ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [48] Makkaṭī vajjiputtā ca       gihī naggo ca titthiyā
          dārikuppalavaṇṇā ca          byañjanehipare duve
          mātā dhītā bhaginī ca           jāyā ca mudulambinā
          dve vaṇā lepacittañca      dārudhītalikāya ca
          sundarena saha pañca           pañca sīvathikaṭṭhikā
          nāgī yakkhī ca petī ca           paṇḍakopahato chupe
          bhaddiye arahaṃ sutto           sāvatthiyaṃ caturopare
          vesāliyā tayo mallā        supino bhārukacchako
          supabbā saddhā bhikkhunī      sikkhamānā sāmaṇeri ca
          vesīyā paṇḍako gihī          aññamaññaṃ vuḍḍhapabbajito migoti.
     [49]  Tena  kho  pana  samayena  aññataro  bhikkhu  makkaṭiyā methunaṃ
dhammaṃ   paṭisevi   .  tassa  kukkuccaṃ  ahosi  bhagavatā  sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti  .  bhagavato etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [50]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    sikkhaṃ    appaccakkhāya   dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ
paṭiseviṃsu   .   tesaṃ   kukkuccaṃ   ahosi   bhagavatā   sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  mayaṃ  pārājikaṃ  āpattiṃ  āpannāti  .  bhagavato etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [51]   Tena   kho   pana   samayena  aññataro  bhikkhu  evaṃ  me
anāpatti   bhavissatīti   gihiliṅgena   methunaṃ   dhammaṃ   paṭisevi   .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [52]   Tena   kho   pana   samayena  aññataro  bhikkhu  evaṃ  me
anāpatti   bhavissatīti   naggo   hutvā  methunaṃ  dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [53]   Tena   kho   pana   samayena  aññataro  bhikkhu  evaṃ  me
anāpatti   bhavissatīti   kusacīraṃ  nivāsetvā  .pe.  vākacīraṃ  nivāsetvā
phalakacīraṃ   nivāsetvā   kesakambalaṃ  nivāsetvā  vālakambalaṃ  nivāsetvā
ulūkapakkhaṃ  nivāsetvā  ajinakkhipaṃ  nivāsetvā  methunaṃ  dhammaṃ  paṭisevi .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti.
     [54]   Tena   kho   pana  samayena  aññataro  piṇḍacāriko  bhikkhu
pīṭhake    nipannaṃ    dārikaṃ   passitvā   sāratto   aṅguṭṭhaṃ   aṅgajātaṃ
pavesesi   .   sā   kālamakāsi   .   tassa   kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti.
     [55]  Tena  kho  pana  samayena  aññataro  māṇavako uppalavaṇṇāya
bhikkhuniyā   paṭibaddhacitto  hoti  .  athakho  so  māṇavako  uppalavaṇṇāya
bhikkhuniyā   gāmaṃ   piṇḍāya  paviṭṭhāya  kuṭikaṃ  pavisitvā  nilīno  acchi .
Uppalavaṇṇā     bhikkhunī     pacchābhattaṃ     piṇḍapātapaṭikkantā    pāde
pakkhāletvā  kuṭikaṃ  pavisitvā  mañcake  nisīdi  .  athakho  so  māṇavako
uppalavaṇṇaṃ    bhikkhuniṃ   uggahetvā   dūsesi   .   uppalavaṇṇā   bhikkhunī
bhikkhunīnaṃ  etamatthaṃ  ārocesi  .  bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ.
Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave asādiyantiyāti.
     [56]   Tena   kho  pana  samayena  aññatarassa  bhikkhuno  itthīliṅgaṃ
pātubhūtaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
taṃyeva   upajjhaṃ   tameva   upasampadaṃ   tāni   vassāni  bhikkhunīhi  saṅkamituṃ
yā   āpattiyo   bhikkhūnaṃ  bhikkhunīhi  sādhāraṇā  tā  āpattiyo  bhikkhunīnaṃ
santike    vuṭṭhātuṃ   yā   āpattiyo   bhikkhūnaṃ   bhikkhunīhi   asādhāraṇā
tāhi   āpattīhi   anāpattīti  .  tena  kho  pana  samayena  aññatarissā
bhikkhuniyā  purisaliṅgaṃ  pātubhūtaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi   bhikkhave   taṃyeva   upajjhaṃ  tameva  upasampadaṃ  tāni  vassāni
bhikkhūhi   saṅkamituṃ   yā   āpattiyo   bhikkhunīnaṃ   bhikkhūhi  sādhāraṇā  tā
āpattiyo   bhikkhūnaṃ   santike  vuṭṭhātuṃ  yā  āpattiyo  bhikkhunīnaṃ  bhikkhūhi
Asādhāraṇā tāhi āpattīhi anāpattīti.
