ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                               Tatiyasaṅghādisesaṃ
     [399]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   araññe   viharati   1-  .  tena  kho  pana  samayena  sambahulā
itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo.
     {399.1}  Athakho  tā  itthiyo  yenāyasmā  udāyi tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavocuṃ   icchāma   mayaṃ  bhante
ayyassa   vihāraṃ  pekkhitunti  .  athakho  āyasmā  udāyi  tā  itthiyo
vihāraṃ   pekkhāpetvā   tāsaṃ   itthīnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa
vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    yācatipi    āyācatipi   pucchatipi
paṭipucchatipi   ācikkhatipi   anusāsatipi   akkosatipi  .  yā  tā  itthiyo
chinnakā   dhuttikā   ahirikāyo   ahesuṃ  2-  tā  āyasmatā  udāyinā
saddhiṃ ūhasantipi ullapantipi ujjhaggantipi upphaṇḍentipi.
     {399.2}   Yā   pana   tā   itthiyo  hirimanā  tā  nikkhamitvā
bhikkhū   ujjhāpenti   idaṃ   bhante   na   channaṃ   na  paṭirūpaṃ  sāmikenapi
mayaṃ   evaṃ   vuttā   na   iccheyyāma   kiṃ   panayyena  udāyināti .
Ye    te    bhikkhū    appicchā    santuṭṭhā    lajjino    kukkuccakā
@Footnote: 1 ito paraṃ yuropiyapotthake tassāyasmato vihāro abhirūpo hoti
@dassanīyo pāsādikoti paññāyati. 2 Yu. Ma. potthakesu ayaṃ
@pāṭho na dissati.
Sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatīti.
     {399.3}   Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ
sannipātāpetvā     āyasmantaṃ     udāyiṃ    paṭipucchi    saccaṃ    kira
tvaṃ    udāyi    mātugāmaṃ    duṭṭhullāhi    vācāhi    obhāsasīti  .
Saccaṃ     bhagavāti     .     vigarahi    buddho    bhagavā    ananucchavikaṃ
moghapurisa      ananulomikaṃ      appaṭirūpaṃ      assāmaṇakaṃ      akappiyaṃ
akaraṇīyaṃ    kathaṃ    hi   nāma   tvaṃ   moghapurisa   mātugāmaṃ   duṭṭhullāhi
vācāhi   obhāsissasi   nanu  mayā  moghapurisa  anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto    netaṃ    moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {399.4}   yo   pana   bhikkhu   otiṇṇo   vipariṇatena   cittena
mātugāmaṃ    duṭṭhullāhi   vācāhi   obhāseyya   yathātaṃ   yuvā   yuvatiṃ
methunūpasañhitāhi saṅghādisesoti.
     [400]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   otiṇṇo   nāma  sāratto
apekkhavā    paṭibaddhacitto   .   vipariṇatanti   rattaṃpi   cittaṃ   vipariṇataṃ
duṭṭhaṃpi   cittaṃ   vipariṇataṃ   mūḷhaṃpi   cittaṃ  vipariṇataṃ  apica  rattaṃ  cittaṃ
imasmiṃ  atthe  adhippetaṃ  vipariṇatanti  .  mātugāmo  nāma  manussitthī  na
yakkhī   na   petī   na   tiracchānagatā   viññū  paṭibalā  subhāsitadubbhāsitaṃ
Duṭṭhullāduṭṭhullaṃ  ājānituṃ  .  duṭṭhullā  nāma  vācā  vaccamaggapassāva-
maggamethunadhammapaṭisaṃyuttā  vācā  .  obhāseyyāti ajjhācāro vuccati.
Yathātaṃ  yuvā  yuvatinti  daharo  dahariṃ  taruṇo  taruṇiṃ kāmabhogī kāmabhoginiṃ.
Methunūpasañhitāhīti   methunadhammapaṭisaṃyuttāhi   vācāhi   .   saṅghādisesoti
.pe. Tenapi vuccati saṅghādisesoti.
     [401]   Dve   magge   ādissa   vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi  bhaṇati
yācatipi    āyācatipi    pucchatipi   paṭipucchatipi   ācikkhatipi   anusāsatipi
akkosatipi.
     [402]   Vaṇṇaṃ   bhaṇati   nāma   dve   magge  thometi  vaṇṇeti
pasaṃsati   .   avaṇṇaṃ   bhaṇati   nāma   dve   magge   khuṃseti   vambheti
garahati  .  yācati  nāma  dehi  me  dadāhi  me  arahasi  me dātunti.
Āyācati   nāma   kadā   te   mātā   pasīdissati   kadā   te  pitā
pasīdissati   kadā   te   devatāyo   pasīdissanti   kadā   te   sukhaṇo
sulayo   sumuhutto   bhavissati   kadā   te  methunaṃ  dhammaṃ  labhissāmīti .
