ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                    Vinayapiṭake mahāvibhaṅgassa
                       paṭhamo bhāgo
                       ---------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Verañjakaṇḍaṃ
     [1]  Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle
mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   .   assosi
kho  verañjo  brāhmaṇo  samaṇo  khalu  bho  gotamo sakyaputto sakyakulā
pabbajito   verañjāyaṃ   viharati   naḷerupucimandamūle   mahatā  bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi . taṃ  kho  pana  bhavantaṃ  gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti   so   imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     [2]   Athakho   verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  verañjo
brāhmaṇo   bhagavantaṃ   etadavoca   sutammetaṃ   bho   gotama  na  samaṇo
gotamo    brāhmaṇe    jiṇṇe    vuḍḍhe   1-   mahallake   addhagate
vayoanuppatte  abhivādeti  vā  paccuṭṭheti  vā  āsanena vā nimantetīti
tayidaṃ   bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimanteti  tayidaṃ  bho  gotama  na  sampannamevāti .
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yamahaṃ    abhivādeyyaṃ
vā   paccuṭṭheyyaṃ   vā   āsanena   vā  nimanteyyaṃ  yaṃ  hi  brāhmaṇa
tathāgato  abhivādeyya  vā  paccuṭṭheyya  vā  āsanena  vā  nimanteyya
muddhāpi tassa vipateyyāti.
     {2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya arasarūpo samaṇo gotamoti ye te
brāhmaṇa  rūparasā  saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa
pahīnā  ucchinnamūlā  tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ anuppādadhammā
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
@Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.
Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya nibbhogo samaṇo gotamoti ye te
brāhmaṇa  rūpabhogā  saddabhogā  gandhabhogā  rasabhogā  phoṭṭhabbabhogā te
tathāgatassa   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṃ katā āyatiṃ
anuppādadhammā   ayaṃ   kho  brāhmaṇa  pariyāyo yena maṃ pariyāyena sammā
vadamāno  vadeyya  nibbhogo  samaṇo  gotamoti  no ca kho yaṃ tvaṃ sandhāya
vadesīti.
     {2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi
brāhmaṇa   akiriyaṃ   vadāmi  kāyaduccaritassa  vacīduccaritassa  manoduccaritassa
anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ akiriyaṃ vadāmi ayaṃ kho brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno  vadeyya ucchedavādo samaṇo
gotamoti    ahañhi    brāhmaṇa   ucchedaṃ   vadāmi   rāgassa   dosassa
mohassa    anekavihitānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   ucchedaṃ
vadāmi   ayaṃ   kho   brāhmaṇa   pariyāyo   yena   maṃ pariyāyena sammā
Vadamāno  vadeyya  ucchedavādo  samaṇo  gotamoti  no  ca  kho  yaṃ tvaṃ
sandhāya vadesīti.
     {2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti ahañhi
brāhmaṇa   jigucchāmi   1-  kāyaduccaritena  vacīduccaritena  manoduccaritena
anekavihitānaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  jigucchāmi  2-
ayaṃ  kho  brāhmaṇa  pariyāyo  yena maṃ pariyāyena sammā vadamāno vadeyya
jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  venayiko  samaṇo  gotamoti.
Ahañhi   brāhmaṇa   vinayāya   dhammaṃ  desemi  rāgassa  dosassa  mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   vinayāya  dhammaṃ  desemi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.7}  Tapassī  bhavaṃ  gotamoti  .  atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
tapanīyāhaṃ   brāhmaṇa   pāpake   akusale   dhamme   vadāmi  kāyaduccaritaṃ
vacīduccaritaṃ    manoduccaritaṃ   yassa   kho   brāhmaṇa   tapanīyā   pāpakā
akusalā      dhammā      pahīnā      ucchinnamūlā      tālāvatthukatā
@Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.
Anabhāvaṃ    katā    āyatiṃ    anuppādadhammā   tamahaṃ   tapassīti   vadāmi
tathāgatassa    kho    brāhmaṇa    tapanīyā   pāpakā   akusalā   dhammā
pahīnā     ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā    āyatiṃ
anuppādadhammā   ayaṃ   kho   brāhmaṇa   pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya  tapassī  samaṇo  gotamoti  no  ca  kho  yaṃ
tvaṃ sandhāya vadesīti.