     [57]  Tena  kho  pana  samayena  aññataro bhikkhu evaṃ me anāpatti
bhavissatīti   mātuyā   methunaṃ   dhammaṃ   paṭisevi   .pe.   dhītuyā  methunaṃ
dhammaṃ   paṭisevi   .pe.   bhaginiyā   methunaṃ   dhammaṃ   paṭisevi  .  tassa
kukkuccaṃ   ahosi   .pe.   bhagavato   etamatthaṃ  ārocesi  .  āpattiṃ
tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana  samayena aññataro
bhikkhu   purāṇadutiyikāya   methunaṃ   dhammaṃ   paṭisevi   .   tassa   kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [58]  Tena  kho  pana  samayena  aññataro bhikkhu mudupiṭṭhiko hoti.
So   anabhiratiyā  pīḷito  attano  aṅgajātaṃ  mukhena  aggahesi  .  tassa
kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti .
Tena  kho  pana  samayena  aññataro  bhikkhu  lambī  hoti . So anabhiratiyā
pīḷito   attano   aṅgajātaṃ   attano   vaccamaggaṃ   pavesesi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [59]  Tena  kho  pana  samayena  aññataro  bhikkhu  matasarīraṃ passi.
Tasmiṃ   ca   sarīre   aṅgajātasāmantā  vaṇo  hoti  .  so  evaṃ  me
anāpatti  bhavissatīti  aṅgajāte  aṅgajātaṃ  pavesetvā  vaṇena  nīhari .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti   .   tena   kho   pana  samayena  aññataro  bhikkhu  matasarīraṃ
passi   .   tasmiṃ   ca   sarīre  aṅgajātasāmantā  vaṇo  hoti  .  so
Evaṃ  me  anāpatti  bhavissatīti  vaṇe  aṅgajātaṃ  pavesetvā aṅgajātena
nīhari   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno
pārājikanti.
     [60]  Tena  kho  pana samayena aññataro bhikkhu sāratto lepacittassa
nimittaṃ  aṅgajātena  chupi  .  tassa  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhu
pārājikassa  āpatti  dukkaṭassāti  .  tena  kho  pana  samayena aññataro
bhikkhu  sāratto  dārudhītalikāya  nimittaṃ  aṅgajātena  chupi . Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [61]  Tena  kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito
rathikāya  gacchati  .  aññatarā  itthī  taṃ  passitvā  etadavoca 1- muhuttaṃ
bhante  āgamehi  vandissāmīti  .  sā  vandantī  antaravāsakaṃ  ukkhipitvā
mukhena  aṅgajātaṃ  aggahesi  .  tassa  kukkuccaṃ  ahosi  .pe. Sādiyi tvaṃ
bhikkhūti. Nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti.
     [62]  Tena  kho  pana  samayena  aññatarā  itthī  bhikkhuṃ  passitvā
etadavoca  ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ
kappatīti   .   ehi   bhante   ahaṃ   vāyamissāmi   tvaṃ   mā   vāyami
evante   anāpatti   bhavissatīti  .  so  bhikkhu  tathā  akāsi  .  tassa
@Footnote: 1 taṃ passitvā etadavocāti yuropiyamarammapotthakesu na dissati.
Kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {62.1} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca
ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ  kappatīti.
Ehi   bhante  tvaṃ  vāyamāhi  ahaṃ  na  vāyamissāmi  evante  anāpatti
bhavissatīti  .  so  bhikkhu  tathā  akāsi  .  tassa  kukkuccaṃ  ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {62.2}  Tena  kho  pana  samayena  aññatarā  itthī bhikkhuṃ passitvā
etadavoca  ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ
kappatīti   .   ehi  bhante  abbhantaraṃ  ghaṭṭetvā  bahi  mocehi  .pe.
