ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page173.

[233] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ atthi me kusalā 1- dhammāti . uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati . Attūpanāyikanti te vā kusale dhamme attani upaneti attānaṃ vā tesu kusalesu dhammesu upaneti . ñāṇanti tisso vijjā . Dassananti yaṃ ñāṇaṃ taṃ dassanaṃ yaṃ dassanaṃ taṃ ñāṇaṃ . Samudācareyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā . iti jānāmi iti passāmīti jānāmahaṃ ete dhamme passāmahaṃ ete dhamme atthi ca me ete dhammā ahañca etesu dhammesu sandissāmīti. [234] Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte . samanuggāhiyamānoti yaṃ vatthuṃ paṭiññātaṃ hoti tasmiṃ vatthusmiṃ samanuggāhiyamāno kiṃ te adhigataṃ kinti te adhigataṃ kadā te adhigataṃ kattha te adhigataṃ katame te kilesā pahīnā katamesaṃ tvaṃ dhammānaṃ lābhīti . Asamanuggāhiyamānoti na kenaci vuccamāno . āpannoti pāpiccho @Footnote: 1 tīsupi potthakesu ekavacananiddeso kato.

--------------------------------------------------------------------------------------------- page174.

Icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti . visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo . ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti nāhaṃ ete dhamme jānāmi nāhaṃ ete dhamme passāmi natthi ca me ete dhammā na cāhaṃ etesu dhammesu sandissāmīti. Tucchaṃ musā vilapinti tucchakaṃ mayā bhaṇitaṃ musā mayā bhaṇitaṃ abhūtaṃ mayā bhaṇitaṃ asantaṃ mayā bhaṇitaṃ 1- ajānantena mayā bhaṇitaṃ. Aññatra adhimānāti ṭhapetvā adhimānaṃ. [235] Ayampīti purime upādāya vuccati . pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti . asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti. [236] Uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati . jhānanti paṭhamaṃ jhānaṃ dutiyaṃ @Footnote: 1 idaṃ pāṭhattayaṃ Yu. Ma. potthakesu na paññāyati.

--------------------------------------------------------------------------------------------- page175.

Jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ . vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho . samādhīti suññato samādhi animitto samādhi appaṇihito samādhi . samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti . Ñāṇanti tisso vijjā . maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo . phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā anāgāmi- phalassa sacchikiriyā arahattaphalassa sacchikiriyā . kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ . vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā . suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati dutiyena jhānena suññāgāre abhirati tatiyena jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati.


             The Pali Tipitaka in Roman Character Volume 1 page 173-175. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3385&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3385&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=233&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=233              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12547              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12547              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]