ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [281]   Anāpatti   adhimānena  anullapanādhippāyassa  ummattakassa
khittacittassa vedanaṭṭassa ādikammikassāti.
@Footnote: 1 Rā. paccayapaṭisaṃyuttakathā. Yu. Ma. potthakesu pana na kiñci dissati.
     [282] Adhimāne 1- araññamhi        piṇḍopajjhāriyāpatho
                 saññojanā raho dhammā        vihāro paccupaṭṭhito
                              na dukkaraṃ viriyamathopi maccuno
                              bhāyāvuso vippaṭisāri sammā
                              viriyena yogena arādhanāya
                              atha vedanāya adhivāsanā duve
                 brāhmaṇe pañca vatthūni       aññaṃ byākaraṇā tayo
                 agārāvaraṇā kāmā             rati cāpi apakkami 2-
                              aṭṭhi pesī ubho gāvaghātakā
                              piṇḍo sākuṇiko nicchavorabbhi
                              asi ca sūkariko satti māgavi
                              usu ca kāraṇiko sūci sārathi
                              yo ca sibbiyati sūcako hi so
                              aṇḍabhāri ahū gāmakūṭako
                              kūpe nimuggo hi so pāradāriko
                              gūthakhādī ahū duṭṭhabrāhmaṇo
                              nicchavitthī aticārinī ahū
                              maṅgulitthī ahū ikkhaṇitthikā
@Footnote: 1 Yu. adhimānena. 2 Yu. ratiyā pana pakkami.
                              Okilinī sapattiṅgārokiri
                              sīsacchinno ahū coraghātako
                              bhikkhu bhikkhunī sikkhamānā
                              sāmaṇero atha sāmaṇerikā
                              kassapassa vinayasmiṃ pabbajjā
                              pāpakammaṃ te akariṃsu tāvade
                 tapodā rājagahe yuddhaṃ           nāgānogāhanena ca
                 sobhito arahaṃ bhikkhu                pañcakappasataṃ sareti.
     [283]  Tena  kho  pana  samayena  aññataro  bhikkhu adhimānena aññaṃ
byākāsi   .   tassa   kukkuccaṃ   ahosi   bhagavatā   sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti  .  athakho  so bhikkhu
bhagavato etamatthaṃ ārocesi. Anāpatti bhikkhu adhimānenāti.
     [284]  Tena  kho  pana  samayena  aññataro  bhikkhu paṇidhāya araññe
viharati  evaṃ  maṃ  jano  sambhāvessatīti  .  taṃ  jano  sambhāvesi. Tassa
kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  na  ca  bhikkhave
paṇidhāya araññe vatthabbaṃ yo vaseyya āpatti dukkaṭassāti.
     {284.1}  Tena  kho  pana samayena aññataro bhikkhu paṇidhāya piṇḍāya
carati  evaṃ  maṃ  jano sambhāvessatīti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ
ahosi   .pe.   anāpatti  bhikkhu  pārājikassa  na  ca  bhikkhave  paṇidhāya
piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.
     [285]   Tena   kho   pana   samayena   aññataro  bhikkhu  aññataraṃ
bhikkhuṃ   etadavoca   ye   āvuso   amhākaṃ  upajjhāyassa  saddhivihārikā
sabbe  va  arahantoti  .  tassa  kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ
ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti  .  ullapanādhippāyo ahaṃ bhagavāti.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {285.1}   Tena   kho  pana  samayena  aññataro  bhikkhu  aññataraṃ
bhikkhuṃ   etadavoca   ye   āvuso   amhākaṃ  upajjhāyassa  antevāsikā
sabbe   va   mahiddhikā   mahānubhāvāti   .   tassa  kukkuccaṃ  ahosi .
Bhagavato    etamatthaṃ    ārocesi    .   kiṃcitto   tvaṃ   bhikkhūti  .
Ullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu   pārājikassa
āpatti thullaccayassāti.
     [286]   Tena   kho   pana   samayena   aññataro  bhikkhu  paṇidhāya
caṅkamati  1-  evaṃ  maṃ  jano  sambhāvessatīti  .  taṃ  jano sambhāvesi.
Tassa   kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  anāpatti
bhikkhu    pārājikassa    na   ca   bhikkhave   paṇidhāya   caṅkamitabbaṃ   yo
caṅkameyya āpatti dukkaṭassāti.
