ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [231]   Athakho   bhagavā  vaggumudātīriye   bhikkhū  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   .pe.   evañca   pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {231.1}  yo  pana  bhikkhu  anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena
samanuggāhiyamāno  vā  asamanuggāhiyamāno vā āpanno visuddhāpekkho 1-
evaṃ  vadeyya  ajānamevaṃ  āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā
vilapinti ayampi pārājiko hoti asaṃvāsoti.
     {231.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [232]  Tena  kho  pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino
apatte     pattasaññino     anadhigate     adhigatasaññino     asacchikate
@Footnote: 1 visuddhāpekhotipi pāṭho.
Sacchikatasaññino    adhimānena    aññaṃ   byākariṃsu   .   tesaṃ   aparena
samayena   rāgāyapi   cittaṃ   namati   dosāyapi   cittaṃ   namati  mohāyapi
cittaṃ   namati   .   tesaṃ   kukkuccaṃ  ahosi  bhagavatā  sikkhāpadaṃ  paññattaṃ
mayañcamhā    adiṭṭhe   diṭṭhasaññino   apatte   pattasaññino   anadhigate
adhigatasaññino     asacchikate     sacchikatasaññino     adhimānena    aññaṃ
byākarimhā   kacci   nu   kho   mayaṃ  pārājikaṃ  āpattiṃ  āpannāti .
Te   1-   āyasmato   ānandassa  etamatthaṃ  ārocesuṃ  .  āyasmā
ānando  bhagavato  etamatthaṃ  ārocesi  .  hontiyevānanda  2-  bhikkhū
adiṭṭhe   diṭṭhasaññino   apatte   pattasaññino   anadhigate  adhigatasaññino
asacchikate     sacchikatasaññino     adhimānena     aññaṃ     byākaronti
tañca   kho   etaṃ  abbohārikanti  .  athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  .pe.  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {232.1}  yo  pana  bhikkhu  anabhijānaṃ  uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ  samudācareyya  iti  jānāmi  iti passāmīti tato aparena
samayena   samanuggāhiyamāno   vā   asamanuggāhiyamāno   vā   āpanno
visuddhāpekkho  evaṃ  vadeyya  ajānamevaṃ  āvuso  avacaṃ  jānāmi apassaṃ
passāmi   tucchaṃ   musā   vilapinti  aññatra  adhimānā  ayampi  pārājiko
hoti asaṃvāsoti.
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti. 2 Yu. Ma. hete ānanda.



             The Pali Tipitaka in Roman Character Volume 1 page 171-172. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3353              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3353              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=231&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=231              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12506              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12506              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]