Pucchati   nāma   kathaṃ   tvaṃ   sāmikassa   desi  kathaṃ  jārassa  desīti .
Paṭipucchati   nāma   evaṃ   kira   tvaṃ   sāmikassa   desi  evaṃ  jārassa
desīti   .   ācikkhati   nāma  puṭṭho  bhaṇati  evaṃ  dehi  evaṃ  dentī
sāmikassa   piyā   bhavissasi  manāpā  cāti  .  anusāsati  nāma  apuṭṭho
bhaṇati   evaṃ   dehi   evaṃ   dentī  sāmikassa  piyā  bhavissasi  manāpā
cāti    .   akkosati   nāma   animittāsi   nimittamattāsi   alohitāsi
Dhuvalohitāsi     dhuvacoḷāsi     paggharantīsi     sikhiraṇīsi    itthīpaṇḍakāsi
vepurisikāsi sambhinnāsi ubhatobyañjanakāsīti.
     [403]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā    vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi
bhaṇati     yācatipi    āyācatipi    pucchatipi    paṭipucchatipi    ācikkhatipi
anusāsatipi akkosatipi āpatti saṅghādisesassa.
     {403.1}   Itthī   ca   hoti   vematiko   paṇḍakasaññī  purisasaññī
tiracchānagatasaññī   sāratto   ca   bhikkhu   ca   naṃ   itthiyā   vaccamaggaṃ
passāvamaggaṃ    ādissa    vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati   .pe.
Akkosatipi āpatti thullaccayassa.
     {403.2}   Paṇḍako   ca   hoti  paṇḍakasaññī  sāratto  ca  bhikkhu
ca   naṃ   paṇḍakassa   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati
avaṇṇaṃpi   bhaṇati   .pe.   akkosatipi  āpatti  thullaccayassa  .  paṇḍako
ca   hoti   vematiko   purisasaññī   tiracchānagatasaññī  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   paṇḍakassa  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
     {403.3}  Puriso  ca  hoti  purisasaññī  vematiko  tiracchānagatasaññī
itthīsaññī   paṇḍakasaññī   sāratto   ca  bhikkhu  ca  naṃ  purisassa  vaccamaggaṃ
passāvamaggaṃ   ādissa   vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi  bhaṇati  .pe.  akkosatipi
āpatti dukkaṭassa.
     {403.4}   Tiracchānagato   ca   hoti  tiracchānagatasaññī  vematiko
itthīsaññī     paṇḍakasaññī    purisasaññī    sāratto    ca    bhikkhu    ca
Naṃ   tiracchānagatassa   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
     [404]   Dve   itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto  ca
bhikkhu    ca    naṃ   dvinnaṃ   itthīnaṃ   vaccamaggaṃ   passāvamaggaṃ   ādissa
vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi    āpatti
dvinnaṃ saṅghādisesānaṃ.
     {404.1}   Dve   itthiyo  dvinnaṃ  itthīnaṃ  vematiko  paṇḍakasaññī
purisasaññī   tiracchānagatasaññī   sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  itthīnaṃ
vaccamaggaṃ    passāvamaggaṃ    ādissa    vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
     {404.2}  Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  paṇḍakasaññī  sāratto
ca  bhikkhu  ca  naṃ  dvinnaṃ  paṇḍakānaṃ  vaccamaggaṃ  passāvamaggaṃ ādissa vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
     {404.3}   Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  vematiko  purisasaññī
tiracchānagatasaññī    itthīsaññī   sāratto   ca   bhikkhu   ca   naṃ   dvinnaṃ
paṇḍakānaṃ   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     {404.4}   Dve   purisā   dvinnaṃ  purisānaṃ  purisasaññī  vematiko
tiracchānagatasaññī     itthīsaññī    paṇḍakasaññī    sāratto    ca    bhikkhu
ca   naṃ   dvinnaṃ   purisānaṃ   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi
bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi    āpatti    dvinnaṃ
Dukkaṭānaṃ.
     {404.5}  Dve  tiracchānagatā  dvinnaṃ tiracchānagatānaṃ tiracchānagata-
saññī    vematiko   itthīsaññī   paṇḍakasaññī   purisasaññī   sāratto   ca
bhikkhu   ca   naṃ   dvinnaṃ  tiracchānagatānaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa
vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi    āpatti
dvinnaṃ dukkaṭānaṃ.
     [405]  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī sāratto ca bhikkhu
ca   naṃ   ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa.