     {286.1}   Tena   kho   pana  samayena  aññataro  bhikkhu  paṇidhāya
tiṭṭhati    .pe.    paṇidhāya   nisīdati   2-   .pe.   paṇidhāya   seyyaṃ
kappeti  3-  evaṃ  maṃ  jano  sambhāvessatīti  .  taṃ  jano sambhāvesi.
@Footnote: 1 Yu. Ma. caṅkami. 2 Yu. Ma. nisīdi. 3 sabbattha kappesīti dissati.
Tassa   kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  anāpatti
bhikkhu   pārājikassa  na  ca  bhikkhave  paṇidhāya  seyyā  kappetabbā  1-
yo kappeyya āpatti dukkaṭassāti.
     [287]   Tena   kho   pana  samayena  aññataro  bhikkhu  aññatarassa
bhikkhuno    uttarimanussadhammaṃ    ullapati   .   sopi   evamāha   mayhaṃpi
āvuso    saññojanā    pahīnāti    .   tassa   kukkuccaṃ   ahosi  .
Bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ   bhikkhu  āpanno
pārājikanti.
     [288]   Tena   kho   pana   samayena  aññataro  bhikkhu  rahogato
uttarimanussadhammaṃ   ullapati   .   paracittavidū  bhikkhu  taṃ  bhikkhuṃ  apasādesi
mā   āvuso   evarūpaṃ   abhaṇi   nattheso  tuyhanti  .  tassa  kukkuccaṃ
ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  anāpatti bhikkhu pārājikassa
āpatti dukkaṭassāti.
     {288.1}  Tena  kho  pana samayena aññataro bhikkhu rahogato uttari-
manussadhammaṃ  ullapati  .  devatā  taṃ  bhikkhuṃ apasādesi mā bhante evarūpaṃ
abhaṇi  nattheso  tuyhanti  .  tassa  kukkuccaṃ  ahosi . Bhagavato etamatthaṃ
ārocesi. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [289]   Tena   kho   pana   samayena   aññataro  bhikkhu  aññataraṃ
upāsakaṃ   etadavoca   yo   āvuso   tuyhaṃ  vihāre  vasati  so  bhikkhu
@Footnote: 1 sabbattha seyyaṃ kappetabbanti dissati.
Arahāti  .  so  ca  bhikkhu  1-  tassa  vihāre  vasati  .  tassa kukkuccaṃ
ahosi   .  bhagavato  etamatthaṃ  ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti .
Ullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu   pārājikassa
āpatti thullaccayassāti.
     {289.1}  Tena  kho  pana  samayena aññataro bhikkhu aññataraṃ upāsakaṃ
etadavoca  yaṃ  tvaṃ  āvuso  bhikkhuṃ   upaṭṭhāsi 2- cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena  so  bhikkhu  arahāti  .  so  ca  taṃ bhikkhuṃ
upaṭṭhāti    3-   cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena  .
Tassa  kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ  ārocesi . Kiṃcitto tvaṃ
bhikkhūti  .  ullapanādhippāyo  ahaṃ  bhagavāti . Anāpatti bhikkhu pārājikassa
āpatti thullaccayassāti.
     [290]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti   .   taṃ   bhikkhū  etadavocuṃ  atthāyasmato  uttarimanussadhammoti .
Nāvuso    dukkaraṃ   aññaṃ   byākātunti   .   tassa   kukkuccaṃ   ahosi
ye   kho   te   bhagavato   sāvakā   te   evaṃ   vadeyyuṃ  ahañcamhi
na    bhagavato   sāvako   kacci   nu   kho   ahaṃ   pārājikaṃ   āpattiṃ
āpannoti   .   bhagavato   etamatthaṃ   ārocesi   .   kiṃcitto   tvaṃ
bhikkhūti   .   anullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti  bhikkhu
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na paññāyati. 2 Yu. Ma. upaṭṭhesi.
@3 Yu. Ma. upaṭṭheti.
Anullapanādhippāyassāti 1-.
     {290.1}   Tena   kho   pana  samayena  aññataro  bhikkhu  gilāno
hoti   .   taṃ   bhikkhū  etadavocuṃ  atthāyasmato  uttarimanussadhammoti .
Ārādhanīyo   kho  āvuso  dhammo  āraddhaviriyenāti  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.2}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  etadavocuṃ  mā  kho  āvuso  bhāyīti . Nāhaṃ āvuso maccuno
bhāyāmīti    .    tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
anullapanādhippāyassāti.
