ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [48] Makkaṭī vajjiputtā ca       gihī naggo ca titthiyā
          dārikuppalavaṇṇā ca          byañjanehipare duve
          mātā dhītā bhaginī ca           jāyā ca mudulambinā
          dve vaṇā lepacittañca      dārudhītalikāya ca
          sundarena saha pañca           pañca sīvathikaṭṭhikā
          nāgī yakkhī ca petī ca           paṇḍakopahato chupe
          bhaddiye arahaṃ sutto           sāvatthiyaṃ caturopare
          vesāliyā tayo mallā        supino bhārukacchako
          supabbā saddhā bhikkhunī      sikkhamānā sāmaṇeri ca
          vesīyā paṇḍako gihī          aññamaññaṃ vuḍḍhapabbajito migoti.
     [49]  Tena  kho  pana  samayena  aññataro  bhikkhu  makkaṭiyā methunaṃ
dhammaṃ   paṭisevi   .  tassa  kukkuccaṃ  ahosi  bhagavatā  sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti  .  bhagavato etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.

--------------------------------------------------------------------------------------------- page63.

[50] Tena kho pana samayena sambahulā vesālikā vajjīputtakā bhikkhū sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannāti . bhagavato etamatthaṃ ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [51] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti gihiliṅgena methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [52] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti naggo hutvā methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [53] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti kusacīraṃ nivāsetvā .pe. vākacīraṃ nivāsetvā phalakacīraṃ nivāsetvā kesakambalaṃ nivāsetvā vālakambalaṃ nivāsetvā ulūkapakkhaṃ nivāsetvā ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ paṭisevi . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [54] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi . sā kālamakāsi . tassa kukkuccaṃ ahosi .pe.

--------------------------------------------------------------------------------------------- page64.

Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. [55] Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti . athakho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi . Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi . athakho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dūsesi . uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave asādiyantiyāti. [56] Tena kho pana samayena aññatarassa bhikkhuno itthīliṅgaṃ pātubhūtaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave taṃyeva upajjhaṃ tameva upasampadaṃ tāni vassāni bhikkhunīhi saṅkamituṃ yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattīti . tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave taṃyeva upajjhaṃ tameva upasampadaṃ tāni vassāni bhikkhūhi saṅkamituṃ yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ yā āpattiyo bhikkhunīnaṃ bhikkhūhi

--------------------------------------------------------------------------------------------- page65.

Asādhāraṇā tāhi āpattīhi anāpattīti. [57] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti mātuyā methunaṃ dhammaṃ paṭisevi .pe. dhītuyā methunaṃ dhammaṃ paṭisevi .pe. bhaginiyā methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [58] Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . Tena kho pana samayena aññataro bhikkhu lambī hoti . So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [59] Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiṃ ca sarīre aṅgajātasāmantā vaṇo hoti . so evaṃ me anāpatti bhavissatīti aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu matasarīraṃ passi . tasmiṃ ca sarīre aṅgajātasāmantā vaṇo hoti . so

--------------------------------------------------------------------------------------------- page66.

Evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [60] Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi . Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [61] Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati . aññatarā itthī taṃ passitvā etadavoca 1- muhuttaṃ bhante āgamehi vandissāmīti . sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi . tassa kukkuccaṃ ahosi .pe. Sādiyi tvaṃ bhikkhūti. Nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti. [62] Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . ehi bhante ahaṃ vāyamissāmi tvaṃ mā vāyami evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa @Footnote: 1 taṃ passitvā etadavocāti yuropiyamarammapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page67.

Kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {62.1} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti. Ehi bhante tvaṃ vāyamāhi ahaṃ na vāyamissāmi evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {62.2} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . ehi bhante abbhantaraṃ ghaṭṭetvā bahi mocehi .pe. Bahi ghaṭṭetvā abbhantaraṃ mocehi evante anāpatti bhavissatīti . So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [63] Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā akkhāyitaṃ 1- sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena @Footnote: 1 Yu. Ma. akkhayitaṃ.

