ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page295.

Pañcamasaṅghādisesaṃ [423] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi sāvatthiyaṃ kulūpako hoti bahukāni kulāni upasaṅkamati yattha passati kumārakaṃ vā apajāpatikaṃ kumārikaṃ vā apatikaṃ kumārakassa mātāpitūnaṃ santike kumārikāya vaṇṇaṃ bhaṇati amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā channā sā kumārikā imassa kumārakassāti. {423.1} Te evaṃ vadenti 1- ete kho bhante amhe na jānanti ke vā ime kassa vāti sace bhante ayyo dāpeyya āneyyāma 2- mayaṃ taṃ kumārikaṃ imassa kumārakassāti . kumārikāya mātāpitūnaṃ santike kumārakassa vaṇṇaṃ bhaṇati amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso channo so kumārako imissā kumārikāyāti 3- . te evaṃ vadenti ete kho bhante amhe na jānanti ke vā ime kassa vāti kasmiṃ viya kumārikāya vatthuṃ sace bhante ayyo yācāpeyya dajjeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassāti . eteneva upāyena āvāhānipi @Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. ānema. 3 Yu. Ma. channāyaṃ @kumārikā tassa kumārakassāti.

--------------------------------------------------------------------------------------------- page296.

Kārāpeti vivāhānipi kārāpeti vāreyyānipi vattāpeti. [424] Tena kho pana samayena aññatarissā purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā pāsādikā . tīrogāmakā ca ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ dehayye imaṃ kumārikaṃ amhākaṃ kumārakassāti . sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti . manussā te ājīvakasāvake etadavocuṃ kissa tumhe ayyā āgatatthāti . idha mayaṃ ayyā amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti . kissa tumhe ayyā taṃ gaṇakiṃ dhītaraṃ yācittha nanu ayyo udāyi vattabbo ayyo udāyi dāpessatīti. {424.1} Athakho te ājīvakasāvakā yenāyasmā udāyi tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ idha mayaṃ bhante amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti sādhu bhante ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu amhākaṃ kumārakassāti . athakho āyasmā udāyi yena sā gaṇakī tenupasaṅkami upasaṅkamitvā taṃ gaṇakiṃ etadavoca kissa imesaṃ dhītaraṃ

--------------------------------------------------------------------------------------------- page297.

Na desīti . ahaṃ khvayya ime na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti . Dehi imesaṃ ahaṃ ime jānāmīti . sace bhante ayyo jānāti dassāmīti . athakho sā gaṇakiṃ tesaṃ ājīvakasāvakānaṃ dhītaraṃ adāsi. Athakho te ājīvakasāvakā taṃ kumārikaṃ netvā māsaṃyeva suṇisābhogena bhuñjiṃsu tato aparena dāsībhogena bhuñjanti. [425] Athakho sā kumārikā mātuyā santike dūtaṃ pāhesi ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu tato aparena dāsībhogena bhuñjanti āgacchatu me mātā maṃ 1- nessatūti . athakho sā gaṇakī yena te ājīvakasāvakā tenupasaṅkami upasaṅkamitvā te ājīvakasāvake etadavoca mā ayyā imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathāti . te evamāhaṃsu natthamhākaṃ tayā saddhiṃ āhārūpahāro samaṇena saddhiṃ amhākaṃ āhārūpahāro gaccha tvaṃ na mayantaṃ jānāmāti . athakho sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiṃ paccāgañchi . dutiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu tato aparena dāsībhogena bhuñjanti āgacchatu me mātā maṃ nessatūti . athakho sā gaṇakī @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page298.

Yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca sā kira bhante kumārikā duggatā dukkhitā na sukhaṃ labhati māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu tato aparena dāsībhogena bhuñjanti vadeyyātha bhante mā ayyā imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathāti. {425.1} Athakho āyasmā udāyi yena te ājīvakasāvakā tenupasaṅkami upasaṅkamitvā te ājīvakasāvake etadavoca mā ayyā imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathāti . te evamāhaṃsu natthamhākaṃ tayā saddhiṃ āhārūpahāro gaṇakiyā saddhiṃ amhākaṃ āhārūpahāro samaṇena bhavitabbaṃ abyāvaṭena samaṇo assa sussamaṇo gaccha tvaṃ na mayantaṃ jānāmāti. {425.2} Athakho āyasmā udāyi tehi ājīvakasāvakehi apasādito punadeva sāvatthiṃ paccāgañchi . Tatiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu tato aparena dāsībhogena bhuñjanti āgacchatu me mātā maṃ nessatūti . dutiyampi kho sā gaṇakī yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca sā kira bhante kumārikā duggatā dukkhitā na sukhaṃ labhati māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu tato aparena dāsībhogena bhuñjanti vadeyyātha bhante mā ayyā imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena

--------------------------------------------------------------------------------------------- page299.

Imaṃ kumārikaṃ bhuñjathāti . paṭhamaṃ cāhaṃ tehi ājīvakasāvakehi apasādito gaccha tvaṃ nāhaṃ gamissāmīti. [426] Athakho sā gaṇakī ujjhāyati khīyati vipāceti evaṃ duggato hotu ayyo udāyi evaṃ dukkhito hotu ayyo udāyi evaṃ mā sukhaṃ labhatu ayyo udāyi yathā me kumārikā duggatā dukkhitā na sukhaṃ labhati pāpikāya sassuyā pāpakena sassurena pāpakena sāmikenāti . sāpi kho kumārikā ujjhāyati khīyati vipāceti evaṃ duggato hotu ayyo udāyi evaṃ dukkhito hotu ayyo udāyi evaṃ mā sukhaṃ labhatu ayyo udāyi yathāhaṃ duggatā dukkhitā na sukhaṃ labhāmi pāpikāya sassuyā pāpakena sassurena pāpakena sāmikenāti. {426.1} Aññāpi itthiyo asantuṭṭhā sassūhi vā sassurehi vā sāmikehi vā tā evaṃ oyācanti evaṃ duggato hotu ayyo udāyi evaṃ dukkhito hotu ayyo udāyi evaṃ mā sukhaṃ labhatu ayyo udāyi yathā mayaṃ duggatā dukkhitā na sukhaṃ labhāma pāpikāhi sassūhi pāpakehi sassurehi pāpakehi sāmikehīti . yā pana tā itthiyo santuṭṭhā sassūhi vā sassurehi vā sāmikehi vā tā evaṃ āyācanti evaṃ sukhito hotu ayyo udāyi evaṃ sajjito hotu ayyo udāyi evaṃ sukhamedhatu ayyo udāyi yathā mayaṃ sukhitā sajjitā sukhamedhāma bhaddakāhi sassūhi bhaddakehi sassurehi bhaddakehi sāmikehīti.

--------------------------------------------------------------------------------------------- page300.

[427] Assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ ekaccānaṃ itthīnaṃ āyācantīnaṃ . ye te bhikkhū appicchā santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi sañcarittaṃ samāpajjissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi sañcarittaṃ samāpajjasīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa sañcarittaṃ samāpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {427.1} yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthīmatiṃ jāyattane vā jārattane vā saṅghādisesoti. {427.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [428] Tena kho pana samayena sambahulā dhuttā uyyāne paricārentā aññatarissā vesiyā santike dūtaṃ pāhesuṃ āgacchatu uyyāne paricāressāmāti . sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ahañcamhi bahubhaṇḍā bahuparikkhārā bahinagarañca gantabbaṃ nāhaṃ gamissāmīti . athakho so dūto tesaṃ dhuttānaṃ etamatthaṃ ārocesi . evaṃ vutte aññataro

--------------------------------------------------------------------------------------------- page301.