     {290.3}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  etadavocuṃ  mā  kho  āvuso bhāyīti. Yo nūnāvuso vippaṭisārī
assa   so   bhāyeyyāti   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu anullapanādhippāyassāti.
     {290.4}   Tena   kho   pana  samayena  aññataro  bhikkhu  gilāno
hoti   .   taṃ   bhikkhū  etadavocuṃ  atthāyasmato  uttarimanussadhammoti .
Ārādhanīyo    kho    āvuso   dhammo   sammāpayuttenāti   .   tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.5}     Tena     kho     pana     samayena     aññataro
@Footnote: 1 ito pure yuropiyapotthake ekaṃ vatthu atirekaṃ hoti. tattha
@hi vuttaṃ tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ
@bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti. na āvuso
@dukkaraṃ ārādhetunti. tassa kukkuccaṃ ahosi .pe. anāpatti
@bhikkhu anullapanādhippāyassāti. taṃ sabbesu potthakesu na dissati.
Bhikkhu    gilāno    hoti   .   taṃ   bhikkhū   etadavocuṃ   atthāyasmato
uttarimanussadhammoti     .     ārādhanīyo    kho    āvuso    dhammo
āraddhaviriyenāti    .    tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu    anullapanādhippāyassāti    .    tena    kho    pana   samayena
aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  etadavocuṃ  atthāyasmato
uttarimanussadhammoti  .  ārādhanīyo  kho  āvuso dhammo yuttayogenāti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.6}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ    bhikkhū   etadavocuṃ   kaccāvuso   khamanīyaṃ   kacci   yāpanīyanti  .
Nāvuso  sakkā  yena  vā  tena  vā  adhivāsetunti  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.7}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  etadavocuṃ  kaccāvuso  khamanīyaṃ kacci yāpanīyanti. Nāvuso sakkā
puthujjanena   adhivāsetunti   .   tassa  kukkuccaṃ  ahosi  .pe.  bhagavato
etamatthaṃ  ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti  .  ullapanādhippāyo ahaṃ
bhagavāti. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     [291]   Tena   kho   pana  samayena  aññataro  brāhmaṇo  bhikkhū
nimantetvā    etadavoca   āyantu   bhonto   arahantoti   .   tesaṃ
kukkuccaṃ   ahosi   mayañcamhā   na   arahanto   1-  ayañca  brāhmaṇo
@Footnote: 1 Yu. Ma. anarahanto.
Amhe  arahantavādena  samudācarati  kathaṃ  nu  kho amhehi paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti.
     {291.1}   Tena  kho  pana  samayena  aññataro  brāhmaṇo  bhikkhū
nimantetvā    etadavoca    nisīdantu    bhonto    arahantoti   .pe.
Bhuñjantu   bhonto   arahantoti   .pe.   tappentu  bhonto  arahantoti
.pe.   gacchantu   bhonto   arahantoti   .   tesaṃ   kukkuccaṃ   ahosi
mayañcamhā   na   arahanto   ayañca   brāhmaṇo  amhe  arahantavādena
samudācarati    kathaṃ   nu   kho   amhehi   paṭipajjitabbanti   .   bhagavato
etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti.
     [292]   Tena   kho   pana  samayena  aññataro  bhikkhu  aññatarassa
bhikkhuno    uttarimanussadhammaṃ    ullapati   .   sopi   evamāha   mayhaṃpi
āvuso    āsavā    pahīnāti   .   tassa   kukkuccaṃ   ahosi   .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {292.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  aññatarassa
bhikkhuno   uttarimanussadhammaṃ  ullapati  .  sopi  evamāha  mayhaṃpi  āvuso
ete  dhammā  saṃvijjantīti  .  tassa  kukkuccaṃ  ahosi. Bhagavato etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {292.2}  Tena  kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
uttarimanussadhammaṃ  ullapati  .  sopi evamāha ahaṃpi āvuso etesu dhammesu
sandissāmīti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Āpattiṃ
Tvaṃ bhikkhu āpanno pārājikanti.