     {2.8}  Apagabbho  bhavaṃ  gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya apagabbho samaṇo gotamoti
yassa   kho   brāhmaṇa   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ   anuppādadhammā
tamahaṃ  apagabbhoti  vadāmi  tathāgatassa  kho  brāhmaṇa  āyatiṃ  gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā  ayaṃ  kho  brāhmaṇa  pariyāyo  yena  maṃ
pariyāyena   sammā  vadamāno  vadeyya  apagabbho  samaṇo  gotamoti  no
ca kho yaṃ tvaṃ sandhāya vadesīti.
     [3]   Seyyathāpi   brāhmaṇa  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa
vā   dvādasa    vā    tānassu   kukkuṭiyā  sammā  adhisayitāni  sammā
pariseditāni   sammā   paribhāvitāni  yo  nu  kho  tesaṃ  kukkuṭacchāpakānaṃ
paṭhamataraṃ     pādanakhasikhāya     vā     mukhatuṇḍakena    vā    aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjheyya    kinti   svāssa   vacanīyo
Jeṭṭho   vā   kaniṭṭho  vāti .  jeṭṭhotissa  bho gotama vacanīyo so hi
nesaṃ  jeṭṭho  hotīti  .  evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya
aṇḍabhūtāya   pariyonaddhāya  avijjaṇḍakosaṃ  padāletvā  eko  va  loke
anuttaraṃ   sammāsambodhiṃ   abhisambuddho  sohaṃ  brāhmaṇa  jeṭṭho  seṭṭho
lokassa  āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati  appamuṭṭhā  1-  passaddho  kāyo  asāraddho  samāhitaṃ cittaṃ ekaggaṃ
so  kho  ahaṃ  brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   vihāsiṃ  pītiyā ca virāgā
upekkhako   ca   vihāsiṃ  sato  ca  sampajāno sukhañca kāyena paṭisaṃvedesiṃ
yantaṃ   ariyā  ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja  vihāsiṃ  sukhassa   ca   pahānā  dukkhassa  ca  pahānā pubbe va
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {3.1}  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   2-
pubbenivāsānussatiñāṇāya  cittaṃ  abhininnāmesiṃ  so anekavihitaṃ pubbenivāsaṃ
@Footnote: 1  Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.
Anussarāmi   seyyathīdaṃ   ekaṃpi  jātiṃ  dvepi  jātiyo  tissopi  jātiyo
catassopi  jātiyo  pañcapi  jātiyo  dasapi  jātiyo  vīsaṃpi  jātiyo  tiṃsaṃpi
jātiyo   cattāḷīsaṃpi  jātiyo  paññāsaṃpi  jātiyo  jātisataṃpi  jātisahassaṃpi
jātisatasahassaṃpi   anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro  evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti   .   iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ
anussarāmi  .  ayaṃ  kho  me  brāhmaṇa  rattiyā  paṭhame  yāme  paṭhamā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa   viharato .
Ayaṃ   kho  me  brāhmaṇa  paṭhamā  abhinibbidhā  ahosi  kukkuṭacchāpakasseva
aṇḍakosamhā.
     {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte  kammaniye  ṭhite  āneñjappatte  sattānaṃ  cutūpapātañāṇāya cittaṃ
abhininnāmesiṃ  .  so  dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe sugate
duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena
Samannāgatā  vacīduccaritena  samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā  te kāyassa bhedā paraṃ
maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā  te kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā
visuddhena  atikkantamānusakena  satte  passāmi cavamāne upapajjamāne hīne
paṇīte  suvaṇṇe  dubbaṇṇe  sugate duggate yathākammūpage satte pajānāmi.
Ayaṃ  kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā
vihatā  vijjā  uppannā tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino  pahitattassa  viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā
ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
     {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ
so  idaṃ  dukkhanti  yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ
ayaṃ   dukkhanirodhoti  yathābhūtaṃ  abbhaññāsiṃ  ayaṃ  dukkhanirodhagāminī  paṭipadāti
@Footnote: 1 saggalokantipi pāṭho.
Yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhoti   yathābhūtaṃ
abbhaññāsiṃ    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ
tassa   me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccittha
bhavāsavāpi  cittaṃ  vimuccittha  1-  avijjāsavāpi  cittaṃ vimuccittha vimuttasmiṃ
vimuttamiti  2-  ñāṇaṃ  ahosi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me  brāhmaṇa  rattiyā
pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā  vihatā vijjā uppannā
tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa  ātāpino
pahitattassa  viharato  .  ayaṃ  kho  me  brāhmaṇa tatiyā abhinibbidhā ahosi
kukkuṭacchāpakasseva aṇḍakosamhāti.