--------------------------------------------------------------------------------------------- page68.

Khāyitaṃ 1- sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vivaṭṭakate 2- mukhe chupantaṃ aṅgajātaṃ pavesesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vivaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hoti . Sā kālakatā 3- susāne chaḍḍitā 4- . aṭṭhikāni vippakiṇṇāni honti . athakho so bhikkhu sīvathikaṃ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṃ paṭipādesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [64] Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu yakkhiniyā methunaṃ dhammaṃ paṭisevi .pe. petiyā methunaṃ dhammaṃ @Footnote: 1 Yu. Ma. khayitaṃ. 2 Yu. Ma. vattakate. 3 Yu. Ma. Rā. kālaṅkatā. @4 Yu. Ma. chaḍḍitāni.

--------------------------------------------------------------------------------------------- page69.

Paṭisevi .pe. paṇḍakassa methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [65] Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti . so nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā anāpatti 1- me bhavissatīti methunaṃ dhammaṃ paṭisevi .pe. bhagavato etamatthaṃ ārocesuṃ . vedayi vā so bhikkhave moghapuriso na vā vedayi āpatti pārājikassāti. [66] Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ dhammaṃ paṭisevissāmīti chupitamatte vippaṭisārī ahosi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [67] Tena kho pana samayena aññataro bhikkhu bhaddiye 2- jātiyāvane divāvihāragato nipanno hoti . tassa aṅgamaṅgāni vātupatthaddhāni honti . aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi . bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesi 3- . pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ 4- hoti rāgena vaccena passāvena vātena uccāliṅgapāṇaka- daṭṭhena imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ @Footnote: 1 Yu. Ma. evaṃ anāpatti. 2 Ma. bhaddiyanagare. 3 ayamattho @yuropiyamarammapotthakesu bahuvacanavasena kato. 4 Yu. kammaṇiyaṃ.

--------------------------------------------------------------------------------------------- page70.

Hoti aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa arahaṃ so bhikkhave bhikkhu anāpatti bhikkhave tassa bhikkhunoti. [68] Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti . aññatarā gopālikā passitvā aṅgajāte abhinisīdi . so bhikkhu pavesanaṃ sādiyi paviṭṭhaṃ sādiyi ṭhitaṃ sādiyi uddharaṇaṃ sādiyi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti . aññatarā ajapālikā passitvā .pe. aññatarā kaṭṭhahārikā passitvā .pe. Aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi . so bhikkhu pavesanaṃ sādiyi paviṭṭhaṃ sādiyi ṭhitaṃ sādiyi uddharaṇaṃ sādiyi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [69] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nipanno hoti . aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti . so bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca tuyhidaṃ kammanti . āma mayhidaṃ 1- kammanti . tassa kukkuccaṃ ahosi .pe. jānāsi 2- tvaṃ bhikkhūti . nāhaṃ bhagavā jānāmīti . anāpatti bhikkhu ajānantassāti. @Footnote: 1 Yu. Ma. mayhaṃ. 2 Yu. Ma. sādiyi.

--------------------------------------------------------------------------------------------- page71.

Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti . aññatarā itthī passitvā aṅgajāte abhinisīdi . so bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi .pe. Sādiyi tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti . aññatarā itthī passitvā aṅgajāte abhinisīdi . so bhikkhu akkamitvā pavaṭṭesi. Tassa kukkuccaṃ ahosi .pe. Sādiyi tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyinti . anāpatti bhikkhu asādiyantassāti. [70] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kūṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti . Tassa aṅgamaṅgāni vātupatthaddhāni honti . tena kho pana samayena sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ agamaṃsu vihārapekkhikāyo . athakho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā purisusabho vatāyanti vatvā gandhañca mālañca āropetvā pakkamiṃsu . bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesi 1- . pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ hoti rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena @Footnote: 1 idhāpi ṭhāne tesu vuttapotthakesu bahuvacanavasena payogo kato.