     [293]  Tena  kho  pana  samayena  aññataraṃ bhikkhuṃ ñātakā etadavocuṃ
ehi  bhante  agāraṃ  ajjhāvasāti  .  abhabbo kho āvuso mādiso agāraṃ
ajjhāvasitunti  .  tassa  kukkuccaṃ  ahosi. Bhagavato etamatthaṃ ārocesi.
Kiṃcitto  tvaṃ  bhikkhūti  .  anullapanādhippāyo  ahaṃ  bhagavāti  .  anāpatti
bhikkhu anullapanādhippāyassāti.
     {293.1}  Tena  kho  pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ
ehi  bhante  kāme  paribhuñjāti  .  āvaṭā  me  āvuso  kāmāti .
Tassa   kukkuccaṃ   ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  kiṃcitto
tvaṃ   bhikkhūti   .   anullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti
bhikkhu anullapanādhippāyassāti.
     {293.2}  Tena  kho  pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ
abhiramasi  bhanteti  .  abhirato  ahaṃ  āvuso  paramāya  abhiratiyāti. Tassa
kukkuccaṃ  ahosi  ye  kho  te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi
na  bhagavato  sāvako  kacci  nu  kho  ahaṃ  pārājikaṃ āpattiṃ āpannoti.
Bhagavato  etamatthaṃ  ārocesi . Kiṃcitto tvaṃ bhikkhūti. Anullapanādhippāyo
ahaṃ bhagavāti. Anāpatti bhikkhu anullapanādhippāyassāti.
     [294]   Tena  kho  pana  samayena  sambahulā  bhikkhū  katikaṃ  katvā
aññatarasmiṃ    āvāse    vassaṃ   upagacchiṃsu   yo   imamhā   āvāsā
paṭhamaṃ   pakkamissati   taṃ   mayaṃ   arahāti   jānissāmāti   .   aññataro
Bhikkhu   maṃ  arahāti  jānantūti  tamhā  āvāsā  paṭhamaṃ  pakkāmi  1- .
Tassa   kukkuccaṃ   ahosi   kacci   nu   kho   ahaṃ   pārājikaṃ   āpattiṃ
āpannoti   .   bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ
bhikkhu āpanno pārājikanti.
     [295]  Tena  2-  samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana  samayena  āyasmā  ca  lakkhaṇo
āyasmā    ca   mahāmoggallāno   gijjhakūṭe   pabbate   viharanti  .
Athakho     āyasmā    mahāmoggallāno    pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya    yenāyasmā    lakkhaṇo   tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    lakkhaṇaṃ    etadavoca    āyāmāvuso    lakkhaṇa   rājagahaṃ
piṇḍāya   pavisissāmāti   .   evamāvusoti   kho   āyasmā   lakkhaṇo
āyasmato    mahāmoggallānassa    paccassosi   .   athakho   āyasmā
mahāmoggallāno     gijjhakūṭā    pabbatā    orohanto    aññatarasmiṃ
padese   sitaṃ   pātvākāsi   .  athakho  āyasmā  lakkhaṇo  āyasmantaṃ
mahāmoggallānaṃ   etadavoca   ko   nu   kho  āvuso  mahāmoggallāna
hetu   ko   paccayo  sitassa  pātukammāyāti  .  akālo  kho  āvuso
lakkhaṇa   etassa  paṇhassa  byākaraṇāya  3-  bhagavato  maṃ  santike  etaṃ
paṇhaṃ   pucchāti   .   athakho   āyasmā   ca   lakkhaṇo   āyasmā  ca
@Footnote: 1 Yu. Ma. pakkami. 2 Yu. Rā. tena kho pana. 3 Yu. Ma. potthakesu
@ayaṃ  pāṭho na dissati.
