ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page221.

Ime kho panāyasmanto terasa saṅghādisesā dhammā uddesaṃ āgacchanti. Paṭhamasaṅghādisesaṃ [301] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ carati . so tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā kho āyasmā udāyi āyasmantaṃ seyyasakaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ disvāna āyasmantaṃ seyyasakaṃ etadavoca kissa tvaṃ āvuso seyyasaka kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto kacci no tvaṃ āvuso seyyasaka anabhirato brahmacariyaṃ carasīti . evamāvusoti . tenahi tvaṃ āvuso seyyasaka yāvadatthaṃ bhuñja yāvadatthaṃ supa yāvadatthaṃ nahāya yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā yadā te anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocehīti . kinnu kho āvuso kappati evarūpaṃ kātunti. Āmāvuso ahaṃpi evarūpaṃ 1- karomīti. {301.1} Athakho āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ supi yāvadatthaṃ nahāyi yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā yadā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ @Footnote: 1 Yu. Ma. evaṃ.

--------------------------------------------------------------------------------------------- page222.

Moceti 1- . athakho āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīnindriyo pasannamukhavaṇṇo vippasannacchavivaṇṇo . athakho āyasmato seyyasakassa sahāyakā bhikkhū āyasmantaṃ seyyasakaṃ etadavocuṃ pubbe kho tvaṃ āvuso seyyasaka kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto sodāni tvaṃ etarahi vaṇṇavā pīnindriyo pasannamukhavaṇṇo vippasannacchavivaṇṇo kinnu kho tvaṃ āvuso seyyasaka bhesajjaṃ karosīti . na kho ahaṃ āvuso bhesajjaṃ karomi apicāhaṃ yāvadatthaṃ bhuñjāmi yāvadatthaṃ supāmi yāvadatthaṃ nahāyāmi yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā yadā me anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocemīti . kiṃ pana tvaṃ āvuso seyyasaka yeneva hatthena saddhādeyyaṃ bhuñjasi teneva hatthena upakkamitvā asuciṃ mocesīti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatīti. {301.2} Athakho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ seyyasakaṃ paṭipucchi saccaṃ kira tvaṃ seyyasaka hatthena upakkamitvā asuciṃ mocesīti. Saccaṃ @Footnote: 1 Yu. Ma. mocesi.

--------------------------------------------------------------------------------------------- page223.

Bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa hatthena upakkamitvā asuciṃ mocessasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya dhamme desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭūpacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho bhagavā āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {301.3} sañcetanikā sukkavisaṭṭhi saṅghādisesoti. {301.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

--------------------------------------------------------------------------------------------- page224.

[302] Tena kho pana samayena bhikkhū paṇītāni bhojanāni bhiñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti . tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati . Tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ sañcetanikā sukkavisaṭṭhi saṅghādisesoti amhākañca supinantena asuci muccati 1- atthi cettha cetanā upalabbhati 2- kacci nu kho mayaṃ saṅghādisesaṃ āpattiṃ āpannāti . bhagavato etamatthaṃ ārocesuṃ . atthesā bhikkhave cetanā sā ca kho abbohārikāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {302.1} sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti. [303] Sañcetanikāti jānanto sañjānanto cecca abhivitaritvā vītikkamo . sukkanti dasa sukkāni nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ . Visaṭṭhīti ṭhānā 3- cāvanā vuccati visaṭṭhīti . aññatra supinantāti ṭhapetvā supinantaṃ . saṅghādisesoti saṅgho va tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na sambahulā na ekapuggalo tena vuccati saṅghādisesoti . Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti. @Footnote: 1 Yu. mucci. 2 Yu. Ma. labbhati. 3 Yu. Ma. ṭhānato.

--------------------------------------------------------------------------------------------- page225.

[304] Ajjhattarūpe moceti bahiddhārūpe moceti ajjhattabahiddhārūpe moceti ākāse kaṭiṃ kampento moceti rāgūpatthambhe moceti vaccūpatthambhe moceti passāvūpatthambhe moceti vātūpatthambhe moceti uccāliṅgapāṇakadaṭṭhūpatthambhe moceti ārogyatthāya moceti sukhatthāya moceti bhesajjatthāya moceti dānatthāya moceti puññatthāya moceti yaññatthāya moceti saggatthāya moceti vījatthāya moceti vīmaṃsatthāya moceti davatthāya moceti nīlaṃ moceti pītakaṃ moceti lohitakaṃ moceti odātaṃ moceti takkavaṇṇaṃ moceti dakavaṇṇaṃ moceti telavaṇṇaṃ moceti khīravaṇṇaṃ moceti dadhivaṇṇaṃ moceti sappivaṇṇaṃ moceti. [305] Ajjhattarūpeti ajjhattaṃ upādinnarūpe . bahiddhārūpeti bahiddhā upādinne vā anupādinne vā . ajjhattabahiddhārūpeti tadubhaye . ākāse kaṭiṃ kampentoti ākāse vāyamantassa aṅgajātaṃ kammaniyaṃ hoti . rāgūpatthambheti rāgena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti . vaccūpatthambheti vaccena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti . Passāvūpatthambheti passāvena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti . Vātūpatthambheti vātena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti. Uccāliṅga- pāṇakadaṭṭhūpatthambheti uccāliṅgapāṇakadaṭṭhena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti . ārogyatthāyāti arogo bhavissāmīti . Sukhatthāyāti sukhaṃ vedanaṃ uppādessāmīti . bhesajjatthāyāti bhesajjaṃ bhavissatīti .

--------------------------------------------------------------------------------------------- page226.

Dānatthāyāti dānaṃ dassāmīti . puññatthāyāti puññaṃ bhavissatīti . Yaññatthāyāti yaññaṃ yajissāmīti . saggatthāyāti saggaṃ gamissāmīti . Vījatthāyāti vījaṃ bhavissatīti . vīmaṃsatthāyāti vīmaṃsissāmi 1- nīlaṃ bhavissati pītakaṃ bhavissati lohitakaṃ bhavissati odātaṃ bhavissati .pe. Sappivaṇṇaṃ bhavissatīti. Davatthāyāti khiḍḍādhippāyo.


             The Pali Tipitaka in Roman Character Volume 1 page 221-226. https://84000.org/tipitaka/read/roman_read.php?B=1&A=4348&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=4348&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=301&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=301              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]