--------------------------------------------------------------------------------------------- page72.

Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa arahaṃ so bhikkhave bhikkhu anāpatti bhikkhave tassa bhikkhuno anujānāmi bhikkhave divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitunti. [71] Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā assamaṇo ahaṃ vibbhamissāmīti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi . āyasmā upāli evamāha anāpatti āvuso supinantenāti. [72] Tena kho pana samayena rājagahe supabbā nāma upāsikā muduppasannā 1- hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . Ehi bhante ūruntarikāya 2- ghaṭṭehi evante anāpatti bhavissatīti . So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. {72.1} Tena kho pana samayena rājagahe sapabbā nāma upāsikā muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā @Footnote: 1 yebhuyyena buddhappasannāti dissati. 2 Yu. Ma. urantarikāya.

--------------------------------------------------------------------------------------------- page73.

Bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . Alaṃ bhagini netaṃ kappatīti . ehi bhante nābhiyaṃ 1- ghaṭṭehi .pe. ehi bhante udaravaṭṭiyaṃ 2- ghaṭṭehi .pe. ehi bhante upakacchake ghaṭṭehi .pe. ehi bhante gīvāyaṃ 3- ghaṭṭehi .pe. Ehi bhante kaṇṇacchidde ghaṭṭehi .pe. ehi bhante kesavaṭṭiyaṃ 4- ghaṭṭehi .pe. ehi bhante aṅgulantarikāya ghaṭṭehi .pe. ehi bhante hatthena upakkamitvā mocessāmi evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. [73] Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . Ehi bhante ūruntarikāya ghaṭṭehi evante anāpatti bhavissatīti . So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. [74] Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā @Footnote: 1 Yu. Ma. nābhiyā. 2 Yu. Ma. udaravaṭṭiyā. 3 Yu. Ma. gīvāya. @4 Yu. Ma. kesavaṭṭiyā.

--------------------------------------------------------------------------------------------- page74.

Muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . Ehi bhante nābhiyaṃ ghaṭṭehi .pe. ehi bhante udaravaṭṭiyaṃ ghaṭṭehi .pe. ehi bhante upakacchake ghaṭṭehi .pe. Ehi bhante gīvāyaṃ ghaṭṭehi .pe. ehi bhante kaṇṇacchidde ghaṭṭehi .pe. ehi bhante kesavaṭṭiyaṃ ghaṭṭehi .pe. ehi bhante aṅgulantarikāya ghaṭṭehi .pe. ehi bhante hatthena upakkamitvā mocessāmi evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti 1-. [75] Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā . ubho na sādiyiṃsu ubhinnaṃ anāpatti . tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya vippaṭipādesuṃ .pe. Sāmaṇeriyā vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā . Ubho na sādiyiṃsu ubhinnaṃ anāpatti. [76] Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ .pe. paṇḍake vippaṭipādesuṃ @Footnote: 1 yathā purimesu vatthūsu visadisatā dissati tathā imesupi vatthūsu.

--------------------------------------------------------------------------------------------- page75.

.pe. Gihiniyā vippaṭipādesuṃ . bhikkhu sādiyi bhikkhu nāsetabbo . Bhikkhu na sādiyi bhikkhussa anāpatti . tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā aññamaññaṃ vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā. Ubho na sādiyiṃsu ubhinnaṃ anāpatti. [77] Tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi . sā ehi bhante vibbhamāti aggahesi . so bhikkhu paṭikkamanto uttāno paripati . sā ubbhujitvā aṅgajāte abhinisīdi . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . sādiyi tvaṃ bhikkhūti . Nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti. [78] Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi . so bhikkhu sādiyi . tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. Paṭhamapārājikaṃ niṭṭhitaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 1 page 62-75. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1192&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1192&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=48&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=48              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6863              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6863              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]