     [4] Evaṃ vutte verañjo brāhmaṇo  bhagavantaṃ  etadavoca  jeṭṭho  bhavaṃ
gotamo  seṭṭho  bhavaṃ gotamo  abhikkantaṃ  bho  gotama abhikkantaṃ bho gotama
seyyathāpi  bho  gotama  nikkujjitaṃ  vā ukkujjeyya paṭicchannaṃ vā vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni  dakkhantīti  evamevaṃ 3-  bhotā  gotamena  anekapariyāyena dhammo
@Footnote: 1 yebhuyyena ito paraṃ diṭṭhāsavāpīti atthi. 2 vimuttamhītipi
@pāṭho. 3 sabbattha evamevāti pāṭho dissati.
Pakāsito   esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ  maṃ  bhavaṃ  gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu
ca  me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  verañjo  brāhmaṇo  bhagavato  adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [5]  Tena  kho  pana  samayena  verañjā  dubbhikkhā hoti dvīhitikā
setaṭṭhikā  salākāvuttā  na  sukarā  uñchena  paggahena  yāpetuṃ. Tena
kho   pana   samayena  uttarāpathakā  assavāṇijā  pañcamattehi  assasatehi
verañjāyaṃ  vassāvāsaṃ  upagatā  honti  .  tehi  assamaṇḍalikāsu  bhikkhūnaṃ
patthapatthapūlakaṃ   1-   paññattaṃ  hoti  .  bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   verañjāyaṃ   2-  piṇḍāya  pavisitvā  piṇḍaṃ  alabhamānā
assamaṇḍalikāsu    piṇḍāya   caritvā   patthapatthapūlakaṃ   ārāmaṃ   haritvā
udukkhale  koṭṭetvā  koṭṭetvā  paribhuñjanti  .  āyasmā  panānando
patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.
     {5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti
jānantāpi  na  pucchanti  kālaṃ  viditvā  pucchanti  kālaṃ viditvā na pucchanti
@Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ.
@3 Yu. Ma. pisitvā.
Atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto  tathāgatānaṃ  .  dvīhākārehi  buddhā bhagavanto bhikkhū paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  kinnu  kho  so  ānanda
udukkhalasaddoti   .   athakho   āyasmā   ānando   bhagavato  etamatthaṃ
ārocesi  .  sādhu  sādhu  ānanda  tumhehi  ānanda  sappurisehi  vijitaṃ
pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.
     [6]  Athakho  āyasmā  mahāmoggallāno  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi   .  ekamantaṃ
nisinno   kho  āyasmā  mahāmoggallāno  bhagavantaṃ  etadavoca  etarahi
bhante  verañjā  dubbhikkhā  dvīhitikā  setaṭṭhikā  salākāvuttā na sukarā
uñchena  paggahena   yāpetuṃ   imissā   bhante   mahāpaṭhaviyā heṭṭhimatalaṃ
sampannaṃ  1-  seyyathāpi  khuddakamadhuṃ  2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante
paṭhaviṃ  parivatteyyaṃ   bhikkhū  pappaṭakojaṃ  paribhuñjissantīti  .  ye  pana  te
moggallāna  paṭhavīnissitā  pāṇā  te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ
abhinimminissāmi  seyyathāpi  mahāpaṭhavī  ye  paṭhavīnissitā  pāṇā  te tattha
saṅkāmessāmi  ekena  hatthena  paṭhaviṃ parivattessāmīti. Alaṃ moggallāna
@Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.
Mā  te  rucci  paṭhaviṃ  parivattetuṃ  vipallāsaṃpi sattā paṭilabheyyunti. Sādhu
bhante  sabbo  bhikkhusaṅgho  uttarakuruṃ  piṇḍāya  gaccheyyāti. Ye pana te
moggallāna   bhikkhū  aniddhimanto  te  kathaṃ  karissasīti  .  tathāhaṃ  bhante
karissāmi  yathā  sabbe  bhikkhū  gacchissantīti  .  alaṃ  moggallāna mā te
rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti.
     [7]   Athakho   āyasmato   sāriputtassa  rahogatassa  paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   katamesānaṃ   kho   buddhānaṃ
bhagavantānaṃ   brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosi   katamesānaṃ   buddhānaṃ
bhagavantānaṃ    brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti   .   athakho   āyasmā
sāriputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sāriputto   bhagavantaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    katamesānaṃ    kho    buddhānaṃ   bhagavantānaṃ   brahmacariyaṃ   na
ciraṭṭhitikaṃ    ahosi    katamesānaṃ    buddhānaṃ    bhagavantānaṃ   brahmacariyaṃ
ciraṭṭhitikaṃ   ahosīti   .   bhagavato   ca   sāriputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyaṃ  na  ciraṭṭhitikaṃ  ahosi
bhagavato    ca    sāriputta    kakusandhassa   bhagavato   ca   konāgamanassa
bhagavato   ca   kassapassa   brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti  .  ko  nu
Kho   bhante   hetu   ko   paccayo   yena   bhagavato   ca   vipassissa
bhagavato    ca    sikhissa    bhagavato   ca   vessabhussa   brahmacariyaṃ   na
ciraṭṭhitikaṃ ahosīti.