     {405.1}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  vematiko .pe. Āpatti
thullaccayena   dukkaṭassa   .pe.   paṇḍakasaññī   .pe.   āpatti  dvinnaṃ
thullaccayānaṃ    .pe.   purisasaññī   .pe.   tiracchānagatasaññī   sāratto
ca   bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
     {405.2}   Itthī   ca   puriso   ca  ubhinnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ   passāvamaggaṃ  ādissa  vaṇṇaṃpi
bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.   akkosatipi   āpatti   saṅghādisesena
dukkaṭassa.
     {405.3}  Itthī  ca  puriso ca ubhinnaṃ vematito paṇḍakasaññī purisasaññī
tiracchānagatasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ vaccamaggaṃ passāvamaggaṃ
ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.  akkosatipi  āpatti
Thullaccayena dukkaṭassa.
     {405.4}  Itthī  ca  tiracchānagato  ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa.
     {405.5}  Itthī  ca  tiracchānagato  ca  ubhinnaṃ vematiko paṇḍakasaññī
purisasaññī  tiracchānagatasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ
passāvamaggaṃ   ādissa   vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi  bhaṇati  .pe.  akkosatipi
āpatti thullaccayena dukkaṭassa.
     {405.6}  Paṇḍako  ca  puriso  ca  ubhinnaṃ  paṇḍakasaññī sāratto ca
bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
     {405.7}   Paṇḍako   ca  puriso  ca  ubhinnaṃ  vematiko  purisasaññī
tiracchānagatasaññī    itthīsaññī   sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ
vaccamaggaṃ    passāvamaggaṃ    ādissa    vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     {405.8}   Paṇḍako   ca   tiracchānagato   ca  ubhinnaṃ  paṇḍakasaññī
sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ ādissa vaṇṇaṃpi
bhaṇati    avaṇṇaṃpi    bhaṇati   .pe.   akkosatipi   āpatti   thullaccayena
dukkaṭassa.
     {405.9}  Paṇḍako  ca  tiracchānagato  ca ubhinnaṃ vematiko purisasaññī
tiracchānagatasaññī    itthīsaññī   sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ
vaccamaggaṃ    passāvamaggaṃ    ādissa    vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     {405.10}   Puriso   ca   tiracchānagato   ca   ubhinnaṃ  purisasaññī
vematiko     tiracchānagatasaññī     itthīsaññī     paṇḍakasaññī    sāratto
ca   bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     [406]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā   vaccamaggaṃ   passāvamaggaṃ   ṭhapetvā   adhakkhakaṃ   ubbhajāṇumaṇḍalaṃ
ādissa    vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi
āpatti thullaccayassa.
     {406.1}  Paṇḍako  ca  hoti  itthīsaññī  .pe.  puriso  ca  hoti
itthīsaññī    .pe.    tiracchānagato    ca    hoti   itthīsaññī   .pe.
Āpatti dukkaṭassa.
     {406.2}   Dve   itthiyo   dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   dvinnaṃ   itthīnaṃ  vaccamaggaṃ  passāvamaggaṃ  ṭhapetvā
adhakkhakaṃ     ubbhajāṇumaṇḍalaṃ     ādissa     vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
     {406.3}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ   passāvamaggaṃ   ṭhapetvā   adhakkhakaṃ
ubbhajāṇumaṇḍalaṃ     ādissa     vaṇṇaṃpi     bhaṇati     avaṇṇaṃpi     bhaṇati
.pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
     [407]   Itthī   ca   hoti   itthīsaññī   sāratto  ca  bhikkhu  ca
Naṃ    itthiyā    ubbhakkhakaṃ    adhojāṇumaṇḍalaṃ   ādissa   vaṇṇaṃpi   bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
     {407.1}  Paṇḍako  ca  hoti  itthīsaññī  .pe.  pariso  ca  hoti
itthīsaññī   .pe.   tiracchānagato   ca  hoti  itthīsaññī  .pe.  āpatti
dukkaṭassa   .   dve   itthiyo   dvinnaṃ   itthīnaṃ   itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   dvinnaṃ  itthīnaṃ  ubbhakkhakaṃ  adhojāṇumaṇḍalaṃ  ādissa
vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.   akkosatipi   āpatti  dvinnaṃ
dukkaṭānaṃ   .    itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   ubbhakkhakaṃ   adhojāṇumaṇḍalaṃ   ādissa   vaṇṇaṃpi
bhaṇati   avaṇṇaṃpi  bhaṇati  .pe.  akkosatipi  āpatti  dvinnaṃ  dukkaṭānaṃ .
Itthī  ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca naṃ itthiyā kāyapaṭibaddhaṃ
ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.  akkosatipi  āpatti
dukkaṭassa.