Bahi   ghaṭṭetvā   abbhantaraṃ  mocehi  evante  anāpatti  bhavissatīti .
So   bhikkhu   tathā   akāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [63]  Tena  kho  pana  samayena  aññataro  bhikkhu  sīvathikaṃ  gantvā
akkhāyitaṃ   1-  sarīraṃ  passitvā  tasmiṃ  methunaṃ  dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti .
Tena   kho   pana  samayena  aññataro  bhikkhu  sīvathikaṃ  gantvā  yebhuyyena
akkhāyitaṃ   sarīraṃ   passitvā   tasmiṃ   methunaṃ   dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti .
Tena   kho   pana  samayena  aññataro  bhikkhu  sīvathikaṃ  gantvā  yebhuyyena
@Footnote: 1 Yu. Ma. akkhayitaṃ.
Khāyitaṃ   1-   sarīraṃ   passitvā  tasmiṃ  methunaṃ  dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti   .   tena   kho  pana  samayena  aññataro  bhikkhu  sīvathikaṃ
gantvā   chinnasīsaṃ   passitvā   vivaṭṭakate  2-  mukhe  chupantaṃ  aṅgajātaṃ
pavesesi   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ  tvaṃ  bhikkhu
āpanno   pārājikanti   .   tena  kho  pana  samayena  aññataro  bhikkhu
sīvathikaṃ    gantvā   chinnasīsaṃ   passitvā   vivaṭṭakate   mukhe   acchupantaṃ
aṅgajātaṃ   pavesesi   .   tassa   kukkuccaṃ   ahosi   .pe.  anāpatti
bhikkhu   pārājikassa   āpatti  dukkaṭassāti  .  tena  kho  pana  samayena
aññataro    bhikkhu    aññatarissā   itthiyā   paṭibaddhacitto   hoti  .
Sā   kālakatā   3-  susāne  chaḍḍitā  4-  .  aṭṭhikāni  vippakiṇṇāni
honti   .   athakho  so  bhikkhu  sīvathikaṃ  gantvā  aṭṭhikāni  saṅkaḍḍhitvā
nimitte  aṅgajātaṃ  paṭipādesi  .  tassa  kukkuccaṃ  ahosi .pe. Anāpatti
bhikkhu pārājikassa āpatti dukkaṭassāti.
     [64]  Tena  kho  pana  samayena  aññataro  bhikkhu  nāgiyā  methunaṃ
dhammaṃ   paṭisevi   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ  tvaṃ
bhikkhu   āpanno   pārājikanti   .  tena  kho  pana  samayena  aññataro
bhikkhu   yakkhiniyā   methunaṃ  dhammaṃ  paṭisevi  .pe.  petiyā  methunaṃ  dhammaṃ
@Footnote: 1 Yu. Ma. khayitaṃ. 2 Yu. Ma. vattakate. 3 Yu. Ma. Rā. kālaṅkatā.
@4 Yu. Ma. chaḍḍitāni.
Paṭisevi   .pe.   paṇḍakassa   methunaṃ  dhammaṃ  paṭisevi  .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [65]   Tena   kho  pana  samayena  aññataro  bhikkhu  upahatindriyo
hoti  .  so  nāhaṃ  vediyāmi  sukhaṃ  vā  dukkhaṃ  vā  anāpatti  1- me
bhavissatīti    methunaṃ    dhammaṃ    paṭisevi    .pe.   bhagavato   etamatthaṃ
ārocesuṃ   .   vedayi  vā  so  bhikkhave  moghapuriso  na  vā  vedayi
āpatti pārājikassāti.
     [66]  Tena  kho  pana  samayena  aññataro  bhikkhu  itthiyā  methunaṃ
dhammaṃ    paṭisevissāmīti    chupitamatte   vippaṭisārī   ahosi   .   tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
dukkaṭassāti.
