā   ca
dāsī   ca  bhariyā  ca  kammakārī  ca  bhariyā  ca  dhajāhaṭā  ca  muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                  Sabbaṃ cakkapeyyālaṃ 1- niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 317-325. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6273              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6273              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=465&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=45              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]