ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [231]   Athakho   bhagavā  vaggumudātīriye   bhikkhū  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   .pe.   evañca   pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {231.1}  yo  pana  bhikkhu  anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena
samanuggāhiyamāno  vā  asamanuggāhiyamāno vā āpanno visuddhāpekkho 1-
evaṃ  vadeyya  ajānamevaṃ  āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā
vilapinti ayampi pārājiko hoti asaṃvāsoti.
     {231.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [232]  Tena  kho  pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino
apatte     pattasaññino     anadhigate     adhigatasaññino     asacchikate
@Footnote: 1 visuddhāpekhotipi pāṭho.

--------------------------------------------------------------------------------------------- page172.

Sacchikatasaññino adhimānena aññaṃ byākariṃsu . tesaṃ aparena samayena rāgāyapi cittaṃ namati dosāyapi cittaṃ namati mohāyapi cittaṃ namati . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ mayañcamhā adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākarimhā kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannāti . Te 1- āyasmato ānandassa etamatthaṃ ārocesuṃ . āyasmā ānando bhagavato etamatthaṃ ārocesi . hontiyevānanda 2- bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti tañca kho etaṃ abbohārikanti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {232.1} yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā vilapinti aññatra adhimānā ayampi pārājiko hoti asaṃvāsoti. @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti. 2 Yu. Ma. hete ānanda.


             The Pali Tipitaka in Roman Character Volume 1 page 171-172. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3353&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3353&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=231&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=231              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12506              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12506              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]