     [67]  Tena kho pana samayena aññataro bhikkhu bhaddiye 2- jātiyāvane
divāvihāragato   nipanno   hoti   .  tassa  aṅgamaṅgāni  vātupatthaddhāni
honti    .    aññatarā   itthī   passitvā   aṅgajāte   abhinisīditvā
yāvadatthaṃ   katvā   pakkāmi   .   bhikkhu   kilinnaṃ   passitvā   bhagavato
etamatthaṃ   ārocesi   3-   .  pañcahi  bhikkhave  ākārehi  aṅgajātaṃ
kammaniyaṃ  4-  hoti  rāgena  vaccena passāvena vātena uccāliṅgapāṇaka-
daṭṭhena   imehi   kho   bhikkhave   pañcahākārehi   aṅgajātaṃ  kammaniyaṃ
@Footnote: 1 Yu. Ma. evaṃ anāpatti. 2 Ma. bhaddiyanagare. 3 ayamattho
@yuropiyamarammapotthakesu bahuvacanavasena kato. 4 Yu. kammaṇiyaṃ.
Hoti   aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  tassa  bhikkhuno  rāgena
aṅgajātaṃ    kammaniyaṃ   assa   arahaṃ   so   bhikkhave   bhikkhu   anāpatti
bhikkhave tassa bhikkhunoti.
     [68]  Tena  kho  pana  samayena  aññataro bhikkhu sāvatthiyaṃ andhavane
divāvihāragato   nipanno   hoti   .   aññatarā   gopālikā  passitvā
aṅgajāte  abhinisīdi  .  so  bhikkhu  pavesanaṃ  sādiyi  paviṭṭhaṃ  sādiyi  ṭhitaṃ
sādiyi   uddharaṇaṃ   sādiyi   .   tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana  samayena aññataro
bhikkhu   sāvatthiyaṃ  andhavane  divāvihāragato  nipanno  hoti  .  aññatarā
ajapālikā   passitvā   .pe.  aññatarā  kaṭṭhahārikā  passitvā  .pe.
Aññatarā   gomayahārikā   passitvā  aṅgajāte  abhinisīdi  .  so  bhikkhu
pavesanaṃ   sādiyi  paviṭṭhaṃ  sādiyi  ṭhitaṃ  sādiyi  uddharaṇaṃ  sādiyi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [69]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
divāvihāragato  nipanno  hoti  .  aññatarā  itthī  passitvā  aṅgajāte
abhinisīditvā  yāvadatthaṃ  katvā  sāmantā  hasamānā  ṭhitā  hoti  .  so
bhikkhu   paṭibujjhitvā   taṃ   itthiṃ   etadavoca  tuyhidaṃ  kammanti  .  āma
mayhidaṃ  1-  kammanti  .  tassa  kukkuccaṃ  ahosi  .pe.  jānāsi 2- tvaṃ
bhikkhūti  .  nāhaṃ  bhagavā  jānāmīti  .  anāpatti  bhikkhu ajānantassāti.
@Footnote: 1 Yu. Ma. mayhaṃ. 2 Yu. Ma. sādiyi.
Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato
rukkhaṃ  apassāya  nipanno  hoti  .  aññatarā  itthī  passitvā aṅgajāte
abhinisīdi  .  so  bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi .pe. Sādiyi
tvaṃ  bhikkhūti  .  nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti.
Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato
rukkhaṃ  apassāya  nipanno  hoti  .  aññatarā  itthī  passitvā aṅgajāte
abhinisīdi  .  so  bhikkhu  akkamitvā pavaṭṭesi. Tassa kukkuccaṃ ahosi .pe.
Sādiyi   tvaṃ   bhikkhūti   .  nāhaṃ  bhagavā  sādiyinti  .  anāpatti  bhikkhu
asādiyantassāti.
     [70]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
kūṭāgārasālāyaṃ   divāvihāragato   dvāraṃ   vivaritvā  nipanno  hoti .
Tassa   aṅgamaṅgāni  vātupatthaddhāni  honti  .  tena  kho  pana  samayena
sambahulā    itthiyo    gandhañca   mālañca   ādāya   ārāmaṃ   agamaṃsu
vihārapekkhikāyo  .  athakho  tā  itthiyo  taṃ  bhikkhuṃ passitvā aṅgajāte
abhinisīditvā   yāvadatthaṃ   katvā   purisusabho   vatāyanti  vatvā  gandhañca
mālañca   āropetvā   pakkamiṃsu   .  bhikkhu  kilinnaṃ  passitvā  bhagavato
etamatthaṃ  ārocesi  1-  .  pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ
hoti   rāgena   vaccena   passāvena   vātena  uccāliṅgapāṇakadaṭṭhena
@Footnote: 1 idhāpi ṭhāne tesu vuttapotthakesu bahuvacanavasena payogo kato.
