ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [180]   Tena   kho  pana  samayena  aññataro  upāsako  gilāno
hoti   .   tassa   pajāpatī   abhirūpā   hoti  dassanīyā  pāsādikā .
Chabbaggiyā   bhikkhū   tassā   itthiyā   paṭibaddhacittā  honti  .  athakho
chabbaggiyānaṃ   bhikkhūnaṃ   etadahosi   sace   kho  so  āvuso  upāsako
jīvissati   na   mayaṃ   taṃ   itthiṃ   labhissāma   handa  mayaṃ  āvuso  tassa
upāsakassa    maraṇavaṇṇaṃ   saṃvaṇṇemāti   .   athakho   chabbaggiyā   bhikkhū
yena    so    upāsako   tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   upāsakaṃ
etadavocuṃ   tvaṃ   khosi   upāsaka  katakalyāṇo  katakusalo  katabhīruttāṇo
akatapāpo    akataluddho    akatakibbiso   kataṃ   tayā   kalyāṇaṃ   akataṃ

--------------------------------------------------------------------------------------------- page135.

Tayā pāpaṃ kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyo ito tvaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressasīti. {180.1} Athakho so upāsako saccaṃ kho ayyā āhaṃsu ahañhi katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddho akatakibbiso kataṃ mayā kalyāṇaṃ akataṃ mayā pāpaṃ kiṃ mayhiminā pāpakena dujjīvitena mataṃ me jīvitā seyyo ito ahaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressāmīti . So asappāyāni ceva bhojanāni bhuñji asappāyāni ca khādanīyāni khādi asappāyāni ca sāyanīyāni sāyi asappāyāni ca pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni ca sāyanīyāni sāyato asappāyāni ca pānāni pivato kharo ābādho uppajji . so teneva ābādhena kālamakāsi. Tassa pajāpatī ujjhāyati khīyati vipāceti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ

--------------------------------------------------------------------------------------------- page136.

Sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ imehi me sāmiko māritoti . aññepi manussā ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ imehi upāsako māritoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessantīti. {180.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇethāti . saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ

--------------------------------------------------------------------------------------------- page137.

Uddiseyyātha {180.3} yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti iticittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ayampi pārājiko hoti asaṃvāsoti. [181] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo . manussaviggaho nāma yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma. Jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti. Satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā sūlaṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā. [182] Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti maraṇe vaṇṇaṃ bhaṇati. [183] Maraṇāya vā samādapeyyāti satthaṃ vā āhara visaṃ vā khāda rajjuyā vā ubbandhitvā kālaṃ karohīti. [184] Ambho purisāti ālapanādhivacanametaṃ ambho purisāti 1-. @Footnote: 1 tesu vuttapotthakesu idaṃ vacanaṃ na paññāyati.

--------------------------------------------------------------------------------------------- page138.

Kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti pāpakaṃ nāma jīvitaṃ aḍḍhānaṃ jīvitaṃ upādāya daliddānaṃ jīvītaṃ pāpakaṃ sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ pāpakaṃ . dujjīvitaṃ nāma hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa . kiṃ iminā ca pāpakena iminā ca dujjīvitena matante jīvitā seyyoti . iticittamanoti yaṃ cittaṃ taṃ mano yaṃ mano taṃ cittaṃ . cittasaṅkappoti maraṇasaññī maraṇacetano maraṇādhippāyo . anekapariyāyenāti uccāvacehi ākārehi . Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti maraṇe vaṇṇaṃ bhaṇati ito tvaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressasīti. [185] Maraṇāya vā samādapeyyāti satthaṃ vā āhara visaṃ vā khāda rajjuyā vā ubbandhitvā kālaṃ karohi sobbhe vā narake vā papāte vā papatāti. [186] Ayampīti purime upādāya vuccati . pārājiko hotīti seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti . asaṃvāsoti

--------------------------------------------------------------------------------------------- page139.

Saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.


             The Pali Tipitaka in Roman Character Volume 1 page 134-139. https://84000.org/tipitaka/read/roman_read.php?B=1&A=2602&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=2602&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=180&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=180              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11167              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11167              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]