     {7.1}  Bhagavā  ca  sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū
kilāsuno   ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  dassetuṃ  appakañca  nesaṃ
ahosi   suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ    vedallaṃ    appaññattaṃ    sāvakānaṃ   sikkhāpadaṃ   anuddiṭṭhaṃ
pātimokkhaṃ   tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena  buddhānubuddhānaṃ
sāvakānaṃ  antaradhānena  ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā   nānākulā   pabbajitā   te   taṃ   brahmacariyaṃ  khippaññeva
antaradhāpesuṃ   seyyathāpi   sāriputta   nānāpupphāni  phalake  nikkhittāni
suttena  asaṅgahitāni  tāni  vāto  vikirati  vidhamati viddhaṃseti taṃ kissa hetu
yathātaṃ   suttena  asaṅgahitattā  evameva  kho  sāriputta  tesaṃ  buddhānaṃ
bhagavantānaṃ    antaradhānena    buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena
ye   te   pacchimā   sāvakā   nānānāmā  nānāgottā  nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ
     {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā
ceto   paricca   ovadituṃ   bhūtapubbaṃ   sāriputta   vessabhū  bhagavā  arahaṃ
sammāsambuddho    aññatarasmiṃ    bhiṃsanake   vanasaṇḍe   sahassaṃ   bhikkhusaṅghaṃ
@Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.
Cetasā   ceto  paricca  ovadati  anusāsati  evaṃ  vitakketha  mā  evaṃ
vitakkayittha   evaṃ   manasikarotha  mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ
upasampajja   viharathāti   athakho   sāriputta   tesaṃ   bhikkhusahassānaṃ   1-
vessabhunā   bhagavatā   arahatā   sammāsambuddhena   evaṃ  ovadiyamānānaṃ
evaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi   cittāni   vimucciṃsu
tatra     sudaṃ     sāriputta     bhiṃsanakassa     vanasaṇḍassa    bhiṃsanakatasmiṃ
hoti   yo   koci   avītarāgo   taṃ   vanasaṇḍaṃ  pavisati  yebhuyyena  2-
lomāni   haṃsanti   ayaṃ   kho   sāriputta   hetu   ayaṃ   paccayo  yena
bhagavato   ca   vipassissa   bhagavato   ca  sikhissa  bhagavato  ca  vessabhussa
brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosīti   .  ko  pana  bhante  hetu  ko
paccayo   yena   bhagavato   ca   kakusandhassa   bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     {7.3}  Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca
kassapo  akilāsuno  ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  desetuṃ  bahuñca
nesaṃ  ahosi  suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ jātakaṃ
abbhūtadhammaṃ   vedallaṃ   paññattaṃ  sāvakānaṃ  sikkhāpadaṃ  uddiṭṭhaṃ  pātimokkhaṃ
tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena   buddhānubuddhānaṃ   sāvakānaṃ
antaradhānena   ye   te   pacchimā  sāvakā  nānānāmā  nānāgottā
nānājaccā     nānākulā     pabbajitā     te     taṃ    brahmacariyaṃ
@Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.
Ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   seyyathāpi   sāriputta  nānāpupphāni  phalake
nikkhittāni    suttena   susaṅgahitāni   tāni   vāto   na   vikirati   na
vidhamati   na   viddhaṃseti   taṃ  kissa  hetu  yathātaṃ  suttena  susaṅgahitattā
evameva   kho   sāriputta   tesaṃ   buddhānaṃ   bhagavantānaṃ  antaradhānena
buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena   ye   te  pacchimā  sāvakā
nānānāmā   nānāgottā   nānājaccā   nānākulā   pabbajitā   te
taṃ   brahmacariyaṃ   ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   ayaṃ  kho  sāriputta  hetu
ayaṃ   paccayo  yena  bhagavato  ca  kakusandhassa  bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     [8]  Athakho  āyasmā  sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā  bhagavantaṃ etadavoca etassa
bhagavā  kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti.