Imehi    kho    bhikkhave   pañcahākārehi   aṅgajātaṃ   kammaniyaṃ   hoti
aṭṭhānametaṃ   bhikkhave  anavakāso  yaṃ  tassa  bhikkhuno  rāgena  aṅgajātaṃ
kammaniyaṃ   assa   arahaṃ   so   bhikkhave  bhikkhu  anāpatti  bhikkhave  tassa
bhikkhuno   anujānāmi   bhikkhave   divā  paṭisallīyantena  dvāraṃ  saṃvaritvā
paṭisallīyitunti.
     [71]   Tena   kho   pana  samayena  aññataro  bhārukacchako  bhikkhu
supinantena    purāṇadutiyikāya    methunaṃ   dhammaṃ   paṭisevitvā   assamaṇo
ahaṃ    vibbhamissāmīti   bhārukacchaṃ   gacchanto   antarāmagge   āyasmantaṃ
upāliṃ   passitvā  etamatthaṃ  ārocesi  .  āyasmā  upāli  evamāha
anāpatti āvuso supinantenāti.
     [72]  Tena  kho  pana  samayena  rājagahe  supabbā nāma upāsikā
muduppasannā   1-  hoti  .  sā  evaṃdiṭṭhikā  hoti  yā  methunaṃ  dhammaṃ
deti  sā  aggadānaṃ  detīti  .  sā  bhikkhuṃ  passitvā  etadavoca  ehi
bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ  kappatīti . Ehi
bhante  ūruntarikāya  2-  ghaṭṭehi  evante  anāpatti  bhavissatīti . So
bhikkhu   tathā  akāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
pārājikassa āpatti saṅghādisesassāti.
     {72.1}   Tena   kho   pana   samayena  rājagahe  sapabbā  nāma
upāsikā    muduppasannā   hoti   .   sā   evaṃdiṭṭhikā   hoti   yā
methunaṃ     dhammaṃ     deti    sā    aggadānaṃ    detīti    .    sā
@Footnote: 1 yebhuyyena buddhappasannāti dissati. 2 Yu. Ma. urantarikāya.
Bhikkhuṃ   passitvā  etadavoca  ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti .
Alaṃ   bhagini   netaṃ   kappatīti   .   ehi  bhante  nābhiyaṃ  1-  ghaṭṭehi
.pe.   ehi   bhante   udaravaṭṭiyaṃ  2-  ghaṭṭehi  .pe.  ehi  bhante
upakacchake   ghaṭṭehi  .pe.  ehi  bhante  gīvāyaṃ  3-  ghaṭṭehi  .pe.
Ehi  bhante  kaṇṇacchidde  ghaṭṭehi  .pe.  ehi  bhante  kesavaṭṭiyaṃ 4-
ghaṭṭehi   .pe.   ehi   bhante  aṅgulantarikāya  ghaṭṭehi  .pe.  ehi
bhante    hatthena    upakkamitvā    mocessāmi   evante   anāpatti
bhavissatīti  .  so  bhikkhu  tathā  akāsi  .  tassa  kukkuccaṃ  ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti.
     [73]  Tena  kho  pana  samayena  sāvatthiyaṃ  saddhā  nāma upāsikā
muduppasannā  hoti  .  sā  evaṃdiṭṭhikā  hoti  yā  methunaṃ  dhammaṃ  deti
sā   aggadānaṃ   detīti   .   sā   bhikkhuṃ  passitvā  etadavoca  ehi
bhante   methunaṃ   dhammaṃ   paṭisevāti   .  alaṃ  bhagini  netaṃ  kappatīti .
Ehi   bhante   ūruntarikāya  ghaṭṭehi  evante  anāpatti  bhavissatīti .
So   bhikkhu   tathā  akāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti saṅghādisesassāti.