Mahāmoggallāno     rājagahe     piṇḍāya     caritvā     pacchābhattaṃ
piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinno  kho  āyasmā
lakkhaṇo     āyasmantaṃ     mahāmoggallānaṃ    etadavoca    idhāyasmā
mahāmoggallāno     gijjhakūṭā    pabbatā    orohanto    aññatarasmiṃ
padese  sitaṃ  pātvākāsi  ko  nu  kho  āvuso  moggallāna  hetu ko
paccayo    sitassa    pātukammāyāti   .   idhāhaṃ   āvuso   gijjhakūṭā
pabbatā   orohanto   addasaṃ   aṭṭhikasaṅkhalikaṃ  vehāsaṃ  gacchantaṃ  tamenaṃ
gijjhāpi  kaṅkāpi  1-  kulalāpi  anupatitvā  anupatitvā phāsuḷantarikāhi 2-
vitudenti  vitacchenti  3-  virājenti  4-  svāssudaṃ 5- aṭṭassaraṃ karoti
tassa   mayhaṃ   āvuso  etadahosi  acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi  nāma  peto  bhavissati  6-  evarūpopi nāma attabhāvapaṭilābho
bhavissatīti   .   bhikkhū   ujjhāyanti   khīyanti  vipācenti  uttarimanussadhammaṃ
āyasmā    mahāmoggallāno   ullapatīti   .   athakho   bhagavā   bhikkhū
@Footnote: 1 Yu. Ma. kākāpi. 2 Ma. phāsuḷantarikādīhi. 3-4 Yu. Ma. potthakesu
@idaṃ pāṭhadvayaṃ na dissati. 5 tabbaṇṇanāyaṃ sāsudanti āgataṃ. tattha hi
@vuttaṃ sāsudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto. sā
@aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. 6 evarūpopi
@nāma peto bhavissatīti Yu. Ma. potthakesu na dissati.
Āmantesi    cakkhubhūtā   vata   bhikkhave   sāvakā   viharanti   ñāṇabhūtā
vata   bhikkhave   sāvakā   viharanti   yatra   hi  nāma  sāvako  evarūpaṃ
ñassati   vā   dakkhati   vā   sakkhiṃ  vā  karissati  pubbe  va  me  so
bhikkhave   satto   diṭṭho   ahosi   apicāhaṃ   na   byākāsiṃ  ahañcetaṃ
byākareyyaṃ   pare   ca   me  na  saddaheyyuṃ  ye  me  na  saddaheyyuṃ
tesantaṃ   assa   dīgharattaṃ   ahitāya   dukkhāya   eso  bhikkhave  satto
imasmiṃyeva   rājagahe  goghātako  ahosi  so  tassa  kammassa  vipākena
bahūni    vassāni    bahūni    vassasatāni    bahūni   vassasahassāni   bahūni
vassasatasahassāni   niraye   pacitvā   tasseva   kammassa  vipākāvasesena
evarūpaṃ   attabhāvapaṭilābhaṃ   paṭisaṃvedeti   saccaṃ   bhikkhave  moggallāno
āha anāpatti bhikkhave moggallānassāti .pe.
     {295.1}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
maṃsapesiṃ  vehāsaṃ  gacchantaṃ  tamenaṃ  gijjhāpi  kaṅkāpi  kulalāpi  anupatitvā
anupatitvā  vitudenti  1-  vitacchenti  virājenti  2- svāssudaṃ aṭṭassaraṃ
karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi .pe.
     {295.2}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
maṃsapiṇḍaṃ  vehāsaṃ  gacchantaṃ  tamenaṃ  gijjhāpi  kaṅkāpi  kulalāpi  anupatitvā
anupatitvā    vitudenti   vitacchenti   virājenti   svāssudaṃ   aṭṭassaraṃ
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. vibhajenti. ito
@paraṃ pacchimaṃ pāṭhadvayaññeva tattha dissati no purimo pāṭho.
Karoti   .pe.  eso  bhikkhave  satto  imasmiṃyeva  rājagahe  sākuṇiko
ahosi .pe.
     {295.3}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
nicchaviṃ   purisaṃ   vehāsaṃ   gacchantaṃ   tamenaṃ   gijjhāpi  kaṅkāpi  kulalāpi
anupatitvā   anupatitvā   vitudenti   vitacchenti   virājenti   svāssudaṃ
aṭṭassaraṃ   karoti  .pe.  eso  bhikkhave  satto  imasmiṃyeva  rājagahe
orabbhiko ahosi .pe.
     {295.4}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
asilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  te  asī  uppatitvā  uppatitvā
tasseva   kāye   nipatanti   svāssudaṃ  aṭṭassaraṃ  karoti  .pe.  eso
bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi .pe.
     {295.5}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
sattilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa tā sattiyo uppatitvā uppatitvā
tasseva  kāye  nipatanti  svāssudaṃ  aṭṭassaraṃ karoti .pe. Eso bhikkhave
satto imasmiṃyeva rājagahe māgaviko ahosi .pe.