     {8.1}  Āgamehi  tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha   kālaṃ  jānissati  na  tāva  sāriputta  satthā  sāvakānaṃ  sikkhāpadaṃ
paññāpeti   uddisati   pātimokkhaṃ   yāva  na  idhekacce  āsavaṭṭhāniyā
dhammā   saṅghe   pātubhavanti   yato   ca   kho   sāriputta   idhekacce
āsavaṭṭhāniyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.
Sikkhāpadaṃ   paññāpeti   uddisati  pātimokkhaṃ  tesaññeva  āsavaṭṭhāniyānaṃ
dhammānaṃ  paṭighātāya  na  tāva  sāriputta  idhekacce āsavaṭṭhāniyā dhammā
saṅghe  pātubhavanti  yāva  na  saṅgho rattaññumahattaṃ patto hoti yato ca kho
sāriputta  saṅgho  rattaññumahattaṃ  patto hoti atha idhekacce āsavaṭṭhāniyā
dhammā   saṅghe  pātubhavanti  atha  satthā  sāvakānaṃ  sikkhāpadaṃ  paññāpeti
uddisati   pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya
na  tāva  sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe pātubhavanti
yāva  na  saṅgho  vepullamahattaṃ  patto  hoti yato ca kho sāriputta saṅgho
vepullamahattaṃ  patto  hoti  atha  idhekacce  āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti    atha    satthā   sāvakānaṃ   sikkhāpadaṃ  paññāpeti  uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  na  tāva
sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe  pātubhavanti  yāva na
saṅgho  lābhaggamahattaṃ  patto  hoti  yato ca kho sāriputta saṅgho lābhagga-
mahattaṃ   patto   hoti   atha  idhekacce  āsavaṭṭhāniyā  dhammā saṅghe
pātubhavanti   atha   satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti   uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  nirabbudo
hi   sāriputta  bhikkhusaṅgho  nirādīnavo  apagatakāḷako  suddho  pariyodāto
sāre  patiṭṭhito  imesaṃ  hi  sāriputta  pañcannaṃ  bhikkhusatānaṃ yo pacchimako
Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [9]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  āciṇṇaṃ kho
panetaṃ   ānanda   tathāgatānaṃ   yehi   nimantitā  vassaṃ  vasanti  na  te
anapaloketvā     janapadacārikaṃ    pakkamanti    āyāmānanda    verañjaṃ
brāhmaṇaṃ  apalokessāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paccassosi   .   athakho  bhagavā  nivāsetvā  pattacīvaramādāya
āyasmatā   ānandena   pacchāsamaṇena   yena   verañjassa  brāhmaṇassa
nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho
verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {9.1}  Ekamantaṃ  nisinnaṃ  kho  verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā  tayā  brāhmaṇa  vassaṃ  vutthā  apalokema  1-  taṃ  icchāma
mayaṃ   janapadacārikaṃ   pakkamitunti  .  saccaṃ  bho  gotama  nimantitattha  mayā
vassaṃ  vutthā  apica  yo  deyyadhammo  so  na dinno tañca kho no asantaṃ
nopi  adātukamyatā  taṃ  kutettha  labbhā  bahukiccā  gharāvāsā bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  bhagavā  verañjaṃ  brāhmaṇaṃ dhammiyā kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.
Pakkāmi  .  athakho  verañjo  brāhmaṇo  tassā  rattiyā accayena sake
nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     {9.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   verañjassa   brāhmaṇassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho verañjo
brāhmaṇo    buddhappamukhaṃ   bhikkhusaṅghaṃ   paṇītena   khādanīyena   bhojanīyena
sahatthā   santappetvā  sampavāretvā  bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ
ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
     {9.3}  Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā
samādapetvā  samuttejetvā  sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho
bhagavā   verañjāyaṃ   yathābhirantaṃ  viharitvā  anupagamma  soreyyaṃ  saṅkassaṃ
kaṇṇakujjaṃ     yena     payāgapatiṭṭhānaṃ     tenupasaṅkami    upasaṅkamitvā
payāgapatiṭṭhāne  gaṅgaṃ  nadiṃ  uttaritvā  yena  bārāṇasī tadavasari. Athakho
bhagavā  bārāṇasiyaṃ  yathābhirantaṃ  viharitvā yena vesālī tena cārikaṃ pakkāmi
anupubbena  cārikaṃ  caramāno  yena  vesālī  tadavasari . Tatra sudaṃ bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
                  Verañjabhāṇavāraṃ niṭṭhitaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 1 page 1-18. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=1&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]