     [74]  Tena  kho  pana  samayena  sāvatthiyaṃ  saddhā  nāma upāsikā
@Footnote: 1 Yu. Ma. nābhiyā. 2 Yu. Ma. udaravaṭṭiyā. 3 Yu. Ma. gīvāya.
@4 Yu. Ma. kesavaṭṭiyā.
Muduppasannā  hoti  .  sā  evaṃdiṭṭhikā  hoti  yā  methunaṃ  dhammaṃ  deti
sā   aggadānaṃ   detīti   .   sā   bhikkhuṃ  passitvā  etadavoca  ehi
bhante   methunaṃ   dhammaṃ   paṭisevāti   .  alaṃ  bhagini  netaṃ  kappatīti .
Ehi   bhante   nābhiyaṃ   ghaṭṭehi   .pe.   ehi   bhante   udaravaṭṭiyaṃ
ghaṭṭehi    .pe.    ehi    bhante    upakacchake    ghaṭṭehi   .pe.
Ehi   bhante   gīvāyaṃ   ghaṭṭehi   .pe.   ehi   bhante  kaṇṇacchidde
ghaṭṭehi   .pe.   ehi   bhante   kesavaṭṭiyaṃ   ghaṭṭehi   .pe.  ehi
bhante    aṅgulantarikāya    ghaṭṭehi   .pe.   ehi   bhante   hatthena
upakkamitvā   mocessāmi   evante   anāpatti   bhavissatīti   .   so
bhikkhu   tathā   akāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti saṅghādisesassāti 1-.
     [75]  Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā
bhikkhuniyā  vippaṭipādesuṃ  .  ubho  sādiyiṃsu  ubho  nāsetabbā  .  ubho
na   sādiyiṃsu   ubhinnaṃ  anāpatti  .  tena  kho  pana  samayena  vesāliyaṃ
licchavikumārakā   bhikkhuṃ   gahetvā   sikkhamānāya   vippaṭipādesuṃ   .pe.
Sāmaṇeriyā   vippaṭipādesuṃ   .   ubho  sādiyiṃsu  ubho  nāsetabbā .
Ubho na sādiyiṃsu ubhinnaṃ anāpatti.
     [76]   Tena  kho  pana  samayena  vesāliyaṃ  licchavikumārakā  bhikkhuṃ
gahetvā    vesiyā    vippaṭipādesuṃ   .pe.   paṇḍake   vippaṭipādesuṃ
@Footnote: 1 yathā purimesu vatthūsu visadisatā dissati tathā imesupi vatthūsu.
.pe.   Gihiniyā  vippaṭipādesuṃ  .  bhikkhu  sādiyi  bhikkhu  nāsetabbo .
Bhikkhu  na  sādiyi  bhikkhussa  anāpatti  .  tena  kho pana samayena vesāliyaṃ
licchavikumārakā   bhikkhuṃ   gahetvā   aññamaññaṃ   vippaṭipādesuṃ   .  ubho
sādiyiṃsu ubho nāsetabbā. Ubho na sādiyiṃsu ubhinnaṃ anāpatti.
     [77]   Tena   kho  pana  samayena  aññataro  vuḍḍhapabbajito  bhikkhu
purāṇadutiyikāya   dassanaṃ   agamāsi   .   sā   ehi   bhante  vibbhamāti
aggahesi   .   so   bhikkhu   paṭikkamanto   uttāno   paripati  .  sā
ubbhujitvā   aṅgajāte  abhinisīdi  .  tassa  kukkuccaṃ  ahosi  .  bhagavato
etamatthaṃ  ārocesi  .  sādiyi  tvaṃ  bhikkhūti . Nāhaṃ bhagavā sādiyinti.
Anāpatti bhikkhu asādiyantassāti.
     [78]  Tena  kho  pana  samayena  aññataro  bhikkhu araññe viharati.
Migapotako   tassa   passāvaṭṭhānaṃ   āgantvā  passāvaṃ  pivanto  mukhena
aṅgajātaṃ  aggahesi  .  so  bhikkhu  sādiyi  .  tassa  kukkuccaṃ  ahosi.
Bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ   bhikkhu  āpanno
pārājikanti.
                   Paṭhamapārājikaṃ niṭṭhitaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 1 page 62-75. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1192              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1192              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=48&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=48              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6863              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6863              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]