     {407.2} Paṇḍako ca hoti .pe. Puriso ca hoti .pe. Tiracchānagato
ca  hoti  .pe.  āpatti  dukkaṭassa  .   dve  itthiyo  dvinnaṃ  itthīnaṃ
itthīsaññī   sāratto   ca    bhikkhu   ca  naṃ  dvinnaṃ  itthīnaṃ  kāyapaṭibaddhaṃ
ādissa    vaṇṇaṃpi    bhaṇati     avaṇṇaṃpi    bhaṇati    .pe.   akkosatipi
āpatti   dvinnaṃ   dukkaṭānaṃ   .    itthī   ca   paṇḍako   ca   ubhinnaṃ
itthīsaññī    sāratto    ca    bhikkhu    ca   naṃ   ubhinnaṃ   kāyapaṭibaddhaṃ
ādissa    vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi
Āpatti dvinnaṃ dukkaṭānaṃ.
     [408]     Anāpatti     atthapurekkhārassa     dhammapurekkhārassa
anusāsanīpurekkhārassa ummattakassa ādikammikassāti.
     [409]  Lohitaṃ kakkasākiṇṇaṃ        kharaṃ dīghañca vāpitaṃ
                  kacci saṃsarati 1- maggo      saddhā dānena kammunāti.
     [410]  Tena  kho  pana  samayena  aññatarā  itthī  navarattaṃ kambalaṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
lohitaṃ  kho  te  bhaginīti  .  sā  na  paṭivijānāti  āma  ayya navaratto
kambaloti   .   tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ  saṅghādisesaṃ
āpattiṃ   āpannoti   .   bhagavato  etamatthaṃ  ārocesi  .  anāpatti
bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {410.1}  Tena  kho  pana  samayena  aññatarā  itthī  kakkasakambalaṃ
pārutā  hoti  .  aññataro  bhikkhu sāratto taṃ itthiṃ etadavoca kakkasalomaṃ
kho  te  bhaginīti  .  sā  na  paṭivijānāti  āma  ayya kakkasakambaloti.
Tassa   kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu  saṅghādisesassa  āpatti
dukkaṭassāti.
     {410.2}  Tena  kho  pana  samayena  aññatarā itthī navadhotaṃ kambalaṃ
pārutā  hoti  .  aññataro bhikkhu sāratto taṃ itthiṃ etadavoca ākiṇṇalomaṃ
kho  te bhaginīti. Sā na paṭivijānāti āma ayya navadhoto kambaloti. Tassa
@Footnote: 1 Yu. Ma. saṃsīdati.
Kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
dukkaṭassāti.
     {410.3}   Tena   kho  pana  samayena  aññatarā  itthī  kharakambalaṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
kharalomaṃ   kho   te   bhaginīti   .   sā   na  paṭivijānāti  āma  ayya
kharakambaloti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     [411]   Tena   kho   pana  samayena  aññatarā  itthī  dīghapāvāraṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
dīghalomaṃ   kho   te   bhaginīti   .   sā   na  paṭivijānāti  āma  ayya
dīghapāvāroti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     [412]   Tena   kho   pana   samayena   aññatarā   itthī  khettaṃ
vapāpetvā   āgacchati   .   aññataro   bhikkhu   sāratto   taṃ   itthiṃ
etadavoca   vāpitaṃ   kho   te  bhaginīti  .  sā  na  paṭivijānāti  āma
ayya   no   ca   kho   paṭivuttanti   .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     [413]   Tena   kho   pana  samayena  aññataro  bhikkhu  paribbājikaṃ
paṭipathe    passitvā    sāratto   taṃ   paribbājikaṃ   etadavoca   kacci
bhagini   te  maggo  saṃsaratīti  1-  .  sā  na  paṭivijānāti  āma  bhikkhu
@Footnote: 1 Yu. Ma. saṃsīdatīti.
Paṭipajjissasīti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
saṅghādisesassa āpatti thullaccayassāti.
     [414]   Tena   kho   pana   samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  sāmikassa
desi   taṃ   namhākaṃ   desīti   .   kiṃ   bhanteti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     {414.1}   Tena   kho  pana  samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  aggadānaṃ
taṃ   namhākaṃ   desīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     [415]  Tena  kho  pana  samayena  aññatarā  itthī  kammaṃ karoti.
Aññataro   bhikkhu   sāratto   taṃ   itthiṃ   etadavoca  tiṭṭha  bhagini  ahaṃ
karissāmīti   .  sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {415.1}  Tena  kho  pana  samayena  aññatarā itthī kammaṃ karoti.
Aññataro  bhikkhu  sāratto  taṃ itthiṃ etadavoca nisīda bhagini ahaṃ karissāmīti.
Sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     {415.2} Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu
Sāratto  taṃ  itthiṃ  etadavoca  nipajja  bhagini  ahaṃ  karissāmīti . Sā na
paṭivijānāti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
                            Tatiyasaṅghādisesaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 273-285. https://84000.org/tipitaka/read/roman_read.php?B=1&A=5394              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=5394              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=399&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=397              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]