     {295.6}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
usulomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  te  usū  uppatitvā  uppatitvā
tasseva   kāye   nipatanti   svāssudaṃ  aṭṭassaraṃ  karoti  .pe.  eso
bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi .pe.
     {295.7}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
sūcilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  tā  sūciyo uppatitvā uppatitvā
Tasseva    kāye    nipatanti    svāssudaṃ   aṭṭassaraṃ   karoti   .pe.
Eso bhikkhave satto imasmiṃyeva rājagahe sārathi ahosi .pe.
     {295.8}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
sūcilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  tā  sūciyo sīse pavisitvā mukhato
nikkhamanti   mukhe   pavisitvā  urato  nikkhamanti  ure  pavisitvā  udarato
nikkhamanti   udare   pavisitvā  ūrūhi  nikkhamanti  ūrūsu  pavisitvā  jaṅghāhi
nikkhamanti   jaṅghāsu   pavisitvā   pādehi  nikkhamanti  svāssudaṃ  aṭṭassaraṃ
karoti    .pe.    eso    bhikkhave   satto   imasmiṃyeva   rājagahe
sūciko 1- ahosi .pe.
     {295.9}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
kumbhaṇḍaṃ   purisaṃ   vehāsaṃ   gacchantaṃ   so   2-   gacchantopi   te  va
aṇḍe   khandhe   oropetvā   gacchanti  nisīdantopi  tesveva  aṇḍesu
nisīdati   tamenaṃ   gijjhāpi   kaṅkāpi   kulalāpi   anupatitvā   anupatitvā
vitudenti   vitacchenti   virājenti   svāssudaṃ  aṭṭassaraṃ  karoti  .pe.
Eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭo ahosi .pe.
     {295.10}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā orohanto addasaṃ
purisaṃ  gūthakūpe  sasīsakaṃ  nimuggaṃ  .pe.  eso  bhikkhave  satto imasmiṃyeva
rājagahe paradāriko ahosi .pe.
     {295.11}   Idhāhaṃ   āvuso   gijjhakūṭā   pabbatā  orohanto
addasaṃ    purisaṃ    gūthakūpe    sasīsakaṃ   nimuggaṃ   ubhohi   hatthehi   gūthaṃ
khādantaṃ    .pe.    eso   bhikkhave   satto   imasmiṃyeva   rājagahe
@Footnote: 1 Yu. Ma. sūcako. 2 Yu. sa..
Duṭṭhabrāhmaṇo    ahosi   so   kassapassa   sammāsambuddhassa   pāvacane
bhikkhusaṅghaṃ   bhattena   nimantetvā   doṇiyā   gūthassa  pūrāpetvā  kālaṃ
ārocāpetvā  etadavoca  ito  1-  bhonto  yāvadatthaṃ  bhuñjantu ceva
harantu   cāti   so   tassa   kammassa   vipākena  bahūni  vassāni  bahūni
vassasatāni    bahūni    vassasahassāni    bahūni   vassasatasahassāni   niraye
pacitvā   tasseva   kammassa   vipākāvasesena  evarūpaṃ  attabhāvapaṭilābhaṃ
paṭisaṃvedeti   saccaṃ   bhikkhave   moggallāno   āha  anāpatti  bhikkhave
moggallānassāti    .pe.    idhāhaṃ    āvuso    gijjhakūṭā   pabbatā
orohanto   addasaṃ   nicchaviṃ   itthiṃ  vehāsaṃ  gacchantiṃ  tamenaṃ  gijjhāpi
kaṅkāpi  kulalāpi  anupatitvā  anupatitvā  vitudenti  vitacchenti virājenti
sāssudaṃ   aṭṭassaraṃ  karoti  esā  bhikkhave  itthī  imasmiṃyeva  rājagahe
aticārinī   ahosi  .pe.  saccaṃ  bhikkhave  moggallāno  āha  anāpatti
bhikkhave moggallānassāti.
     {295.12} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ
duggandhaṃ   maṅguliṃ   vehāsaṃ   gacchantiṃ  tamenaṃ  gijjhāpi  kaṅkāpi  kulalāpi
anupatitvā  anupatitvā  vitudenti  vitacchenti  virājenti sāssudaṃ aṭṭassaraṃ
karoti .pe. Esā bhikkhave itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi .pe.
Idhāhaṃ   āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ  itthiṃ  uppakkaṃ
okiliniṃ  okiraṇiṃ  vehāsaṃ  gacchantiṃ  sāssudaṃ aṭṭassaraṃ karoti .pe. Esā
@Footnote: 1 Yu. Ma. aho.
