ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [237]   Tīhākārehi   paṭhamaṃ   jhānaṃ   samāpajjinti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa    hoti   musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti.
     {237.1}     Catūhākārehi     paṭhamaṃ     jhānaṃ     samāpajjinti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti     musā     bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti
Bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.
     {237.2}  Pañcahākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {237.3}   Chahākārehi   paṭhamaṃ  jhānaṃ  samāpajjinti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {237.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [238]   Tīhākārehi   paṭhamaṃ   jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {238.1}  Catūhākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa  āpatti  pārājikassa  pubbe vassa hoti musā bhaṇissanti bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.
     {238.2}  Pañcahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {238.3}   Chahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {238.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [239]   Tīhākārehi   paṭhamaṃ   jhānaṃ   samāpannoti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa    hoti   musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti.
     {239.1}   Catūhākārehi  paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {239.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa
Āpatti   pārājikassa   pubbe   vassa  hoti  musā  bhaṇissanti  bhaṇantassa
hoti   musā   bhaṇāmīti   bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya
diṭṭhiṃ vinidhāya khantiṃ.
     {239.3}   Chahākārehi   paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {239.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [240]   Tīhākārehi   paṭhamassa  jhānassa  lābhimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {240.1}  Catūhākārehi  paṭhamassa  jhānassa  lābhimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {240.2}  Pañcahākārehi  paṭhamassa  jhānassa  lābhimhīti sampajāna-
musā   bhaṇantassa   āpatti   pārājikassa   pubbe   vassa  hoti  musā
Bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {240.3}  Chahākārehi  paṭhamassa  jhānassa  lābhimhīti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa   hoti   musā
bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa   hoti   musā
mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {240.4}  Sattahākārehi  paṭhamassa  jhānassa lābhimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [241]   Tīhākārehi   paṭhamassa   jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {241.1}  Catūhākārehi  paṭhamassa  jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {241.2}  Pañcahākārehi  paṭhamassa  jhānassa  vasimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
Vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {241.3}   Chahākārehi  paṭhamassa  jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {241.4}  Sattahākārehi  paṭhamassa  jhānassa  vasimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [242]   Tīhākārehi  paṭhamaṃ  jhānaṃ  sacchikataṃ  mayāti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {242.1}  Catūhākārehi  paṭhamaṃ  jhānaṃ  sacchikataṃ mayāti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {242.2}    Pañcahākārehi    paṭhamaṃ    jhānaṃ   sacchikataṃ   mayāti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti   musā   bhaṇissanti  bhaṇantassa  hoti  musā  bhaṇāmīti  bhaṇitassa  hoti
musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ .  chahākārehi paṭhamaṃ
Jhānaṃ     sacchikataṃ     mayāti     sampajānamusā    bhaṇantassa    āpatti
pārājikassa    pubbe    vassa    hoti    musā   bhaṇissanti   bhaṇantassa
hoti   musā   bhaṇāmīti   bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya
diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {242.3}  Sattahākārehi  paṭhamaṃ  jhānaṃ sacchikataṃ mayāti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya  ruciṃ vinidhāya bhāvaṃ (yathā idaṃ paṭhamaṃ
jhānaṃ vitthāritaṃ evaṃ sabbaṃpi vitthāretabbaṃ 1- .)
     [243]  Tīhākārehi  dutiyaṃ  jhānaṃ  tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajjiṃ
samāpajjāmi   samāpanno   catutthassa   jhānassa   lābhimhi  vasimhi  catutthaṃ
jhānaṃ   sacchikataṃ   mayāti   sampajānamusā  bhaṇantassa  āpatti  pārājikassa
pubbe   vassa   hoti   musā  bhaṇissanti  bhaṇantassa  hoti  musā  bhaṇāmīti
bhaṇitassa   hoti   musā   mayā   bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ
vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [244]  Tīhākārehi  suññataṃ  vimokkhaṃ  animittaṃ  vimokkhaṃ  appaṇihitaṃ
vimokkhaṃ      samāpajjiṃ     samāpajjāmi     samāpanno     appaṇihitassa
vimokkhassa   lābhimhi   vasimhi   appaṇihito   vimokkho  sacchikato  mayāti
@Footnote: 1 idaṃ vacanaṃ yuropiyapotthake itaresaṃ jhānānaṃ osānavāre ṭhapitaṃ amhākampana
@potthake marammarāmaññapotthakesu ca idha ṭhapitanti daṭṭhabbaṃ.
Sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [245]   Tīhākārehi   suññataṃ  samādhiṃ  animittaṃ  samādhiṃ  appaṇihitaṃ
samādhiṃ    samāpajjiṃ   samāpajjāmi   samāpanno   appaṇihitassa   samādhissa
lābhimhi   vasimhi   appaṇihito   samādhi   sacchikato  mayāti  sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [246]    Tīhākārehi   suññataṃ   samāpattiṃ   animittaṃ   samāpattiṃ
appaṇihitaṃ   samāpattiṃ   samāpajjiṃ   samāpajjāmi   samāpanno  appaṇihitāya
samāpattiyā    lābhimhi    vasimhi    appaṇihitā    samāpatti   sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [247]  Tīhākārehi tisso vijjā samāpajjiṃ samāpajjāmi  samāpanno
tissannaṃ   vijjānaṃ   lābhimhi   vasimhi   tisso  vijjā  sacchikatā  mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [248]  Tīhākārehi  cattāro  satipaṭṭhāne cattāro sammappadhāne
cattāro    iddhipāde    samāpajjiṃ   samāpajjāmi   samāpanno   catunnaṃ
iddhipādānaṃ   lābhimhi   vasimhi   cattāro  iddhipādā  sacchikatā  mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [249]   Tīhākārehi   pañcindriyāni   pañca   balāni   samāpajjiṃ
samāpajjāmi    samāpanno   pañcannaṃ   balānaṃ   lābhimhi   vasimhi   pañca
balāni    sacchikatāni    mayāti    sampajānamusā    bhaṇantassa    āpatti
pārājikassa .pe.
     [250]   Tīhākārehi   satta   bojjhaṅge  samāpajjiṃ  samāpajjāmi
samāpanno   sattannaṃ   bojjhaṅgānaṃ   lābhimhi   vasimhi  satta  bojjhaṅgā
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [251]  Tīhākārehi  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  samāpajjiṃ samāpajjāmi
samāpanno     ariyassa    aṭṭhaṅgikassa    maggassa    lābhimhi    vasimhi
ariyo   aṭṭhaṅgiko   maggo   sacchikato  mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [252]   Tīhākārehi   sotāpattiphalaṃ   sakadāgāmiphalaṃ  anāgāmiphalaṃ
arahattaphalaṃ   1-   samāpajjiṃ  samāpajjāmi  samāpanno  arahattaphalassa  2-
lābhimhi    vasimhi   arahattaphalaṃ   3-   sacchikataṃ   mayāti   sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [253]  Tīhākārehi  rāgo  me  catto  rāgo me vanto rāgo
me   mutto  rāgo  me  pahīno  rāgo  me  paṭinissaṭṭho  rāgo  me
ukkheṭito    rāgo    me    samukkheṭitoti   sampajānamusā   bhaṇantassa
āpatti   pārājikassa   .pe.  tīhākārehi  doso  me  catto  .pe.
Moho   me   catto   vanto   mutto  pahīno  paṭinissaṭṭho  ukkheṭito
samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [254]  Tīhākārehi  rāgā  me  cittaṃ  vinīvaraṇaṃ  dosā me cittaṃ
vinīvaraṇaṃ    mohā   me   cittaṃ   vinīvaraṇanti   sampajānamusā   bhaṇantassa
@Footnote: 1-3 Yu. Ma. arahattaṃ. 2 arahattassa.
Āpatti   pārājikassa   .pe.   pubbe   vassa   hoti  musā  bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
                               Suddhikaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 175-184. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3438              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3438              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=237&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=237              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12758              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12758              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]