Puriso te dhutte etadavoca kissa tumhe ayyā taṃ vesiṃ yācittha nanu ayyo udāyi vattabbo ayyo udāyi uyyojessatīti . evaṃ vutte aññataro upāsako taṃ purisaṃ etadavoca mā ayyo evaṃ avaca na kappati samaṇānaṃ sakyaputtiyānaṃ evarūpaṃ kātuṃ nāyyo udāyi evarūpaṃ karissatīti . evaṃ vutte karissati na karissatīti abbhutaṃ akaṃsu . athakho te dhuttā yenāyasmā udāyi tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ idha mayaṃ bhante uyyāne paricārentā amukāya nāma vesiyā santike dūtaṃ pahiṇimhā āgacchatu uyyāne paricāressāmāti sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ahañcamhi bahubhaṇḍā bahuparikkhārā bahinagarañca gantabbaṃ nāhaṃ gamissāmīti sādhu bhante ayyo taṃ vesiṃ uyyojetūti. {428.1} Athakho āyasmā udāyi yena sā vesī tenupasaṅkami upasaṅkamitvā taṃ vesiṃ etadavoca kissa imesaṃ na gacchasīti. Ahaṃ khvayya ime na jānāmi ke vā ime kassa vāti ahañcamhi bahubhaṇḍā bahuparikkhārā bahinagarañca gantabbaṃ nāhaṃ gamissāmīti. Gaccha imesaṃ ahaṃ ime jānāmīti. Sace bhante ayyo jānāti gamissāmīti . athakho te dhuttā taṃ vesiṃ ādāya uyyānaṃ agamaṃsu . athakho so upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyo udāyi taṃkhaṇikaṃ sañcarittaṃ samāpajjissatīti . assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa

--------------------------------------------------------------------------------------------- page302.

Khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi taṃkhaṇikaṃ sañcarittaṃ samāpajjissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi taṃkhaṇikaṃ sañcarittaṃ samāpajjasīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ .pe. kathaṃ hi nāma tvaṃ moghapurisa taṃkhaṇikaṃ sañcarittaṃ samāpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {428.2} yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthīmatiṃ jāyattane vā jārattane vā antamaso taṃkhaṇikāyapi saṅghādisesoti. [429] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . sañcarittaṃ samāpajjeyyāti itthiyā vā pahito purisassa santike gacchati purisena vā pahito itthiyā santike gacchati . itthiyā vā purisamatinti purisassa matiṃ itthiyā vā āroceti . purisassa vā itthīmatinti itthiyā matiṃ purisassa vā āroceti . jāyattane vāti jāyā bhavissasi . Jārattane vāti jārī bhavissasi . antamaso taṃkhaṇikāyapīti muhuttikā @Footnote: 1 Yu. Ma. samāpajjīti.

--------------------------------------------------------------------------------------------- page303.

Bhavissasi. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [430] Dasa itthiyo māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍā. [431] Dasa bhariyāyo dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikā. [432] Māturakkhitā nāma mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti . piturakkhitā nāma pitā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti . mātāpiturakkhitā nāma mātāpitaro rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti . Bhāturakkhitā nāma bhātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti . bhaginīrakkhitā nāma bhaginī rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti . ñātirakkhitā nāma ñātakā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti . gottarakkhitā nāma sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti. Dhammarakkhitā nāma sahadhammikā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti . sārakkhā nāma gabbhepi pariggahitā hoti mayhaṃ esāti antamaso mālāgulaparikkhittāpi . saparidaṇḍā nāma kenaci daṇḍo ṭhapito hoti yo itthannāmaṃ itthiṃ gacchati ettako daṇḍoti.

--------------------------------------------------------------------------------------------- page304.

[433] Dhanakkītā nāma dhanena kīṇitvā vāseti . chandavāsinī nāma piyo piyaṃ vāseti . bhogavāsinī nāma bhogaṃ datvā vāseti . paṭavāsinī nāma paṭaṃ datvā vāseti . odapattakinī nāma udakapattaṃ āmasitvā vāseti . obhatacumbaṭā nāma cumbaṭaṃ oropetvā vāseti . dāsī nāma dāsī ceva hoti bhariyā ca. Kammakārī nāma kammakārī ceva hoti bhariyā ca . dhajāhaṭā nāma karamarānītā vuccati. Muhuttikā nāma taṃkhaṇikā vuccati.


             The Pali Tipitaka in Roman Character Volume 1 page 295-304. https://84000.org/tipitaka/read/roman_read.php?B=1&A=5835&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=5835&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=423&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=421              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]