Bhikkhave   itthī   kāliṅgassa   rañño   aggamahesī   ahosi   1-   sā
issāpakatā sapattiṃ aṅgārakaṭāhena okiri .pe.
     {295.13}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā orohanto addasaṃ
asīsakabandhaṃ  vehāsaṃ  gacchantaṃ  tassa  ure akkhīni ceva honti mukhañca tamenaṃ
gijjhāpi   kaṅkāpi  kulalāpi  anupatitvā  anupatitvā  vitudenti  vitacchenti
virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva
rājagahe dāmariko 2- nāma coraghātako ahosi .pe.
     {295.14}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā orohanto addasaṃ
bhikkhuṃ  vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā sampajjalitā sañjotibhūtā 3-
pattopi   āditto  sampajjalito  sañjotibhūto  4-  kāyabandhanaṃpi  ādittaṃ
sampajjalitaṃ  sañjotibhūtaṃ  5-  kāyopi  āditto  sampajjalito  sañjotibhūto
svāssudaṃ   aṭṭassaraṃ   karoti   .pe.  eso  bhikkhave  bhikkhu  kassapassa
sammāsambuddhassa pāvacane pāpabhikkhu ahosi .pe.
     {295.15}   Idhāhaṃ   āvuso   gijjhakūṭā   pabbatā  orohanto
addasaṃ   bhikkhuniṃ   .pe.   addasaṃ   sikkhamānaṃ   addasaṃ  sāmaṇeraṃ  addasaṃ
sāmaṇeriṃ     vehāsaṃ     gacchantiṃ     tassā    saṅghāṭipi    ādittā
sampajjalitā     sañjotibhūtā     pattopi     āditto     sampajjalito
sañjotibhūto   kāyabandhanaṃpi   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   kāyopi
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. hāriko.
@3-4-5 yamidha sañjotibhūtā sañjotibhūto sañjotibhūtanti likhiyati
@taṃ katthaci sajjotibhūtā sajjotibhūto sajjotibhūtanti.
Āditto    sampajjalito    sañjotibhūto    sāssudaṃ   aṭṭassaraṃ   karoti
tassa   mayhaṃ   āvuso  etadahosi  acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi   nāma   peto  bhavissati  evarūpopi  nāma  attabhāvapaṭilābho
bhavissatīti   .   bhikkhū   ujjhāyanti   khīyanti  vipācenti  uttarimanussadhammaṃ
āyasmā mahāmoggallāno ullapatīti.
     {295.16}  Athakho  bhagavā  bhikkhū  āmantesi cakkhubhūtā vata bhikkhave
sāvakā  viharanti  ñāṇabhūtā  vata  bhikkhave  sāvakā  viharanti yatra hi nāma
sāvako  evarūpaṃ  ñassati  vā  dakkhati  vā sakkhiṃ vā karissati pubbe va me
sā  bhikkhave  sāmaṇerī  diṭṭhā  ahosi  apicāhaṃ  na  byākāsiṃ  ahañcetaṃ
byākareyyaṃ  pare  ca  me  na  saddaheyyuṃ  ye me na saddaheyyuṃ tesantaṃ
assa   dīgharattaṃ   ahitāya  dukkhāya  esā  bhikkhave  sāmaṇerī  kassapassa
sammāsambuddhassa   pāvacane   pāpasāmaṇerī   ahosi  sā  tassa  kammassa
vipākena   bahūni   vassāni  bahūni  vassasatāni  bahūni  vassasahassāni  bahūni
vassasatasahassāni   niraye   pacitvā   tasseva   kammassa  vipākāvasesena
evarūpaṃ   attabhāvapaṭilābhaṃ   paṭisaṃvedeti   saccaṃ   bhikkhave  moggallāno
āha anāpatti bhikkhave moggallānassāti.
     [296]   Athakho   āyasmā   mahāmoggallāno  bhikkhū  āmantesi
yatāyaṃ   āvuso   tapodā   sandati   so   daho  acchodako  sītodako
sātodako   setodako  supatittho  ramaṇīyo  pahūtamacchakacchapo  cakkamattāni
Ca   padumāni   pupphanti   atha   ca  panāyaṃ  tapodā  kuthitā  sandatīti .
Bhikkhū    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
mahāmoggallāno   evaṃ   vakkhati   yatāyaṃ   āvuso   tapodā   sandati
so   daho   acchodako   sītodako   sātodako   setodako  supatittho
ramaṇīyo   pahūtamacchakacchapo   cakkamattāni   ca   padumāni   pupphanti   atha
ca    panāyaṃ   tapodā   kuthitā   sandatīti   uttarimanussadhammaṃ   āyasmā
mahāmoggallāno   ullapatīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Yatāyaṃ   bhikkhave   tapodā   sandati   so   daho  acchodako  sītodako
sātodako   setodako  supatittho  ramaṇīyo  pahūtamacchakacchapo  cakkamattāni
ca   padumāni   pupphanti   apicāyaṃ  bhikkhave  tapodā  dvinnaṃ  mahānirayānaṃ
antarikāya    āgacchati    tenāyaṃ    tapodā   kuthitā   sandati   saccaṃ
bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti.
     [297]  Tena  kho  pana  samayena rājā māgadho seniyo bimbisāro
licchavīhi   saddhiṃ   saṅgāmento   pabhaggo  hoti  .  atha  rājā  pacchā
senaṃ  saṅkaḍḍhitvā  licchaviyo  1-  parājesi  .  saṅgāme  ca nandi carati
raññā  licchaviyo  2-  pabhaggāti  .  athakho  āyasmā  mahāmoggallāno
bhikkhū   āmantesi   rājā   āvuso   licchavīhi   pabhaggo  saṅgāme  ca
nandi   carati   raññā  licchaviyo  pabhaggāti  .  bhikkhū  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma  āyasmā  mahāmoggallāno  evaṃ  vakkhati
@Footnote: 1 licchavī vā licchavino vāti amhākaṃ khanti. 2 Yu. Ma. licchavī.
Rājā   āvuso   licchavīhi   pabhaggo  saṅgāme  ca  nandi  carati  raññā
licchaviyo    pabhaggāti    uttarimanussadhammaṃ   āyasmā   mahāmoggallāno
ullapatīti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  paṭhamaṃ  bhikkhave  rājā
licchavīhi   pabhaggo   atha   rājā   pacchā  senaṃ  saṅkaḍḍhitvā  licchaviyo
parājesi   saccaṃ   bhikkhave   moggallāno   āha   anāpatti   bhikkhave
moggallānassāti.
     [298]   Athakho   āyasmā   mahāmoggallāno  bhikkhū  āmantesi
idhāhaṃ  āvuso  sappinikāya  nadiyā  tīre  āneñjaṃ 1- samādhiṃ samāpanno
nāgānaṃ   ogayha  uttarantānaṃ  koñcaṃ  karontānaṃ  saddaṃ  assosinti .
Bhikkhū    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
mahāmoggallāno   evaṃ   vakkhati   idhāhaṃ   āvuso  sappinikāya  nadiyā
tīre   āneñjaṃ   samādhiṃ   samāpanno   nāgānaṃ   ogayha  uttarantānaṃ
koñcaṃ    karontānaṃ    saddaṃ   assosinti   uttarimanussadhammaṃ   āyasmā
mahāmoggallāno   ullapatīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Attheso   bhikkhave   samādhi   so   ca  kho  aparisuddho  saccaṃ  bhikkhave
moggallāno āha anāpatti bhikkhave moggallānassāti.
     [299]  Athakho  āyasmā  sobhito  bhikkhū  āmantesi  ahaṃ āvuso
pañca    kappasatāni    anussarāmīti    .    bhikkhū   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   sobhito   evaṃ  vakkhati  ahaṃ
@Footnote: 1 Yu. Ma. ānañjaṃ.
Āvuso   pañca   kappasatāni   anussarāmīti   uttarimanussadhammaṃ   āyasmā
sobhito  ullapatīti  .  bhagavato  etamatthaṃ  ārocesuṃ. Atthesā bhikkhave
sobhitassa  sā  ca  kho  ekāyeva  jāti  saccaṃ  bhikkhave  sobhito  āha
anāpatti bhikkhave sobhitassāti.
                              Catutthapārājikaṃ niṭṭhitaṃ.
                                       -------------



             The Pali Tipitaka in Roman Character Volume 1 page 200-220. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=281&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=281              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12893              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]